Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 320

  1 [भी]
      इत्य एवम उक्त्वा वचनं बरह्मर्षिः सुमहातपः
      परातिष्ठत शुकः सिद्धिं हित्वा लॊकांश चतुर्विधान
  2 तमॊ हय अस्तविधं हित्वा जहौ पञ्च विधं रजः
      ततः सत्त्वं जहौ धीमांस तद अद्भुतम इवाभवत
  3 ततस तस्मिन पदे नित्ये निर्गुणे लिङ्गवर्जिते
      बरह्मणि परत्यतिष्ठत स विधूमॊ ऽगनिर इव जवलन
  4 उल्का पाता दिशां दाहा भूमिकम्पास तथैव च
      परादुर्भूताः कषणे तस्मिंस तद अद्भुतम इवाभवत
  5 दरुमाः शाखाश च मुमुचुः शिखराणि च पर्वताः
      निर्घातशब्दैश च गिरिर हिमवान दीर्यतीव ह
  6 न बभासे सहस्रांशुर न जज्वाल च पावकः
      हरदाश च सरितश चैव चुक्षुभुः सागरास तथा
  7 ववर्ष वासवस तॊयं रसवच च सुगन्धि च
      ववौ समीरणश चापि दिव्यगन्धवहः शुचिः
  8 स शृङ्गे ऽपरतिमे दिव्ये हिमवन मेरुसंभवे
      संश्लिष्टे शवेतपीते दवे रुक्त रूप्यमये शुभे
  9 शतयॊजनविस्तारे तिर्यग ऊर्ध्वं च भारत
      उदीचीं दिशम आश्रित्य रुचिरे संददर्श ह
  10 सॊ ऽविशङ्केन मनसा तथैवाभ्यपतच छुकः
     ततः पर्वतशृङ्गे दवे सहसैव दविधाकृते
     अदृश्येतां महाराज तद अद्भुतम इवाभवत
 11 ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः
     न च परतिजघानास्य स गतिं पर्वतॊत्तमः
 12 ततॊ महान अभूच छब्दॊ दिवि सर्वदिवौकसाम
     गन्धर्वाणाम ऋषीणां च ये च शैलनिवासिनः
 13 दृष्ट्वा शुकम अतिक्रान्तं पर्वतं च दविधाकृतम
     साधु साध्व इति तत्रासीन नादः सर्वत्र भारत
 14 स पूज्यमानॊ देवैश च गन्धर्वैर ऋषिभिस तथा
     यक्षराक्षस संघैश च विद्याधरगणैस तथा
 15 दिव्यैः पुष्पैः समाकीर्णम अन्तरिक्षं समन्ततः
     आसीत किल महाराज शुकाभिपतने तदा
 16 ततॊ मन्दाकिनीं रम्याम उपरिष्टाद अभिव्रजन
     शुकॊ ददर्श धर्मात्मा पुष्पित दरुमकाननाम
 17 तस्यां करीदन्त्य अभिरताः सनान्ति चैवाप्सरॊ गणाः
     शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः
 18 तं परक्रमन्तम आज्ञाय पिता सनेहसमन्वितः
     उत्तमां गतिम आस्थाय पृष्ठतॊ ऽनुससार ह
 19 शुकस तु मारुताद ऊर्ध्वं गतिं कृत्वान्तरिक्षगाम
     दर्शयित्वा परभावं सवं सर्वभूतॊ ऽभवत तदा
 20 महायॊगगतिं तव अग्र्यां वयासॊत्थाय महातपः
     निमेषान्तरमात्रेण शुकाभिपतनं ययौ
 21 स ददर्श दविधाकृत्वा पर्वताग्रं शुकं गतम
     शशंसुर ऋषयस तस्मै कर्म पुत्रस्य तत तदा
 22 ततः शुकेति दीर्घेण शैक्षेणाक्रन्दितस तदा
     सवयं पित्रा सवरेणॊच्चैस तरीँल लॊकान अनुनाद्य वै
 23 शुकः सर्वगतॊ भूत्वा सर्वात्मा सर्वतॊ मुखः
     परत्यभासत धर्मात्मा भॊः शब्देनानुनादयन
 24 तत एकाक्षरं नादं भॊ इत्य एव समीरयन
     परत्याहरञ जगत सर्वम उच्चैः सथावरजङ्गमम
 25 ततः परभृति चाद्यापि शब्दान उच्चारितान पृथक
     गिरिगह्वर पृष्ठेषु वयाजहार शुकं परति
 26 अन्तर्हितः परभावं तु दर्शयित्वा शुकस तदा
     गुणान संत्यज्य शब्दादीन पदम अध्यगमत परम
 27 महिमानं तु तं दृष्ट्वा पुत्रस्यामित तेजसः
     निषसाद गिरिप्रस्थे पुत्रम एवानुचिन्तयन
 28 ततॊ मन्दाकिनी तीरे करीदन्तॊ ऽपसरसां गणाः
     आसाद्य तम ऋषिं सर्वाः संभ्रान्ता गतचेतसः
 29 जले निलिल्यिरे काश चित काश चिद गुल्मान परपेदिरे
     वसनान्य आददुः काश चिद दृष्ट्वा तं मुनिसत्तमम
 30 तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा
     सक्तताम आत्मनश चैव परीतॊ ऽभूद वरीदितश च ह
 31 तं देवगन्धर्ववृतॊ महर्षिगणपूजितः
     पिनाक हस्तॊ भवगान अभ्यागच्छत शंकरः
 32 तम उवाच महादेवः सान्त्वपूर्वम इदं वचः
     पुत्रशॊकाभिसंतप्तं कृष्णद्वैपायनं तदा
 33 अग्नेर भूमेर अपां वायॊर अन्तरिक्षस्य चैव ह
     वीर्येण सदृशः पुत्रस तवया मत्तः पुरा वृतः
 34 स तथा लक्षणॊ जातस तपसा तव संभृतः
     मम चैव परभावेन बरह्मतेजॊमयः शुचिः
 35 स गतिं परमां पराप्तॊ दुष्प्रापाम अजितेन्द्रियैः
     दैवतैर अपि विप्रर्षे तं तवं किम अनुशॊचसि
 36 यावत सथास्यन्ति गिरयॊ यावत सथास्यन्ति सागराः
     तावत तवाक्षया कीर्तिः सपुत्रस्य भविष्यति
 37 छायां सवपुत्र सदृशीं सर्वतॊ ऽनपगां सदा
     दरक्ष्यसे तवं च लॊके ऽसमिन मत्प्रसादान महामुने
 38 सॊ ऽनुनीतॊ भगवता सवयं रुद्रेण भारत
     छाया पश्यन समावृत्तः स मुनिः परया मुदा
 39 इति जन्म गतिश चैव शुकस्य भरतर्षभ
     विस्तरेण मयाख्यातं यन मां तवं परिपृच्छसि
 40 एतद आचस्त मे राजन देवर्षिर नारदः पुरा
     वयासश चैव महायॊगी संजल्पेषु पदे पदे
 41 इतिहासम इमं पुण्यं मॊक्षधर्मार्थसंहितम
     धारयेद यः शम परः स गच्छेत परमां गतिम
  1 [bhī]
      ity evam uktvā vacanaṃ brahmarṣiḥ sumahātapaḥ
      prātiṣṭhata śukaḥ siddhiṃ hitvā lokāṃś caturvidhān
  2 tamo hy astavidhaṃ hitvā jahau pañca vidhaṃ rajaḥ
      tataḥ sattvaṃ jahau dhīmāṃs tad adbhutam ivābhavat
  3 tatas tasmin pade nitye nirguṇe liṅgavarjite
      brahmaṇi pratyatiṣṭhat sa vidhūmo 'gnir iva jvalan
  4 ulkā pātā diśāṃ dāhā bhūmikampās tathaiva ca
      prādurbhūtāḥ kṣaṇe tasmiṃs tad adbhutam ivābhavat
  5 drumāḥ śākhāś ca mumucuḥ śikharāṇi ca parvatāḥ
      nirghātaśabdaiś ca girir himavān dīryatīva ha
  6 na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ
      hradāś ca saritaś caiva cukṣubhuḥ sāgarās tathā
  7 vavarṣa vāsavas toyaṃ rasavac ca sugandhi ca
      vavau samīraṇaś cāpi divyagandhavahaḥ śuciḥ
  8 sa śṛṅge 'pratime divye himavan merusaṃbhave
      saṃśliṣṭe śvetapīte dve rukta rūpyamaye śubhe
  9 śatayojanavistāre tiryag ūrdhvaṃ ca bhārata
      udīcīṃ diśam āśritya rucire saṃdadarśa ha
  10 so 'viśaṅkena manasā tathaivābhyapatac chukaḥ
     tataḥ parvataśṛṅge dve sahasaiva dvidhākṛte
     adṛśyetāṃ mahārāja tad adbhutam ivābhavat
 11 tataḥ parvataśṛṅgābhyāṃ sahasaiva viniḥsṛtaḥ
     na ca pratijaghānāsya sa gatiṃ parvatottamaḥ
 12 tato mahān abhūc chabdo divi sarvadivaukasām
     gandharvāṇām ṛṣīṇāṃ ca ye ca śailanivāsinaḥ
 13 dṛṣṭvā śukam atikrāntaṃ parvataṃ ca dvidhākṛtam
     sādhu sādhv iti tatrāsīn nādaḥ sarvatra bhārata
 14 sa pūjyamāno devaiś ca gandharvair ṛṣibhis tathā
     yakṣarākṣasa saṃghaiś ca vidyādharagaṇais tathā
 15 divyaiḥ puṣpaiḥ samākīrṇam antarikṣaṃ samantataḥ
     āsīt kila mahārāja śukābhipatane tadā
 16 tato mandākinīṃ ramyām upariṣṭād abhivrajan
     śuko dadarśa dharmātmā puṣpita drumakānanām
 17 tasyāṃ krīdanty abhiratāḥ snānti caivāpsaro gaṇāḥ
     śūnyākāraṃ nirākārāḥ śukaṃ dṛṣṭvā vivāsasaḥ
 18 taṃ prakramantam ājñāya pitā snehasamanvitaḥ
     uttamāṃ gatim āsthāya pṛṣṭhato 'nusasāra ha
 19 śukas tu mārutād ūrdhvaṃ gatiṃ kṛtvāntarikṣagām
     darśayitvā prabhāvaṃ svaṃ sarvabhūto 'bhavat tadā
 20 mahāyogagatiṃ tv agryāṃ vyāsotthāya mahātapaḥ
     nimeṣāntaramātreṇa śukābhipatanaṃ yayau
 21 sa dadarśa dvidhākṛtvā parvatāgraṃ śukaṃ gatam
     śaśaṃsur ṛṣayas tasmai karma putrasya tat tadā
 22 tataḥ śuketi dīrgheṇa śaikṣeṇākranditas tadā
     svayaṃ pitrā svareṇoccais trīṁl lokān anunādya vai
 23 śukaḥ sarvagato bhūtvā sarvātmā sarvato mukhaḥ
     pratyabhāsata dharmātmā bhoḥ śabdenānunādayan
 24 tata ekākṣaraṃ nādaṃ bho ity eva samīrayan
     pratyāharañ jagat sarvam uccaiḥ sthāvarajaṅgamam
 25 tataḥ prabhṛti cādyāpi śabdān uccāritān pṛthak
     girigahvara pṛṣṭheṣu vyājahāra śukaṃ prati
 26 antarhitaḥ prabhāvaṃ tu darśayitvā śukas tadā
     guṇān saṃtyajya śabdādīn padam adhyagamat param
 27 mahimānaṃ tu taṃ dṛṣṭvā putrasyāmita tejasaḥ
     niṣasāda giriprasthe putram evānucintayan
 28 tato mandākinī tīre krīdanto 'psarasāṃ gaṇāḥ
     āsādya tam ṛṣiṃ sarvāḥ saṃbhrāntā gatacetasaḥ
 29 jale nililyire kāś cit kāś cid gulmān prapedire
     vasanāny ādaduḥ kāś cid dṛṣṭvā taṃ munisattamam
 30 tāṃ muktatāṃ tu vijñāya muniḥ putrasya vai tadā
     saktatām ātmanaś caiva prīto 'bhūd vrīditaś ca ha
 31 taṃ devagandharvavṛto maharṣigaṇapūjitaḥ
     pināka hasto bhavagān abhyāgacchata śaṃkaraḥ
 32 tam uvāca mahādevaḥ sāntvapūrvam idaṃ vacaḥ
     putraśokābhisaṃtaptaṃ kṛṣṇadvaipāyanaṃ tadā
 33 agner bhūmer apāṃ vāyor antarikṣasya caiva ha
     vīryeṇa sadṛśaḥ putras tvayā mattaḥ purā vṛtaḥ
 34 sa tathā lakṣaṇo jātas tapasā tava saṃbhṛtaḥ
     mama caiva prabhāvena brahmatejomayaḥ śuciḥ
 35 sa gatiṃ paramāṃ prāpto duṣprāpām ajitendriyaiḥ
     daivatair api viprarṣe taṃ tvaṃ kim anuśocasi
 36 yāvat sthāsyanti girayo yāvat sthāsyanti sāgarāḥ
     tāvat tavākṣayā kīrtiḥ saputrasya bhaviṣyati
 37 chāyāṃ svaputra sadṛśīṃ sarvato 'napagāṃ sadā
     drakṣyase tvaṃ ca loke 'smin matprasādān mahāmune
 38 so 'nunīto bhagavatā svayaṃ rudreṇa bhārata
     chāyā paśyan samāvṛttaḥ sa muniḥ parayā mudā
 39 iti janma gatiś caiva śukasya bharatarṣabha
     vistareṇa mayākhyātaṃ yan māṃ tvaṃ paripṛcchasi
 40 etad ācasta me rājan devarṣir nāradaḥ purā
     vyāsaś caiva mahāyogī saṃjalpeṣu pade pade
 41 itihāsam imaṃ puṇyaṃ mokṣadharmārthasaṃhitam
     dhārayed yaḥ śama paraḥ sa gacchet paramāṃ gatim


Next: Chapter 321