Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 316

  1 [भी]
      एतस्मिन्न अन्तरे शून्ये नारदः समुपागमत
      शुकं सवाध्यायनिरतं वेदार्थान वक्तुम ईप्सितान
  2 देवर्षिं तु शुकॊ दृष्ट्वा नारदं समुपस्थितम
      अर्घ्य पूर्वेण विधिना वेदॊक्तेनाभ्यपूजयत
  3 नारदॊ ऽथाब्रवीत परीतॊ बरूहि बरह्मविदां वरन
      केन तवां शरेयसा तात यॊजयामीति हृष्टवत
  4 नारदस्य वचः शरुत्वा शुकः परॊवाच भारत
      अस्मिँल लॊके हितं यत सयात तेन मां यॊक्तुम अर्हसि
  5 [नारद]
      तत्त्वं जिज्ञासतां पूर्वम ऋषीणां भावितात्मनाम
      सनत्कुमारॊ भगवान इदं वचनम अब्रवीत
  6 नास्ति विद्या समं चक्षुर नास्ति विद्या समं तपः
      नास्ति रागसमं दुःखं नास्ति तयागसमं सुखम
  7 निवृत्तिः कर्मणः पापात सततं पुण्यशीलता
      सद्वृत्तिः समुदाचारः शरेय एतद अनुत्तमम
  8 मानुष्यम असुखं पराप्य यः सज्जति स मुह्यति
      नालं स दुःखमॊक्षाय सङ्गॊ वै दुःखलक्षणम
  9 सक्तस्य बुद्धिश चलति मॊहजालविवर्धिनी
      मॊहजालावृतॊ दुःखम इह चामुत्र चाश्नुते
  10 सर्वॊपायेन कामस्य करॊधस्य च विनिग्रहः
     कार्यः शरेयॊ ऽरतिना तौ हि शरेयॊ घातार्थम उद्यतौ
 11 नित्यं करॊधात तपॊ रक्षेच छरियं रक्षेत मत्सरात
     विद्यां मानावमानाभ्याम आत्मानं तु परमादतः
 12 आनृशंस्यं परॊ धर्मः कषमा च परमं बलम
     आत्मज्ञानं परं जञानं न सत्याद विद्यते परम
 13 सत्यस्य वचनं शरेयः सत्याद अपि हितं भवेत
     यद भूतहितम अत्यन्तम एतत सत्यं मतं मम
 14 सर्वारम्भफलत्यागी निराशीर निष्परिग्रहः
     येन सर्वं परित्यक्तं स विद्वान स च पण्डितः
 15 इन्द्रियैर इन्द्रियार्थेभ्यश चरत्य आत्मवशैर इह
     असज्जमानः शान्तात्मा निर्विकारः समाहितः
 16 आत्मभूतैर अतद्भूतः सह चैव विनैव च
     स विमुक्तः परं शरेयॊ नचिरेणाधिगच्छति
 17 अदर्शनम असंस्पर्शस तथासंभासनं सदा
     यस्य भूतैः सह मुने स शरेयॊ विन्दते परम
 18 न हिंस्यात सर्वभूतानि मैत्रायण गतश चरेत
     नेदं जन्म समासाद्य वैरं कुर्वीत केन चित
 19 आकिंचन्यं सुसंतॊषॊ निराशीस्त्वम अचापलम
     एतद आहुः परं शरेय आत्मज्ञस्य जितात्मनः
 20 परिग्रहं परित्यज्य भव तात जितेन्द्रियः
     अशॊकं सथानम आतिष्ठ इह चामुत्र चाभयम
 21 निरामिषा न शॊचन्ति तयजेहामिषम आत्मनः
     परित्यज्यामिषं सौम्य दुःखतापाद विमॊक्ष्यसे
 22 तपॊनित्येन दान्तेन मुनिना संयतात्मना
     अजितं जेतुकामेन भाव्यं सङ्गेष्व असङ्गिना
 23 गुणसङ्गेष्व अनासक्त एकचर्या रतः सदा
     बराह्मणे नचिराद एव सुखम आयात्य अनुत्तमम
 24 दवन्द्वारामेषु भूतेषु य एकॊ रमते मुनिः
     विद्धि परज्ञान तृप्तं तं जञानतृप्तॊ न शॊचति
 25 शुभैर लभतिदेवत्वं वयामिश्रैर जन्म मानुषम
     अशुभैश चाप्य अधॊ जन्म कर्मभिर लभते ऽवशः
 26 तत्र मृत्युजरादुःखैः सततं समभिद्रुतः
     संसारे पच्यते जन्तुस तत कथं नावबुध्यसे
 27 अहिते हितसंज्ञस तवम अध्रुवे धरुवसंज्ञकः
     अनर्थे चार्थसंज्ञस तवं किमर्थं नावबुध्यसे
 28 संवेष्ट्यमानं बहुभिर मॊहतन्तुभिर आत्मजैः
     कॊशकारवद आत्मानं वेष्टयन नावबुध्यसे
 29 अलं परिग्रहेनेह दॊषवान हि परिग्रहः
     कृमिर हि कॊशकारस तु बध्यते सवपरिग्रहात
 30 पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः
     सरः पङ्कार्णवे मग्ना जीर्णा वनगजा इव
 31 महाजालसमाकृष्टान सथले मत्स्यान इवॊद्धृतान
     सनेहजालसमाकृष्टान पश्य जन्तून सुदुःखितान
 32 कुतुम्बं पुत्रदारं च शरीरं दरव्यसंचयाः
     पारख्यम अध्रुवं सर्वं किं सवं सुकृतदुष्कृतम
 33 यदा सर्वं परित्यज्य गन्तव्यम अवशेन ते
     अनर्थे किं परसक्तस तवं सवम अर्थं नानुतिष्ठसि
 34 अविश्रान्तम अनालम्बम अपाथेयम अदैशिकम
     तमः कान्तारम अध्वानं कथम एकॊ गमिष्यसि
 35 न हि तवा परस्थितं कश चित पृष्ठतॊ ऽनुगमिष्यति
     सुकृतं दुष्कृतं च तवा यास्यन्तम अनुयास्यति
 36 विद्या कर्म च शौर्यं च जञानं च बहुविस्तरम
     अर्थार्थम अनुसार्यन्ते सिद्धार्थस तु विमुच्यते
 37 निबन्धनी रज्जुर एषा या गरामे वसतॊ रतिः
     छित्त्वैनां सुकृतॊ यान्ति नैनां छिन्दन्ति दुष्कृतः
 38 रूपकूलां मनः सरॊतां सपर्शद्वीपां रसावहाम
     गन्धपङ्कां शब्दजलां सवर्गमार्गदुरावहाम
 39 कषमारित्रां सत्यमयीं धर्मस्थैर यवताकराम
     तयागवाताध्वगां शीघ्रां बुद्धिनावा नदीं तरेत
 40 तयज धर्मम अधर्मं च जुभे सत्यानृते तयज
     उभे सत्यानृते तयक्त्वा येन तयजसि तं तयज
 41 तयज धर्मम असंकल्पाद अधर्मं चाप्य अहिंसया
     उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात
 42 अस्थि सथूनं सनायु युतं मांसशॊनित लेपनम
     चर्मावनद्धं दुर्गन्धि पूर्णं मूत्र पुरीसयॊः
 43 जरा शॊकसमाविष्टं रॊगायतनम आतुरम
     रजस्वलम अनित्यं च भूतावासं समुत्सृज
 44 इदं विश्वं जगत सर्वम अजगच चापि यद भवेत
     महाभूतात्मकं सर्वं महद यत परमानु यत
 45 इन्द्रियाणि च पञ्चैव तमः सत्त्वं रजस तथा
     इत्य एष सप्त दशकॊ राशिर अव्यक्तसंज्ञकः
 46 सर्वैर इहेन्द्रियार्थैश च वयक्ताव्यक्तैर हि संहितः
     पञ्चविंशक इत्य एष वयक्ताव्यक्तमयॊ गुणः
 47 एतैः सर्वैः समायुक्तः पुमान इत्य अभिधीयते
     तरिवर्गॊ ऽतर सुखं दुःखं जीवितं मरणं तथा
 48 य इदं वेद तत्त्वेन स वेद परभवाप्ययौ
     पाराशर्येह बॊद्धव्यं जञानानां यच च किं चन
 49 इन्द्रियैर गृह्यते यद यत तत तद वयक्तम इति सथितिः
     अव्यक्तम इति विज्ञेयं लिङ्गग्राह्यम अतीन्द्रियम
 50 इन्द्रियैर नियतैर देही धाराभिर इव तर्प्यते
     लॊके विततम आत्मानं लॊकं चात्मनि पश्यति
 51 परावरदृशः शक्तिर जञानवेलां न पश्यति
     पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा
 52 बरह्मभूतस्य संयॊगॊ नाशुभेनॊपपद्यते
     जञानेन विविधान कलेशान अतिवृत्तस्य मॊहजान
     लॊके बुद्धिप्रकाशेन लॊकमार्गॊ न रिष्यते
 53 अनादि निधनं जन्तुम आत्मनि सथितम अव्ययम
     अकर्तारम अमूर्तं च भगवान आह तीर्थवित
 54 यॊ जन्तुः सवकृतैस तैस तैः कर्मभिर नित्यदुःखितः
     स दुःखप्रतिघातार्थं हन्ति जन्तून अनेकधा
 55 ततः कर्म समादत्ते पुनर अन्यन नवं बहु
     तप्यते ऽथ पुनस तेन भुक्त्वापथ्यम इवातुरः
 56 अजस्रम एव मॊहार्तॊ दुःखेषु सुखसंज्ञितः
     बध्यते मथ्यते चैव कर्मभिर मन्थवत सदा
 57 ततॊ निवृत्तॊ बन्धात सवात कर्मणाम उदयाद इह
     परिभ्रमति संसारं चक्रवद बहु वेदनः
 58 स तवं निवृत्तबन्धुस तु निवृत्तश चापि कर्मतः
     सर्ववित सर्वजित सिद्धॊ भव भावविवर्जितः
 59 संयमेन नवं बन्धं निवर्त्य तपसॊ बलात
     संप्राप्ता बहवः सिद्धिम अप्य अबाधां सुखॊदयाम
  1 [bhī]
      etasminn antare śūnye nāradaḥ samupāgamat
      śukaṃ svādhyāyanirataṃ vedārthān vaktum īpsitān
  2 devarṣiṃ tu śuko dṛṣṭvā nāradaṃ samupasthitam
      arghya pūrveṇa vidhinā vedoktenābhyapūjayat
  3 nārado 'thābravīt prīto brūhi brahmavidāṃ varan
      kena tvāṃ śreyasā tāta yojayāmīti hṛṣṭavat
  4 nāradasya vacaḥ śrutvā śukaḥ provāca bhārata
      asmiṁl loke hitaṃ yat syāt tena māṃ yoktum arhasi
  5 [nārada]
      tattvaṃ jijñāsatāṃ pūrvam ṛṣīṇāṃ bhāvitātmanām
      sanatkumāro bhagavān idaṃ vacanam abravīt
  6 nāsti vidyā samaṃ cakṣur nāsti vidyā samaṃ tapaḥ
      nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham
  7 nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā
      sadvṛttiḥ samudācāraḥ śreya etad anuttamam
  8 mānuṣyam asukhaṃ prāpya yaḥ sajjati sa muhyati
      nālaṃ sa duḥkhamokṣāya saṅgo vai duḥkhalakṣaṇam
  9 saktasya buddhiś calati mohajālavivardhinī
      mohajālāvṛto duḥkham iha cāmutra cāśnute
  10 sarvopāyena kāmasya krodhasya ca vinigrahaḥ
     kāryaḥ śreyo 'rtinā tau hi śreyo ghātārtham udyatau
 11 nityaṃ krodhāt tapo rakṣec chriyaṃ rakṣeta matsarāt
     vidyāṃ mānāvamānābhyām ātmānaṃ tu pramādataḥ
 12 ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam
     ātmajñānaṃ paraṃ jñānaṃ na satyād vidyate param
 13 satyasya vacanaṃ śreyaḥ satyād api hitaṃ bhavet
     yad bhūtahitam atyantam etat satyaṃ mataṃ mama
 14 sarvārambhaphalatyāgī nirāśīr niṣparigrahaḥ
     yena sarvaṃ parityaktaṃ sa vidvān sa ca paṇḍitaḥ
 15 indriyair indriyārthebhyaś caraty ātmavaśair iha
     asajjamānaḥ śāntātmā nirvikāraḥ samāhitaḥ
 16 ātmabhūtair atadbhūtaḥ saha caiva vinaiva ca
     sa vimuktaḥ paraṃ śreyo nacireṇādhigacchati
 17 adarśanam asaṃsparśas tathāsaṃbhāsanaṃ sadā
     yasya bhūtaiḥ saha mune sa śreyo vindate param
 18 na hiṃsyāt sarvabhūtāni maitrāyaṇa gataś caret
     nedaṃ janma samāsādya vairaṃ kurvīta kena cit
 19 ākiṃcanyaṃ susaṃtoṣo nirāśīstvam acāpalam
     etad āhuḥ paraṃ śreya ātmajñasya jitātmanaḥ
 20 parigrahaṃ parityajya bhava tāta jitendriyaḥ
     aśokaṃ sthānam ātiṣṭha iha cāmutra cābhayam
 21 nirāmiṣā na śocanti tyajehāmiṣam ātmanaḥ
     parityajyāmiṣaṃ saumya duḥkhatāpād vimokṣyase
 22 taponityena dāntena muninā saṃyatātmanā
     ajitaṃ jetukāmena bhāvyaṃ saṅgeṣv asaṅginā
 23 guṇasaṅgeṣv anāsakta ekacaryā rataḥ sadā
     brāhmaṇe nacirād eva sukham āyāty anuttamam
 24 dvandvārāmeṣu bhūteṣu ya eko ramate muniḥ
     viddhi prajñāna tṛptaṃ taṃ jñānatṛpto na śocati
 25 śubhair labhatidevatvaṃ vyāmiśrair janma mānuṣam
     aśubhaiś cāpy adho janma karmabhir labhate 'vaśaḥ
 26 tatra mṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ
     saṃsāre pacyate jantus tat kathaṃ nāvabudhyase
 27 ahite hitasaṃjñas tvam adhruve dhruvasaṃjñakaḥ
     anarthe cārthasaṃjñas tvaṃ kimarthaṃ nāvabudhyase
 28 saṃveṣṭyamānaṃ bahubhir mohatantubhir ātmajaiḥ
     kośakāravad ātmānaṃ veṣṭayan nāvabudhyase
 29 alaṃ parigraheneha doṣavān hi parigrahaḥ
     kṛmir hi kośakāras tu badhyate svaparigrahāt
 30 putradārakuṭumbeṣu saktāḥ sīdanti jantavaḥ
     saraḥ paṅkārṇave magnā jīrṇā vanagajā iva
 31 mahājālasamākṛṣṭān sthale matsyān ivoddhṛtān
     snehajālasamākṛṣṭān paśya jantūn suduḥkhitān
 32 kutumbaṃ putradāraṃ ca śarīraṃ dravyasaṃcayāḥ
     pārakhyam adhruvaṃ sarvaṃ kiṃ svaṃ sukṛtaduṣkṛtam
 33 yadā sarvaṃ parityajya gantavyam avaśena te
     anarthe kiṃ prasaktas tvaṃ svam arthaṃ nānutiṣṭhasi
 34 aviśrāntam anālambam apātheyam adaiśikam
     tamaḥ kāntāram adhvānaṃ katham eko gamiṣyasi
 35 na hi tvā prasthitaṃ kaś cit pṛṣṭhato 'nugamiṣyati
     sukṛtaṃ duṣkṛtaṃ ca tvā yāsyantam anuyāsyati
 36 vidyā karma ca śauryaṃ ca jñānaṃ ca bahuvistaram
     arthārtham anusāryante siddhārthas tu vimucyate
 37 nibandhanī rajjur eṣā yā grāme vasato ratiḥ
     chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ
 38 rūpakūlāṃ manaḥ srotāṃ sparśadvīpāṃ rasāvahām
     gandhapaṅkāṃ śabdajalāṃ svargamārgadurāvahām
 39 kṣamāritrāṃ satyamayīṃ dharmasthair yavatākarām
     tyāgavātādhvagāṃ śīghrāṃ buddhināvā nadīṃ taret
 40 tyaja dharmam adharmaṃ ca jubhe satyānṛte tyaja
     ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja
 41 tyaja dharmam asaṃkalpād adharmaṃ cāpy ahiṃsayā
     ubhe satyānṛte buddhyā buddhiṃ paramaniścayāt
 42 asthi sthūnaṃ snāyu yutaṃ māṃsaśonita lepanam
     carmāvanaddhaṃ durgandhi pūrṇaṃ mūtra purīsayoḥ
 43 jarā śokasamāviṣṭaṃ rogāyatanam āturam
     rajasvalam anityaṃ ca bhūtāvāsaṃ samutsṛja
 44 idaṃ viśvaṃ jagat sarvam ajagac cāpi yad bhavet
     mahābhūtātmakaṃ sarvaṃ mahad yat paramānu yat
 45 indriyāṇi ca pañcaiva tamaḥ sattvaṃ rajas tathā
     ity eṣa sapta daśako rāśir avyaktasaṃjñakaḥ
 46 sarvair ihendriyārthaiś ca vyaktāvyaktair hi saṃhitaḥ
     pañcaviṃśaka ity eṣa vyaktāvyaktamayo guṇaḥ
 47 etaiḥ sarvaiḥ samāyuktaḥ pumān ity abhidhīyate
     trivargo 'tra sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ tathā
 48 ya idaṃ veda tattvena sa veda prabhavāpyayau
     pārāśaryeha boddhavyaṃ jñānānāṃ yac ca kiṃ cana
 49 indriyair gṛhyate yad yat tat tad vyaktam iti sthitiḥ
     avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam
 50 indriyair niyatair dehī dhārābhir iva tarpyate
     loke vitatam ātmānaṃ lokaṃ cātmani paśyati
 51 parāvaradṛśaḥ śaktir jñānavelāṃ na paśyati
     paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā
 52 brahmabhūtasya saṃyogo nāśubhenopapadyate
     jñānena vividhān kleśān ativṛttasya mohajān
     loke buddhiprakāśena lokamārgo na riṣyate
 53 anādi nidhanaṃ jantum ātmani sthitam avyayam
     akartāram amūrtaṃ ca bhagavān āha tīrthavit
 54 yo jantuḥ svakṛtais tais taiḥ karmabhir nityaduḥkhitaḥ
     sa duḥkhapratighātārthaṃ hanti jantūn anekadhā
 55 tataḥ karma samādatte punar anyan navaṃ bahu
     tapyate 'tha punas tena bhuktvāpathyam ivāturaḥ
 56 ajasram eva mohārto duḥkheṣu sukhasaṃjñitaḥ
     badhyate mathyate caiva karmabhir manthavat sadā
 57 tato nivṛtto bandhāt svāt karmaṇām udayād iha
     paribhramati saṃsāraṃ cakravad bahu vedanaḥ
 58 sa tvaṃ nivṛttabandhus tu nivṛttaś cāpi karmataḥ
     sarvavit sarvajit siddho bhava bhāvavivarjitaḥ
 59 saṃyamena navaṃ bandhaṃ nivartya tapaso balāt
     saṃprāptā bahavaḥ siddhim apy abādhāṃ sukhodayām


Next: Chapter 317