Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 327

  1 [जनमेजय]
      कथं स भगवान देवॊ यज्ञेष्व अग्रहरः परभुः
      यज्ञधारी च सततं वेदवेदाङ्गवित तथा
  2 निवृत्तं चास्थितॊ धर्मं कषेमी भागवत परियः
      परवृत्ति धर्मान विदधे स एव भगवान परभुः
  3 कथं परवृत्ति धर्मेषु भागार्हा देवताः कृताः
      कथं निवृत्ति धर्माश च कृता वयावृत्तबुद्धयः
  4 एतं नः संशयं विप्र छिन्धि गुह्यं सनातनम
      तवया नारायण कथा शरुता वै धर्मसंहिता
  5 इमे सब्रह्मका लॊकाः ससुरासुरमानवाः
      करियास्व अभ्युदयॊक्तासु सक्ता दृश्यन्ति सर्वशः
      मॊक्षश चॊक्तस तवया बरह्मन निर्वानं परमं सुखम
  6 ये च मुक्ता भवन्तीह पुण्यपापविवर्जिताः
      ते सहस्रार्चिषं देवं परविशन्तीति शुश्रुमः
  7 अहॊ हि दुरनुष्ठेयॊ मॊक्षधर्मः सनातनः
      यं हित्वा देवताः सर्वा हव्यकव्य भुजॊ ऽभवन
  8 किं नु बरह्मा च रुद्रश च शक्रश च बलभित परभुः
      सूर्यस ताराधिपॊ वायुर अग्निर वरुण एव च
      आकाशं जगती चैव ये च शेषा दिवौकसः
  9 परलयं न विजानन्ति आत्मनः परिनिर्मितम
      ततस तेनास्थिता मार्गं धरुवम अक्षयम अव्ययम
  10 समृत्वा कालपरीमाणं परवृत्तिं ये समास्थिताः
     दॊषः कालपरीमाणे महान एष करियावताम
 11 एतन मे संशयं विप्र हृदि शल्यम इवार्पितम
     छिन्धीतिहास कथनात परं कौतूहलं हि मे
 12 कथं भागहराः परॊक्ता देवताः करतुषु दविज
     किमर्थं चाध्वरे बरह्मन्न इज्यन्ते तरिदिवौकसः
 13 ये च भागं परगृह्णन्ति यज्ञेषु दविजसत्तम
     ते यजन्तॊ महायज्ञैः कस्य भागं ददन्ति वै
 14 [वैषम्पायन]
     अहॊ गूढतमः परश्नस तवया पृष्टॊ जनेश्वर
     नातप्त तपसा हय एष नावेद विदुषा तथा
     नापुराणविदा चापि शक्यॊ वयाहर्तुम अञ्जसा
 15 हन्त ते कथयिष्यामि यन मे पृष्ठः पुरा गुरुः
     कृष्णद्वैपायनॊ वयासॊ वेद वयासॊ महान ऋषिः
 16 सुमन्तुर जैमिनिश चैव पैलश च सुदृध वरतः
     अहं चतुर्थः शिष्यॊ वै पञ्चमश च शुकः समृतः
 17 एतान समागतान सर्वान पञ्च शिष्यान दमान्वितान
     शौचाचार समायुक्ताञ जितक्रॊधाञ जितेन्द्रियान
 18 वेदान अध्यापयाम आस महाभारत पञ्चमान
     मेरौ गिरिवरे रम्ये सिद्धचारणसेविते
 19 तेषाम अभ्यस्यतां वेदान कदा चित संशयॊ ऽभवत
     एष वै यस तवया पृष्टस तेन तेषां परकीर्तितः
     ततः शरुतॊ मया चापि तवाख्येयॊ ऽदय भारत
 20 शिष्याणां वचनं शरुत्वा सर्वाज्ञान तमॊनुदः
     पराशर सुतः शरीमान वयासॊ वाक्यम उवाच ह
 21 मया हि सुमहत तप्तं तपः परमदारुणम
     भूतं भव्यं भविष्यच च जानीयाम इति सत्तमाः
 22 तस्य मे तप्ततपसॊ निगृहीतेन्द्रियस्य च
     नारायण परसादेन कषीरॊदस्यानुकूलतः
 23 तरैकालिकम इदं जञानं परादुर्भूतं यथेप्सितम
     तच छृणुध्वं यथा जञानं वक्ष्ये संशयम उत्तमम
     यथावृत्तं हि कल्पादौ दृष्ठं मे जञानचक्षुषा
 24 परमात्मेति यं पराहुः सांख्ययॊगविदॊ जनाः
     महापुरुष संज्ञां स लभते सवेन कर्मणा
 25 तस्मात परसूतम अव्यक्तं परधानं तद विदुर बुधाः
     अव्यक्ताद वयक्तम उत्पन्नं लॊकसृष्ट्य अर्थम ईश्वरात
 26 अनिरुद्धॊ हि लॊकेषु महान आत्मेति कथ्यते
     यॊ ऽसौ वयक्तत्वम आपन्नॊ निर्ममे च पितामहम
     सॊ ऽहंकार इति परॊक्तः सर्वतेजॊमयॊ हि सः
 27 पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम
     अहंकारप्रसूतानि महाभूतानि भारत
 28 महाभूतानि सृष्ट्वाथ तद गुणान निर्ममे पुनः
     भूतेभ्यश चैव निष्पन्ना मूर्तिमन्तॊ ऽसतताञ शृणु
 29 मरीचिर अङ्गिराश चात्रिः पुलस्त्यः पुलहः करतुः
     वसिष्ठश च महात्मा वै मनुः सवायम्भुवस तथा
     जञेयाः परकृतयॊ ऽसतौ ता यासु लॊकाः परतिष्ठिताः
 30 वेदान वेदाङ्गसंयुक्तान यज्ञान यज्ञाङ्गसंयुतान
     निर्ममे लॊकसिद्ध्यर्थं बरह्मा लॊकपितामहः
     अस्ताभ्यः परकृतिभ्यश च जातं विश्वम इदं जगत
 31 रुद्रॊ रॊषात्मकॊ जातॊ दशान्यान सॊ ऽसृजत सवयम
     एकादशैते रुद्रास तु विकाराः पुरुषाः समृताः
 32 ते रुद्राः परकृतिश चैव सर्वे चैव सुरर्षयः
     उत्पन्ना लॊकसिद्ध्यर्थं बरह्माणं समुपस्थिताः
 33 वयं हि सृष्टा भगवंस तवया वै परभविष्णुना
     येन यस्मिन्न अधीकारे वर्तितव्यं पितामह
 34 यॊ ऽसौ तवया विनिर्दिष्टॊ अधिकारॊ ऽरथचिन्तकः
     परिपाल्यः कथं तेन सॊ ऽधिकारॊ ऽधिकारिणा
 35 परदिशस्व बलं तस्य यॊ ऽधिकारार्थ चिन्तकः
     एवम उक्तॊ महादेवॊ देवांस तान इदम अब्रवीत
 36 साध्व अहं जञापितॊ देवा युष्माभिर भद्रम अस्तु वः
     ममाप्य एषा समुत्पन्ना चिन्ता या भवतां मता
 37 लॊकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः
     कथं बलक्षयॊ न सयाद युष्माकं हय आत्मनश च मे
 38 इतः सर्वे ऽपि गच्छामः शरणं लॊकसाक्षिणम
     महापुरुषम अव्यक्तं स नॊ वक्ष्यति यद धितम
 39 ततस ते बरह्मणा सार्धम ऋषयॊ विबुधास तथा
     कषीरॊदस्यॊत्तरं कूलं जग्मुर लॊकहितार्थिनः
 40 ते तपः समुपातिष्ठन बरह्मॊक्तं वेद कल्पितम
     स महानियमॊ नाम तपश्चर्या सुदारुणा
 41 ऊर्ध्वं दृष्टिर बाहवश च एकाग्रं च मनॊ ऽभवत
     एकपादस्थिताः सम्यक काष्ठ भूताः समाहिताः
 42 दिव्यं वर्षसहस्रं ते तपस तप्त्वा तद उत्तमम
     शुश्रुवुर मधुरां वानीं वेदवेदाङ्गभूषिताम
 43 भॊ भॊः सब्रह्मका देवा ऋषयश च तपॊधनाः
     सवागतेनार्च्य वः सर्वाञ शरावये वाक्यम उत्तमम
 44 विज्ञातं वॊ मया कार्यं तच च लॊकहितं महत
     परवृत्ति युक्तं कर्तव्यं युष्मत पराणॊपबृंहणम
 45 सुतप्तं वस तपॊ देवा ममाराधन काम्यया
     भॊक्ष्यथास्य महासत्त्वास तपसः फलम उत्तमम
 46 एष बरह्मा लॊकगुरुः सर्वलॊकपितामहः
     यूयं च विबुधश्रेष्ठा मां यजध्वं समाहितः
 47 सर्वे भागान कल्पयध्वं यज्ञेषु मम नित्यशः
     तथा शरेयॊ विधास्यामि यथाधीकारम ईश्वराः
 48 शरुत्वैतद देवदेवस्य वाक्यं हृष्टतनू रुहाः
     ततस ते विबुधाः सर्वे बरह्मा ते च महर्षयः
 49 वेद दृष्टेन विधिना वैष्नवं करतुम आहरन
     तस्मिन सत्त्रे तदा बरह्मा सवयं भागम अकल्पयत
     देवा देवर्षयश चैव सर्वे भागान अकल्पयन
 50 ते कार्ययुगधर्माणॊ भागाः परमसत्कृताः
     परापुर आदित्यवर्णं तं पुरुषं तमसः परम
     बृहन्तं सर्वगं देवम ईशानं वरदं परभुम
 51 ततॊ ऽथ वरदॊ देवस तान सर्वान अमरान सथितान
     अशरीरॊ बभासेदं वाक्यं खस्थॊ महेश्वरः
 52 येन यः कल्पितॊ भागः स तथा समुपागतः
     परीतॊ ऽहं परदिशाम्य अद्य फलम आवृत्ति लक्षणम
 53 एतद वॊ लक्षणं देवा मत्प्रसाद समुद्भवम
     यूयं यज्ञैर इज्यमानाः समाप्तवरदक्षिणैः
     युगे युगे भविष्यध्वं परवृत्ति फलभॊगिनः
 54 यज्ञैर ये चापि यक्ष्यन्ति सर्वलॊकेषु वै सुराः
     कल्पयिष्यन्ति वॊ भागांस ते नरा वेद कल्पितान
 55 यॊ मे यथाकल्पितवान भागम अस्मिन महाक्रतौ
     स तथा यज्ञभागार्हॊ वेद सूत्रे मया कृतः
 56 यूयं लॊकान धारयध्वं यज्ञभागफलॊदिताः
     सर्वार्थचिन्तका लॊके यथाधीकार निर्मिताः
 57 याः करियाः परचरिष्यन्ति परवृत्ति फलसत्कृताः
     ताभिर आप्यायित बला लॊकान वै धारयिष्यथ
 58 यूयं हि भाविता लॊके सर्वयज्ञेषु मानवैः
     मां ततॊ भावयिष्यध्वम एषा वॊ भावना मम
 59 इत्य अर्थं निर्मिता वेदा यज्ञाश चौषधिभिः सह
     एभिः सम्यक परयुक्तैर हि परीयन्ते देवताः कषितौ
 60 निर्मानम एतद युष्माकं परवृत्ति गुणकल्पितम
     मया कृतं सुरश्रेष्ठा यावत कल्पक्षयाद इति
     चिन्तयध्वं लॊकहितं यथाधीकारम ईश्वराः
 61 मरीचिर अङ्गिराच चात्रिः पुलस्त्यः पुलहः करतुः
     वसिष्ठ इति सप्तैते मानसा निर्मिता हि वै
 62 एते वेदविदॊ मुख्या वेदाचार्याश च कल्पिताः
     परवृत्ति धर्मिणश चैव पराजापत्येन कल्पिताः
 63 अयं करियावतां पन्था वयक्ती भूतः सनातनः
     अनिरुद्ध इति परॊक्तॊ लॊकसर्ग करः परभुः
 64 सनः सनत्सुजातश च सनकः ससनन्दनः
     सनत्कुमारः कपिलः सप्तमश च सनातनः
 65 सप्तैते मानसाः परॊक्ता ऋषयॊ बरह्मणः सुताः
     सवयम आगतविज्ञाना निवृत्तं धर्मम आस्थिताः
 66 एते यॊगविदॊ मुख्याः सांख्यधर्मविदस तथा
     आचार्या मॊक्षशास्त्रे च मॊक्षधर्मप्रवर्तकाः
 67 यतॊ ऽहं परसृतः पूर्वम अव्यक्तात तरिगुणॊ महान
     तस्मात परतरॊ यॊ ऽसौ कषेत्रज्ञ इति कल्पितः
     सॊ ऽहं करियावतां पन्थाः पुनर आवृत्ति दुर्लभः
 68 यॊ यथा निर्मितॊ जन्तुर यस्मिन यस्मिंश च कर्मणि
     परवृत्तौ वा निवृत्तौ वा तत फलं सॊ ऽशनुते ऽवशः
 69 एष लॊकगुरुर बरह्मा जगद आदि करः परभुः
     एष माता पिता चैव युष्माकं च पितामहः
     मयानुशिष्टॊ भविता सर्वभूतवरप्रदः
 70 अस्य चैवानुजॊ रुद्रॊ ललाताद यः समुत्थितः
     बरह्मानुशिष्टॊ भविता सर्वत्र सवर परदः
 71 गच्छध्वं सवान अधीकारांश चिन्तयध्वं यथाविधि
     परवर्तन्तां करियाः सर्वाः सर्वलॊकेषु माचिरम
 72 परदृश्यन्तां च कर्माणि परानिनां गतयस तथा
     परिनिर्मित कालानि आयूंसि च सुरॊत्तमाः
 73 इदं कृतयुगं नाम कालः शरेष्ठः परवर्तते
     अहिंस्या यज्ञपशवॊ युगे ऽसमिन नैतद अन्यथा
     चतुर्पात सकलॊ धर्मॊ भविष्यत्य अत्र वै सुराः
 74 ततस तरेतायुगं नाम तरयी यत्र भविष्यति
     परॊक्षिता यत्र पशवॊ वधं पराप्स्यन्ति वै मखे
     तत्र पादचतुर्थॊ वै धर्मस्य न भविष्यति
 75 ततॊ वै दवापरं नाम मिश्रः कालॊ भविष्यति
     दविपादहीनॊ धर्मश च युगे तस्मिन भविष्यति
 76 ततस तिष्ये ऽथ संप्राप्ते युगे कलिपुरस्कृते
     एकपादस्थितॊ धर्मॊ यत्र तत्र भविष्यति
 77 [देवाह]
     एकपादस्थिते धर्मे यत्र कव चन गामिनि
     कथं कर्तव्यम अस्माभिर भवगंस तद वदस्व नः
 78 [षरीभगवान]
     यत्र वेदाश च यज्ञाश च तपः सत्यं दमस तथा
     अहिंसा धर्मसंयुक्ताः परचरेयुः सुरॊत्तमाः
     स वै देशः सेवितव्यॊ मा वॊ ऽधर्मः पदा सपृशेत
 79 [वयास]
     ते ऽनुशिष्टा भगवता देवाः सर्षिगणास तथा
     नमस्कृत्वा भगवते जग्मुर देशान यथेप्सितान
 80 गतेषु तरिदिवौकः सुब्रह्मैकः पर्यवस्थितः
     दिदृक्षुर भगवन्तं तम अनिरुद्ध तनौ सथितम
 81 तं देवॊ दर्शयाम आस कृत्वा हयशिरॊ महत
     साङ्गान आवर्तयन वेदान कमन्दलु गणित्र धृक
 82 ततॊ ऽशवशिरसं दृष्ट्वा तं देवम अमितौजसम
     लॊककर्ता परभुर बरह्मा लॊकानां हितकाम्यया
 83 मूर्ध्ना परनम्य वरदं तस्तौ पराञ्जलिर अग्रतः
     स परिष्वज्य देवेन वचनं शरावितस तदा
 84 लॊककार्यगतीः सर्वास तवं चिन्तय यथाविधि
     धाता तवं सर्वभूतानां तवं परभुर जगतॊ गुरुः
     तवय्य आवेशितभारॊ ऽहं धृतिं पराप्स्याम्य अथाञ्जसा
 85 यदा च सुरकार्यं ते अविषह्यं भविष्यति
     परादुर्भावं गमिष्यामि तदात्म जञानदेशिकः
 86 एवम उक्त्वा हयशिरास तत्रैवान्तरधीयत
     तेनानुशिष्टॊ बरह्मापि सवं लॊकम अचिराद गतः
 87 एवम एष महाभागः पद्मनाभः सनातनः
     यज्ञेष्व अग्रहरः परॊक्तॊ यज्ञधारी च नित्यदा
 88 निवृत्तिं चास्थितॊ धर्मं गतिम अक्षय धर्मिणाम
     परवृत्ति धर्मान विदधे कृत्वा लॊकस्य चित्रताम
 89 सादिः स मध्यः स चान्तः परजानां; स धाता स धेयः स कर्ता स कार्यम
     युगान्ते स सुप्तः सुसंक्षिप्य लॊकान; युगादौ परबुद्धॊ जगद धयुत्ससर्ज
 90 तस्मै नमध्वं देवाय निर्गुणाय गुणात्मने
     अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम
 91 महाभूताधिपतये रुद्राणां पतये तथा
     आदित्यपतये चैव वसूनां पतये तथा
 92 अश्विभ्यां पतये चैव मरुतां पतये तथा
     वेद यज्ञाधिपतये वेदाङ्गपतये ऽपि च
 93 समुद्रवासिने नित्यं हरये मुञ्ज केशिने
     शान्तये सर्वभूतानां मॊक्षधर्मानुभासिने
 94 तपसां तेजसां चैव पतये यशसॊ ऽपि च
     वाचश च पतये नित्यं सरितां पतये तथा
 95 कपर्दिने वराहाय एकशृङ्गाय धीमते
     विवस्वते ऽशवशिरसे चतुर्मूर्ति धृते सदा
 96 गुह्याय जञानदृश्याय अक्षराय कषराय च
     एष देवः संचरति सर्वत्रगतिर अव्ययः
 97 एवम एतत पुरा दृष्टं मया वै जञानचक्षुषा
     कथितं तच च वः सर्वं मया पृष्टेन तत्त्वतः
 98 करियतां मद्वचः शिष्याः सेव्यतां हरिर ईश्वरः
     गीयतां वेद शब्दैश च पूज्यतां च यथाविधि
 99 [वैषम्पायन]
     इत्य उक्तास तु वयं तेन वेद वयासेन धीमता
     सर्वे शिष्याः सुतश चास्य शुकः परमधर्मवित
 100 स चास्माकम उपाध्यायः सहास्माभिर विशां पते
    चतुर्वेदॊद्गताभिश च ऋग्भिस तम अभितुष्टुवे
101 एतत ते सर्वम आख्यातं यन मां तवं परिपृच्छसि
    एवं मे ऽकथयद राजन पुरा दवैपायनॊ गुरुः
102 यश चेदं शृणुयान नित्यं यश चेदं परिकीर्तयेत
    नमॊ भगवते कृत्वा समाहित मना नरः
103 भवत्य अरॊगॊ दयुतिमान बलरूपसमन्वितः
    आतुरॊ मुच्यते रॊगाद बद्धॊमुच्येत बन्धनात
104 कामकामी लभेत कामं दीर्घम आयुर अवाप्नुयात
    बराह्मणः सर्ववेदी सयात कषत्रियॊ विजयी भवेत
    वैश्यॊ विपुललाभः सयाच छूद्रः सुखम अवाप्नुयात
105 अपुत्रॊ लभते पुत्रं कन्या चैवेप्सितं पतिम
    लग्न गर्भा विमुच्येत गर्भिणी जनयेत सुतम
    वन्ध्या परसवम आप्नॊति पुत्रपौत्र समृद्धिमत
106 कषेमेण गच्छेद अध्वानम इदं यः पथते पथि
    यॊ यं कामं कामयते स तम आप्नॊति च धरुवम
107 इदं महर्षेर वचनं विनिश्चितं; महात्मनः पुरुषवरस्य कीर्तनम
    समागमं चर्षिदिवौकसाम इमं; निशम्य भक्ताः सुसुखं लभन्ते
  1 [janamejaya]
      kathaṃ sa bhagavān devo yajñeṣv agraharaḥ prabhuḥ
      yajñadhārī ca satataṃ vedavedāṅgavit tathā
  2 nivṛttaṃ cāsthito dharmaṃ kṣemī bhāgavata priyaḥ
      pravṛtti dharmān vidadhe sa eva bhagavān prabhuḥ
  3 kathaṃ pravṛtti dharmeṣu bhāgārhā devatāḥ kṛtāḥ
      kathaṃ nivṛtti dharmāś ca kṛtā vyāvṛttabuddhayaḥ
  4 etaṃ naḥ saṃśayaṃ vipra chindhi guhyaṃ sanātanam
      tvayā nārāyaṇa kathā śrutā vai dharmasaṃhitā
  5 ime sabrahmakā lokāḥ sasurāsuramānavāḥ
      kriyāsv abhyudayoktāsu saktā dṛśyanti sarvaśaḥ
      mokṣaś coktas tvayā brahman nirvānaṃ paramaṃ sukham
  6 ye ca muktā bhavantīha puṇyapāpavivarjitāḥ
      te sahasrārciṣaṃ devaṃ praviśantīti śuśrumaḥ
  7 aho hi duranuṣṭheyo mokṣadharmaḥ sanātanaḥ
      yaṃ hitvā devatāḥ sarvā havyakavya bhujo 'bhavan
  8 kiṃ nu brahmā ca rudraś ca śakraś ca balabhit prabhuḥ
      sūryas tārādhipo vāyur agnir varuṇa eva ca
      ākāśaṃ jagatī caiva ye ca śeṣā divaukasaḥ
  9 pralayaṃ na vijānanti ātmanaḥ parinirmitam
      tatas tenāsthitā mārgaṃ dhruvam akṣayam avyayam
  10 smṛtvā kālaparīmāṇaṃ pravṛttiṃ ye samāsthitāḥ
     doṣaḥ kālaparīmāṇe mahān eṣa kriyāvatām
 11 etan me saṃśayaṃ vipra hṛdi śalyam ivārpitam
     chindhītihāsa kathanāt paraṃ kautūhalaṃ hi me
 12 kathaṃ bhāgaharāḥ proktā devatāḥ kratuṣu dvija
     kimarthaṃ cādhvare brahmann ijyante tridivaukasaḥ
 13 ye ca bhāgaṃ pragṛhṇanti yajñeṣu dvijasattama
     te yajanto mahāyajñaiḥ kasya bhāgaṃ dadanti vai
 14 [vaiṣampāyana]
     aho gūḍhatamaḥ praśnas tvayā pṛṣṭo janeśvara
     nātapta tapasā hy eṣa nāveda viduṣā tathā
     nāpurāṇavidā cāpi śakyo vyāhartum añjasā
 15 hanta te kathayiṣyāmi yan me pṛṣṭhaḥ purā guruḥ
     kṛṣṇadvaipāyano vyāso veda vyāso mahān ṛṣiḥ
 16 sumantur jaiminiś caiva pailaś ca sudṛdha vrataḥ
     ahaṃ caturthaḥ śiṣyo vai pañcamaś ca śukaḥ smṛtaḥ
 17 etān samāgatān sarvān pañca śiṣyān damānvitān
     śaucācāra samāyuktāñ jitakrodhāñ jitendriyān
 18 vedān adhyāpayām āsa mahābhārata pañcamān
     merau girivare ramye siddhacāraṇasevite
 19 teṣām abhyasyatāṃ vedān kadā cit saṃśayo 'bhavat
     eṣa vai yas tvayā pṛṣṭas tena teṣāṃ prakīrtitaḥ
     tataḥ śruto mayā cāpi tavākhyeyo 'dya bhārata
 20 śiṣyāṇāṃ vacanaṃ śrutvā sarvājñāna tamonudaḥ
     parāśara sutaḥ śrīmān vyāso vākyam uvāca ha
 21 mayā hi sumahat taptaṃ tapaḥ paramadāruṇam
     bhūtaṃ bhavyaṃ bhaviṣyac ca jānīyām iti sattamāḥ
 22 tasya me taptatapaso nigṛhītendriyasya ca
     nārāyaṇa prasādena kṣīrodasyānukūlataḥ
 23 traikālikam idaṃ jñānaṃ prādurbhūtaṃ yathepsitam
     tac chṛṇudhvaṃ yathā jñānaṃ vakṣye saṃśayam uttamam
     yathāvṛttaṃ hi kalpādau dṛṣṭhaṃ me jñānacakṣuṣā
 24 paramātmeti yaṃ prāhuḥ sāṃkhyayogavido janāḥ
     mahāpuruṣa saṃjñāṃ sa labhate svena karmaṇā
 25 tasmāt prasūtam avyaktaṃ pradhānaṃ tad vidur budhāḥ
     avyaktād vyaktam utpannaṃ lokasṛṣṭy artham īśvarāt
 26 aniruddho hi lokeṣu mahān ātmeti kathyate
     yo 'sau vyaktatvam āpanno nirmame ca pitāmaham
     so 'haṃkāra iti proktaḥ sarvatejomayo hi saḥ
 27 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
     ahaṃkāraprasūtāni mahābhūtāni bhārata
 28 mahābhūtāni sṛṣṭvātha tad guṇān nirmame punaḥ
     bhūtebhyaś caiva niṣpannā mūrtimanto 'statāñ śṛṇu
 29 marīcir aṅgirāś cātriḥ pulastyaḥ pulahaḥ kratuḥ
     vasiṣṭhaś ca mahātmā vai manuḥ svāyambhuvas tathā
     jñeyāḥ prakṛtayo 'stau tā yāsu lokāḥ pratiṣṭhitāḥ
 30 vedān vedāṅgasaṃyuktān yajñān yajñāṅgasaṃyutān
     nirmame lokasiddhyarthaṃ brahmā lokapitāmahaḥ
     astābhyaḥ prakṛtibhyaś ca jātaṃ viśvam idaṃ jagat
 31 rudro roṣātmako jāto daśānyān so 'sṛjat svayam
     ekādaśaite rudrās tu vikārāḥ puruṣāḥ smṛtāḥ
 32 te rudrāḥ prakṛtiś caiva sarve caiva surarṣayaḥ
     utpannā lokasiddhyarthaṃ brahmāṇaṃ samupasthitāḥ
 33 vayaṃ hi sṛṣṭā bhagavaṃs tvayā vai prabhaviṣṇunā
     yena yasminn adhīkāre vartitavyaṃ pitāmaha
 34 yo 'sau tvayā vinirdiṣṭo adhikāro 'rthacintakaḥ
     paripālyaḥ kathaṃ tena so 'dhikāro 'dhikāriṇā
 35 pradiśasva balaṃ tasya yo 'dhikārārtha cintakaḥ
     evam ukto mahādevo devāṃs tān idam abravīt
 36 sādhv ahaṃ jñāpito devā yuṣmābhir bhadram astu vaḥ
     mamāpy eṣā samutpannā cintā yā bhavatāṃ matā
 37 lokatantrasya kṛtsnasya kathaṃ kāryaḥ parigrahaḥ
     kathaṃ balakṣayo na syād yuṣmākaṃ hy ātmanaś ca me
 38 itaḥ sarve 'pi gacchāmaḥ śaraṇaṃ lokasākṣiṇam
     mahāpuruṣam avyaktaṃ sa no vakṣyati yad dhitam
 39 tatas te brahmaṇā sārdham ṛṣayo vibudhās tathā
     kṣīrodasyottaraṃ kūlaṃ jagmur lokahitārthinaḥ
 40 te tapaḥ samupātiṣṭhan brahmoktaṃ veda kalpitam
     sa mahāniyamo nāma tapaścaryā sudāruṇā
 41 ūrdhvaṃ dṛṣṭir bāhavaś ca ekāgraṃ ca mano 'bhavat
     ekapādasthitāḥ samyak kāṣṭha bhūtāḥ samāhitāḥ
 42 divyaṃ varṣasahasraṃ te tapas taptvā tad uttamam
     śuśruvur madhurāṃ vānīṃ vedavedāṅgabhūṣitām
 43 bho bhoḥ sabrahmakā devā ṛṣayaś ca tapodhanāḥ
     svāgatenārcya vaḥ sarvāñ śrāvaye vākyam uttamam
 44 vijñātaṃ vo mayā kāryaṃ tac ca lokahitaṃ mahat
     pravṛtti yuktaṃ kartavyaṃ yuṣmat prāṇopabṛṃhaṇam
 45 sutaptaṃ vas tapo devā mamārādhana kāmyayā
     bhokṣyathāsya mahāsattvās tapasaḥ phalam uttamam
 46 eṣa brahmā lokaguruḥ sarvalokapitāmahaḥ
     yūyaṃ ca vibudhaśreṣṭhā māṃ yajadhvaṃ samāhitaḥ
 47 sarve bhāgān kalpayadhvaṃ yajñeṣu mama nityaśaḥ
     tathā śreyo vidhāsyāmi yathādhīkāram īśvarāḥ
 48 śrutvaitad devadevasya vākyaṃ hṛṣṭatanū ruhāḥ
     tatas te vibudhāḥ sarve brahmā te ca maharṣayaḥ
 49 veda dṛṣṭena vidhinā vaiṣnavaṃ kratum āharan
     tasmin sattre tadā brahmā svayaṃ bhāgam akalpayat
     devā devarṣayaś caiva sarve bhāgān akalpayan
 50 te kāryayugadharmāṇo bhāgāḥ paramasatkṛtāḥ
     prāpur ādityavarṇaṃ taṃ puruṣaṃ tamasaḥ param
     bṛhantaṃ sarvagaṃ devam īśānaṃ varadaṃ prabhum
 51 tato 'tha varado devas tān sarvān amarān sthitān
     aśarīro babhāsedaṃ vākyaṃ khastho maheśvaraḥ
 52 yena yaḥ kalpito bhāgaḥ sa tathā samupāgataḥ
     prīto 'haṃ pradiśāmy adya phalam āvṛtti lakṣaṇam
 53 etad vo lakṣaṇaṃ devā matprasāda samudbhavam
     yūyaṃ yajñair ijyamānāḥ samāptavaradakṣiṇaiḥ
     yuge yuge bhaviṣyadhvaṃ pravṛtti phalabhoginaḥ
 54 yajñair ye cāpi yakṣyanti sarvalokeṣu vai surāḥ
     kalpayiṣyanti vo bhāgāṃs te narā veda kalpitān
 55 yo me yathākalpitavān bhāgam asmin mahākratau
     sa tathā yajñabhāgārho veda sūtre mayā kṛtaḥ
 56 yūyaṃ lokān dhārayadhvaṃ yajñabhāgaphaloditāḥ
     sarvārthacintakā loke yathādhīkāra nirmitāḥ
 57 yāḥ kriyāḥ pracariṣyanti pravṛtti phalasatkṛtāḥ
     tābhir āpyāyita balā lokān vai dhārayiṣyatha
 58 yūyaṃ hi bhāvitā loke sarvayajñeṣu mānavaiḥ
     māṃ tato bhāvayiṣyadhvam eṣā vo bhāvanā mama
 59 ity arthaṃ nirmitā vedā yajñāś cauṣadhibhiḥ saha
     ebhiḥ samyak prayuktair hi prīyante devatāḥ kṣitau
 60 nirmānam etad yuṣmākaṃ pravṛtti guṇakalpitam
     mayā kṛtaṃ suraśreṣṭhā yāvat kalpakṣayād iti
     cintayadhvaṃ lokahitaṃ yathādhīkāram īśvarāḥ
 61 marīcir aṅgirāc cātriḥ pulastyaḥ pulahaḥ kratuḥ
     vasiṣṭha iti saptaite mānasā nirmitā hi vai
 62 ete vedavido mukhyā vedācāryāś ca kalpitāḥ
     pravṛtti dharmiṇaś caiva prājāpatyena kalpitāḥ
 63 ayaṃ kriyāvatāṃ panthā vyaktī bhūtaḥ sanātanaḥ
     aniruddha iti prokto lokasarga karaḥ prabhuḥ
 64 sanaḥ sanatsujātaś ca sanakaḥ sasanandanaḥ
     sanatkumāraḥ kapilaḥ saptamaś ca sanātanaḥ
 65 saptaite mānasāḥ proktā ṛṣayo brahmaṇaḥ sutāḥ
     svayam āgatavijñānā nivṛttaṃ dharmam āsthitāḥ
 66 ete yogavido mukhyāḥ sāṃkhyadharmavidas tathā
     ācāryā mokṣaśāstre ca mokṣadharmapravartakāḥ
 67 yato 'haṃ prasṛtaḥ pūrvam avyaktāt triguṇo mahān
     tasmāt parataro yo 'sau kṣetrajña iti kalpitaḥ
     so 'haṃ kriyāvatāṃ panthāḥ punar āvṛtti durlabhaḥ
 68 yo yathā nirmito jantur yasmin yasmiṃś ca karmaṇi
     pravṛttau vā nivṛttau vā tat phalaṃ so 'śnute 'vaśaḥ
 69 eṣa lokagurur brahmā jagad ādi karaḥ prabhuḥ
     eṣa mātā pitā caiva yuṣmākaṃ ca pitāmahaḥ
     mayānuśiṣṭo bhavitā sarvabhūtavarapradaḥ
 70 asya caivānujo rudro lalātād yaḥ samutthitaḥ
     brahmānuśiṣṭo bhavitā sarvatra savara pradaḥ
 71 gacchadhvaṃ svān adhīkārāṃś cintayadhvaṃ yathāvidhi
     pravartantāṃ kriyāḥ sarvāḥ sarvalokeṣu māciram
 72 pradṛśyantāṃ ca karmāṇi prānināṃ gatayas tathā
     parinirmita kālāni āyūṃsi ca surottamāḥ
 73 idaṃ kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate
     ahiṃsyā yajñapaśavo yuge 'smin naitad anyathā
     caturpāt sakalo dharmo bhaviṣyaty atra vai surāḥ
 74 tatas tretāyugaṃ nāma trayī yatra bhaviṣyati
     prokṣitā yatra paśavo vadhaṃ prāpsyanti vai makhe
     tatra pādacaturtho vai dharmasya na bhaviṣyati
 75 tato vai dvāparaṃ nāma miśraḥ kālo bhaviṣyati
     dvipādahīno dharmaś ca yuge tasmin bhaviṣyati
 76 tatas tiṣye 'tha saṃprāpte yuge kalipuraskṛte
     ekapādasthito dharmo yatra tatra bhaviṣyati
 77 [devāh]
     ekapādasthite dharme yatra kva cana gāmini
     kathaṃ kartavyam asmābhir bhavagaṃs tad vadasva naḥ
 78 [ṣrībhagavān]
     yatra vedāś ca yajñāś ca tapaḥ satyaṃ damas tathā
     ahiṃsā dharmasaṃyuktāḥ pracareyuḥ surottamāḥ
     sa vai deśaḥ sevitavyo mā vo 'dharmaḥ padā spṛśet
 79 [vyāsa]
     te 'nuśiṣṭā bhagavatā devāḥ sarṣigaṇās tathā
     namaskṛtvā bhagavate jagmur deśān yathepsitān
 80 gateṣu tridivaukaḥ subrahmaikaḥ paryavasthitaḥ
     didṛkṣur bhagavantaṃ tam aniruddha tanau sthitam
 81 taṃ devo darśayām āsa kṛtvā hayaśiro mahat
     sāṅgān āvartayan vedān kamandalu gaṇitra dhṛk
 82 tato 'śvaśirasaṃ dṛṣṭvā taṃ devam amitaujasam
     lokakartā prabhur brahmā lokānāṃ hitakāmyayā
 83 mūrdhnā pranamya varadaṃ tastau prāñjalir agrataḥ
     sa pariṣvajya devena vacanaṃ śrāvitas tadā
 84 lokakāryagatīḥ sarvās tvaṃ cintaya yathāvidhi
     dhātā tvaṃ sarvabhūtānāṃ tvaṃ prabhur jagato guruḥ
     tvayy āveśitabhāro 'haṃ dhṛtiṃ prāpsyāmy athāñjasā
 85 yadā ca surakāryaṃ te aviṣahyaṃ bhaviṣyati
     prādurbhāvaṃ gamiṣyāmi tadātma jñānadeśikaḥ
 86 evam uktvā hayaśirās tatraivāntaradhīyata
     tenānuśiṣṭo brahmāpi svaṃ lokam acirād gataḥ
 87 evam eṣa mahābhāgaḥ padmanābhaḥ sanātanaḥ
     yajñeṣv agraharaḥ prokto yajñadhārī ca nityadā
 88 nivṛttiṃ cāsthito dharmaṃ gatim akṣaya dharmiṇām
     pravṛtti dharmān vidadhe kṛtvā lokasya citratām
 89 sādiḥ sa madhyaḥ sa cāntaḥ prajānāṃ; sa dhātā sa dheyaḥ sa kartā sa kāryam
     yugānte sa suptaḥ susaṃkṣipya lokān; yugādau prabuddho jagad dhyutsasarja
 90 tasmai namadhvaṃ devāya nirguṇāya guṇātmane
     ajāya viśvarūpāya dhāmne sarvadivaukasām
 91 mahābhūtādhipataye rudrāṇāṃ pataye tathā
     ādityapataye caiva vasūnāṃ pataye tathā
 92 aśvibhyāṃ pataye caiva marutāṃ pataye tathā
     veda yajñādhipataye vedāṅgapataye 'pi ca
 93 samudravāsine nityaṃ haraye muñja keśine
     śāntaye sarvabhūtānāṃ mokṣadharmānubhāsine
 94 tapasāṃ tejasāṃ caiva pataye yaśaso 'pi ca
     vācaś ca pataye nityaṃ saritāṃ pataye tathā
 95 kapardine varāhāya ekaśṛṅgāya dhīmate
     vivasvate 'śvaśirase caturmūrti dhṛte sadā
 96 guhyāya jñānadṛśyāya akṣarāya kṣarāya ca
     eṣa devaḥ saṃcarati sarvatragatir avyayaḥ
 97 evam etat purā dṛṣṭaṃ mayā vai jñānacakṣuṣā
     kathitaṃ tac ca vaḥ sarvaṃ mayā pṛṣṭena tattvataḥ
 98 kriyatāṃ madvacaḥ śiṣyāḥ sevyatāṃ harir īśvaraḥ
     gīyatāṃ veda śabdaiś ca pūjyatāṃ ca yathāvidhi
 99 [vaiṣampāyana]
     ity uktās tu vayaṃ tena veda vyāsena dhīmatā
     sarve śiṣyāḥ sutaś cāsya śukaḥ paramadharmavit
 100 sa cāsmākam upādhyāyaḥ sahāsmābhir viśāṃ pate
    caturvedodgatābhiś ca ṛgbhis tam abhituṣṭuve
101 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi
    evaṃ me 'kathayad rājan purā dvaipāyano guruḥ
102 yaś cedaṃ śṛṇuyān nityaṃ yaś cedaṃ parikīrtayet
    namo bhagavate kṛtvā samāhita manā naraḥ
103 bhavaty arogo dyutimān balarūpasamanvitaḥ
    āturo mucyate rogād baddhomucyeta bandhanāt
104 kāmakāmī labhet kāmaṃ dīrgham āyur avāpnuyāt
    brāhmaṇaḥ sarvavedī syāt kṣatriyo vijayī bhavet
    vaiśyo vipulalābhaḥ syāc chūdraḥ sukham avāpnuyāt
105 aputro labhate putraṃ kanyā caivepsitaṃ patim
    lagna garbhā vimucyeta garbhiṇī janayet sutam
    vandhyā prasavam āpnoti putrapautra samṛddhimat
106 kṣemeṇa gacched adhvānam idaṃ yaḥ pathate pathi
    yo yaṃ kāmaṃ kāmayate sa tam āpnoti ca dhruvam
107 idaṃ maharṣer vacanaṃ viniścitaṃ; mahātmanaḥ puruṣavarasya kīrtanam
    samāgamaṃ carṣidivaukasām imaṃ; niśamya bhaktāḥ susukhaṃ labhante


Next: Chapter 328