Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 301

  1 [या]
      पादाव अध्यात्मम इत्य आहुर बराह्मणास तत्त्वदर्शिनः
      गन्तव्यम अधिभूतं च विष्णुस तत्राधिदैवतम
  2 पायुर अध्यात्मम इत्य आहुर यथातत्त्वार्थ दर्शिनः
      विसर्गम अधिभूतं च मित्रस तत्राधिदैवतम
  3 उपस्थॊ ऽधयात्मम इत्य आहुर यथायॊगनिदर्शनम
      अधिभूतं तथानन्दॊ दैवतं च परजापतिः
  4 हस्ताव अध्यात्मम इत्य आहुर यथा सांख्यनिदर्शनम
      कर्तव्यम अधिभूतं तु इन्द्रस तत्राधिदैवतम
  5 वाग अध्यात्मम इति पराहुर यथा शरुतिनिदर्शनम
      वक्तव्यम अधिभूतं तु वह्निस तत्राधिदैवतम
  6 चक्षुर अध्यात्मम इत्य आहुर यथा शरुतिनिदर्शनम
      रूपम अत्राधिभूतं तु सूर्यस तत्राधिदैवतम
  7 शरॊत्रम अध्यात्मम इत्य आहुर यथा शरुतिनिदर्शनम
      शब्दस तत्राधिभूतं तु दिशस तत्राधिदैवतम
  8 जिह्वाम अध्यात्मम इत्य आहुर यथातत्त्वनिदर्शनम
      रस एवाधिभूतं तु आपस तत्राधिदैवतम
  9 घराणम अध्यात्मम इत्य आहुर यथा शरुतिनिदर्शनम
      गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम
  10 तवग अध्यात्मम इति पराहुस तत्त्वबुद्धिविशारदाः
     सपर्श एवाधिभूतं तु पवनश चाधिदैवतम
 11 मनॊ ऽधयात्मम इति पराहुर यथा शरुतिनिदर्शनम
     मन्तव्यम अधिभूतं तु चन्द्रमाश चाधिदैवतम
 12 अहंकारिकम अध्यात्मम आहुस तत्त्वनिदर्शनम
     अभिमानॊ ऽधिबूतं तु भवस तत्राधिदैवतम
 13 बुद्धिर अध्यात्मम इत्य आहुर यथा वेद निदर्शनम
     बॊद्धव्यम अधिभूतं तु कषेत्रज्ञॊ ऽतराधिदैवतम
 14 एषा ते वयक्ततॊ राजन विभूतिर अनुवर्णिता
     आदौ मध्ये तथा चान्ते यथातत्त्वेन तत्त्ववित
 15 परकृतिर गुणान विकुरुते सवच्छन्देनात्म काम्यया
     करीदार्थं तु महाराज शतशॊ ऽथ सहस्रशः
 16 यथा दीपसहस्राणि दीपान मर्थाय परकुर्वते
     परकृतिस तथा विकुरुते पुरुषस्य गुणान बहून
 17 सत्त्वम आनन्द उद्रेकः परीतिः पराकाश्यम एव च
     सुखं शुद्धित्वम आरॊग्यं संतॊषः शरद्दधानता
 18 अकार्पण्यम असंरम्भः कषमा धृतिर अहिंसता
     समता सत्यम आनृण्यं मार्दवं हरीर अचापलम
 19 शौचम आर्जवम आचारम अलौल्यं हृद्य संभ्रमः
     इष्टानिष्ट वियॊगानां कृतानाम अविकत्थनम
 20 दानेन चानुग्रहणम अस्पृहार्थे परार्थता
     सर्वभूतदया चैव सत्त्वस्यैते गुणाः समृताः
 21 रजॊगुणानां संघातॊ रूपम ऐश्वर्यविग्रहे
     अत्याशित्वम अकारुण्यं सुखदुःखॊपसेवनम
 22 परापवादेषु रतिर विवादानां च सेवनम
     अहंकारस तव असत्कारश चैन्ता वैरॊपसेवनम
 23 परितापॊ ऽपहरणं हरीनाशॊ ऽनार्जवं तथा
     भेदः परुषता चैव कामक्रॊधौ मदस तथा
     दर्पॊ दवेषॊ ऽतिवादश च एते परॊक्ता रजॊगुणाः
 24 तामसानां तु संघातं परवक्ष्याम्य उपधार्यताम
     मॊहॊ ऽपरकाशस तामिस्रम अन्धतामिस्र संज्ञितम
 25 मरणं चान्धतामिस्रं तामिस्रं करॊध उच्यते
     तमसॊ लक्षणानीह भक्षाणाम अभिरॊचनम
 26 भॊजनानान अपर्याप्तिस तथा पेयेष्व अतृप्तता
     गन्धवासॊ विहारेषु शयनेष्व आसनेषु च
 27 दिवा सवप्ने विवादे च परमादेषु च वै रतिः
     नृत्यवादित्रगीतानाम अज्ञानाच छरद्दधानता
     दवेषॊ धर्मविशेषाणाम एते वै तामसा गुणाः
  1 [yā]
      pādāv adhyātmam ity āhur brāhmaṇās tattvadarśinaḥ
      gantavyam adhibhūtaṃ ca viṣṇus tatrādhidaivatam
  2 pāyur adhyātmam ity āhur yathātattvārtha darśinaḥ
      visargam adhibhūtaṃ ca mitras tatrādhidaivatam
  3 upastho 'dhyātmam ity āhur yathāyoganidarśanam
      adhibhūtaṃ tathānando daivataṃ ca prajāpatiḥ
  4 hastāv adhyātmam ity āhur yathā sāṃkhyanidarśanam
      kartavyam adhibhūtaṃ tu indras tatrādhidaivatam
  5 vāg adhyātmam iti prāhur yathā śrutinidarśanam
      vaktavyam adhibhūtaṃ tu vahnis tatrādhidaivatam
  6 cakṣur adhyātmam ity āhur yathā śrutinidarśanam
      rūpam atrādhibhūtaṃ tu sūryas tatrādhidaivatam
  7 śrotram adhyātmam ity āhur yathā śrutinidarśanam
      śabdas tatrādhibhūtaṃ tu diśas tatrādhidaivatam
  8 jihvām adhyātmam ity āhur yathātattvanidarśanam
      rasa evādhibhūtaṃ tu āpas tatrādhidaivatam
  9 ghrāṇam adhyātmam ity āhur yathā śrutinidarśanam
      gandha evādhibhūtaṃ tu pṛthivī cādhidaivatam
  10 tvag adhyātmam iti prāhus tattvabuddhiviśāradāḥ
     sparśa evādhibhūtaṃ tu pavanaś cādhidaivatam
 11 mano 'dhyātmam iti prāhur yathā śrutinidarśanam
     mantavyam adhibhūtaṃ tu candramāś cādhidaivatam
 12 ahaṃkārikam adhyātmam āhus tattvanidarśanam
     abhimāno 'dhibūtaṃ tu bhavas tatrādhidaivatam
 13 buddhir adhyātmam ity āhur yathā veda nidarśanam
     boddhavyam adhibhūtaṃ tu kṣetrajño 'trādhidaivatam
 14 eṣā te vyaktato rājan vibhūtir anuvarṇitā
     ādau madhye tathā cānte yathātattvena tattvavit
 15 prakṛtir guṇān vikurute svacchandenātma kāmyayā
     krīdārthaṃ tu mahārāja śataśo 'tha sahasraśaḥ
 16 yathā dīpasahasrāṇi dīpān marthāy prakurvate
     prakṛtis tathā vikurute puruṣasya guṇān bahūn
 17 sattvam ānanda udrekaḥ prītiḥ prākāśyam eva ca
     sukhaṃ śuddhitvam ārogyaṃ saṃtoṣaḥ śraddadhānatā
 18 akārpaṇyam asaṃrambhaḥ kṣamā dhṛtir ahiṃsatā
     samatā satyam ānṛṇyaṃ mārdavaṃ hrīr acāpalam
 19 śaucam ārjavam ācāram alaulyaṃ hṛdya saṃbhramaḥ
     iṣṭāniṣṭa viyogānāṃ kṛtānām avikatthanam
 20 dānena cānugrahaṇam aspṛhārthe parārthatā
     sarvabhūtadayā caiva sattvasyaite guṇāḥ smṛtāḥ
 21 rajoguṇānāṃ saṃghāto rūpam aiśvaryavigrahe
     atyāśitvam akāruṇyaṃ sukhaduḥkhopasevanam
 22 parāpavādeṣu ratir vivādānāṃ ca sevanam
     ahaṃkāras tv asatkāraś caintā vairopasevanam
 23 paritāpo 'paharaṇaṃ hrīnāśo 'nārjavaṃ tathā
     bhedaḥ paruṣatā caiva kāmakrodhau madas tathā
     darpo dveṣo 'tivādaś ca ete proktā rajoguṇāḥ
 24 tāmasānāṃ tu saṃghātaṃ pravakṣyāmy upadhāryatām
     moho 'prakāśas tāmisram andhatāmisra saṃjñitam
 25 maraṇaṃ cāndhatāmisraṃ tāmisraṃ krodha ucyate
     tamaso lakṣaṇānīha bhakṣāṇām abhirocanam
 26 bhojanānān aparyāptis tathā peyeṣv atṛptatā
     gandhavāso vihāreṣu śayaneṣv āsaneṣu ca
 27 divā svapne vivāde ca pramādeṣu ca vai ratiḥ
     nṛtyavāditragītānām ajñānāc chraddadhānatā
     dveṣo dharmaviśeṣāṇām ete vai tāmasā guṇāḥ


Next: Chapter 302