Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 333

  1 [वैषम्पायन]
      कस्य चित तव अथ कालस्य नारदः परमेष्ठिजः
      दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम
  2 ततस तं वचनं पराह जयेष्ठॊ धर्मात्मजः परभुः
      क इज्यते दविजश्रेष्ठ दैवे पित्र्ये च कल्पिते
  3 तवया मतिमतां शरेष्ठ तन मे शंस यथागमम
      किम एतत करियते कर्मफलं चास्य किम इष्यते
  4 [नारद]
      तवयैतत कथितं पूर्वं दैवं कर्तव्यम इत्य अपि
      दैवतं च परॊ यज्ञः परमात्मा सनातनः
  5 ततस तद्भावितॊ नित्यं यजे वैकुन्थम अव्ययम
      तस्माच च परसृतः पूर्वं बरह्मा लॊकपितामहः
  6 मम वै पितरं परीतः परमेष्ठ्य अप्य अजीजनत
      अहं संकल्पजस तस्य पुत्रः परथमकल्पितः
  7 यजाम्य अहं पितॄन साधॊ नारायण विधौ कृते
      एवं स एव भगवान पिता माता पितामहः
      इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः
  8 शरुतिश चाप्य अपरा देवपुत्रान हि पितरॊ ऽयजन
      वेदश्रुतिः परनस्ता च पुनर अध्यापिता सुतैः
      ततस ते मन्त्रदाः पुत्राः पितृत्वम उपपेदिरे
  9 नूनं पुरैतद विदितं युवयॊर भावितात्मनॊः
      पुत्राश च पितरश चैव परस्परम अपूजयन
  10 तरीन पिण्डान नयस्य वै पृथ्व्यां पूर्वं दत्त्वा कुशान इति
     कथं तु पिण्ड संज्ञां ते पितरॊ लेभिरे पुरा
 11 [नरनारायनौ]
     इमां हि धरणीं पूर्वं नस्तां सागरमेखलाम
     गॊविन्द उज्जहाराशु वाराहं रूपम आश्रितः
 12 सथापयित्वा तु धरणीं सवे सथाने पुरुषॊत्तमः
     जलकर्दम लिप्ताङ्गॊ लॊककार्यार्थम उद्यतः
 13 पराप्ते चाह्निक काले स मध्यंदिन गते रवौ
     दंस्त्रा विलग्नान मृत पिण्डान विधूय सहसा परभुः
     सथापयाम आस वै पृथ्व्यां कुशान आस्तीर्य नारद
 14 स तेष्व आत्मानम उद्दिश्य पित्र्यं चक्रे यथाविधि
     संकल्पयित्वा तरीन पिण्डान सवेनैव विधिना परभुः
 15 आत्मगात्रॊष्म संभूतैः सनेहगर्भैस तिलैर अपि
     परॊक्ष्यापवर्गं देवेशः पराङ्मुखः कृतवान सवयम
 16 मर्यादा सथापनार्थं च ततॊ वचनम उक्तवान
     अहं हि पितरः सरष्टुम उद्यतॊ लॊककृत सवयम
 17 तस्य चिन्तयतः सद्यः पितृकार्यविधिं परम
     दंस्त्राभ्यां परविनिर्धूता ममैते दक्षिणां दिशम
     आश्रिता धरणीं पिण्डास तस्मात पितर एव ते
 18 तरयॊ मूर्ति विहीना वै पिण्ड मूर्ति धरास तव इमे
     भवन्तु पितरॊ लॊके मया सृष्टाः सनातनाः
 19 पिता पितामहश चैव तथैव परपितामहः
     अहम एवात्र विज्ञेयस तरिषु पिण्डेषु संस्थितः
 20 नास्ति मत्तॊ ऽधिकः कश चित कॊ वाभ्यर्च्यॊ मया सवयम
     कॊ वा मम पिता लॊके अहम एव पितामहः
 21 पितामह पिता चैव अहम एवात्र कारणम
     इत्य एवम उक्त्वा वचनं देवदेवॊ वृषाकपिः
 22 वराहपर्वते विप्र दत्त्वा पिण्डान सविस्तरान
     आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः
 23 एतदर्थं शुभमते पितरः पिण्ड संज्ञिताः
     लभन्ते सततं पूजां वृषाकपि वचॊ यथा
 24 ये यजन्ति पितॄन देवान गुरूंश चैवातिथींस तथा
     गाश चैव दविजमुख्यांश च पृथिवीं मातरं तथा
     कर्मणा मनसा वाचा विष्णुम एव यजन्ति ते
 25 अन्तर्गतः स भगवान सर्वसत्त्वशरीरगः
     समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयॊः
     महान महात्मा सर्वात्मा नारायण इति शरुतः
  1 [vaiṣampāyana]
      kasya cit tv atha kālasya nāradaḥ parameṣṭhijaḥ
      daivaṃ kṛtvā yathānyāyaṃ pitryaṃ cakre tataḥ param
  2 tatas taṃ vacanaṃ prāha jyeṣṭho dharmātmajaḥ prabhuḥ
      ka ijyate dvijaśreṣṭha daive pitrye ca kalpite
  3 tvayā matimatāṃ śreṣṭha tan me śaṃsa yathāgamam
      kim etat kriyate karmaphalaṃ cāsya kim iṣyate
  4 [nārada]
      tvayaitat kathitaṃ pūrvaṃ daivaṃ kartavyam ity api
      daivataṃ ca paro yajñaḥ paramātmā sanātanaḥ
  5 tatas tadbhāvito nityaṃ yaje vaikuntham avyayam
      tasmāc ca prasṛtaḥ pūrvaṃ brahmā lokapitāmahaḥ
  6 mama vai pitaraṃ prītaḥ parameṣṭhy apy ajījanat
      ahaṃ saṃkalpajas tasya putraḥ prathamakalpitaḥ
  7 yajāmy ahaṃ pitṝn sādho nārāyaṇa vidhau kṛte
      evaṃ sa eva bhagavān pitā mātā pitāmahaḥ
      ijyate pitṛyajñeṣu mayā nityaṃ jagatpatiḥ
  8 śrutiś cāpy aparā devaputrān hi pitaro 'yajan
      vedaśrutiḥ pranastā ca punar adhyāpitā sutaiḥ
      tatas te mantradāḥ putrāḥ pitṛtvam upapedire
  9 nūnaṃ puraitad viditaṃ yuvayor bhāvitātmanoḥ
      putrāś ca pitaraś caiva parasparam apūjayan
  10 trīn piṇḍān nyasya vai pṛthvyāṃ pūrvaṃ dattvā kuśān iti
     kathaṃ tu piṇḍa saṃjñāṃ te pitaro lebhire purā
 11 [naranārāyanau]
     imāṃ hi dharaṇīṃ pūrvaṃ nastāṃ sāgaramekhalām
     govinda ujjahārāśu vārāhaṃ rūpam āśritaḥ
 12 sthāpayitvā tu dharaṇīṃ sve sthāne puruṣottamaḥ
     jalakardama liptāṅgo lokakāryārtham udyataḥ
 13 prāpte cāhnika kāle sa madhyaṃdina gate ravau
     daṃstrā vilagnān mṛt piṇḍān vidhūya sahasā prabhuḥ
     sthāpayām āsa vai pṛthvyāṃ kuśān āstīrya nārada
 14 sa teṣv ātmānam uddiśya pitryaṃ cakre yathāvidhi
     saṃkalpayitvā trīn piṇḍān svenaiva vidhinā prabhuḥ
 15 ātmagātroṣma saṃbhūtaiḥ snehagarbhais tilair api
     prokṣyāpavargaṃ deveśaḥ prāṅmukhaḥ kṛtavān svayam
 16 maryādā sthāpanārthaṃ ca tato vacanam uktavān
     ahaṃ hi pitaraḥ sraṣṭum udyato lokakṛt svayam
 17 tasya cintayataḥ sadyaḥ pitṛkāryavidhiṃ param
     daṃstrābhyāṃ pravinirdhūtā mamaite dakṣiṇāṃ diśam
     āśritā dharaṇīṃ piṇḍās tasmāt pitara eva te
 18 trayo mūrti vihīnā vai piṇḍa mūrti dharās tv ime
     bhavantu pitaro loke mayā sṛṣṭāḥ sanātanāḥ
 19 pitā pitāmahaś caiva tathaiva prapitāmahaḥ
     aham evātra vijñeyas triṣu piṇḍeṣu saṃsthitaḥ
 20 nāsti matto 'dhikaḥ kaś cit ko vābhyarcyo mayā svayam
     ko vā mama pitā loke aham eva pitāmahaḥ
 21 pitāmaha pitā caiva aham evātra kāraṇam
     ity evam uktvā vacanaṃ devadevo vṛṣākapiḥ
 22 varāhaparvate vipra dattvā piṇḍān savistarān
     ātmānaṃ pūjayitvaiva tatraivādarśanaṃ gataḥ
 23 etadarthaṃ śubhamate pitaraḥ piṇḍa saṃjñitāḥ
     labhante satataṃ pūjāṃ vṛṣākapi vaco yathā
 24 ye yajanti pitṝn devān gurūṃś caivātithīṃs tathā
     gāś caiva dvijamukhyāṃś ca pṛthivīṃ mātaraṃ tathā
     karmaṇā manasā vācā viṣṇum eva yajanti te
 25 antargataḥ sa bhagavān sarvasattvaśarīragaḥ
     samaḥ sarveṣu bhūteṣu īśvaraḥ sukhaduḥkhayoḥ
     mahān mahātmā sarvātmā nārāyaṇa iti śrutaḥ


Next: Chapter 334