Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 297

  1 [भी]
      मृगयां विचरन कश चिद विजने जनकात्मजः
      वने ददर्श विप्रेन्द्रम ऋषिं वंशधरं भृगॊः
  2 तम आसीनम उपासीनः परनम्य शिरसा मुनिम
      पश्चाद अनुमतस तेन पप्रच्छ वसुमान इदम
  3 भगवन किम इदं शरेयः परेत्य वापीह वा भवेत
      पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः
  4 सत्कृत्य परिपृष्टः सन सुमहात्मा महातपः
      निजगाद ततस तस्मै शरेयस्करम इदं वचः
  5 मनसॊ ऽपरतिकूलानि परेत्य चेह च वाञ्छसि
      भूतानां परतिकूलेभ्यॊ निर्वर्तस्व यतेन्द्रियः
  6 धर्मः सतां हितः पुंसां धर्मश चैवाश्रयः सताम
      धर्माल लॊकास तरयस तात परवृत्ताः सचराचराः
  7 सवादु कामुक कामानां वैतृष्ण्यं किं न गच्छसि
      मधु पश्यसि दुर्बुद्धे परपातं नानुपश्यसि
  8 यथा जञाने परिचयः कर्तव्यस तत फलार्थिना
      तथा धर्मे परिचयः कर्तव्यस तत फलार्थिना
  9 असता धर्मकामेन विशुद्धं कर्म दुष्करम
      सता तु धर्मकामेन सुकरं कर्म दुष्करम
  10 वने गराम्यसुखाचारॊ यथा गराम्यस तथैव सः
     गरामे वनसुखाचारॊ यथा वनचरस तथा
 11 मनॊ वाक कर्मके धर्मे कुरु शरद्धां समाहितः
     निवृत्तौ वा परवृत्तौ वा संप्रधार्य गुणागुणान
 12 नित्यं च बहु दातव्यं साधुभ्यश चानसूयता
     परार्थितं वरतशौचाभ्यां सत्कृतं देशकालयॊः
 13 शुभेन विधिना लब्धम अर्हाय परतिपादयेत
     करॊधम उत्सृज्य दत्त्वा च नानुतप्येन न कीर्तयेत
 14 अनृशंसः शुचिर दान्तः सत्यवाग आर्जवे सथितः
     यॊनिकर्म विशुद्धश च पात्रं सयाद वेदविद दविजः
 15 सत्कृता चैकपत्नी च जात्या यॊनिर इहेश्यते
     ऋद यजुः सामगॊ विद्वान सः कर्मा पात्रम उच्यते
 16 स एव धर्मः सॊ ऽधर्मस तं तं परतिनरं भवेत
     पात्रकर्म विशेषेण देशकालाव अवेक्ष्य च
 17 लीलयालं यथा गात्रात परमृज्याद रजसः पुमान
     बहु यत्नेन महता पापनिर्हरनं तथा
 18 विरक्तस्य यथा सम्यग घृतं भवति भेषजम
     तथा निर्हृत दॊषस्य परेत्य धर्मः सुखावहः
 19 मानसं सर्वभूतेषु वर्तते वै शुभाशुभे
     अशुभेभ्यः समाक्षिप्य शुभेष्व एवावतारयेत
 20 सर्वं सर्वेण सर्वत्र करियमाणं च पूजय
     सवधर्मे यत्र रागस ते कामं धर्मॊ विधीयताम
 21 अधृतात्मन धृतौ तिष्ठ दुर्बुद्धे बुद्धिमान भव
     अप्रशान्त परशाम्य तवम अप्राज्ञ पराज्ञवच चर
 22 तेजसा शक्यते पराप्तुम उपायसह चारिणा
     इह च परेत्य च शरेयस तस्य मूलं धृतिः परा
 23 राजर्षिर अधृतिः सवर्गात पतितॊ हि महाभिषः
     ययाति कषीणपुण्यश च धृत्या लॊकान अवाप्तवान
 24 तपस्विनां धर्मवतां विदुषां चॊपसेवनात
     पराप्स्यसे विपुलां बुद्धिं तथा शरेयॊ ऽभिपत्स्यसे
 25 स तु सवभावसंपन्नस तच छरुत्वा मुनिभासितम
     विनिवर्त्य मनः कामाद धर्मे बुद्धिं चकार ह
  1 [bhī]
      mṛgayāṃ vicaran kaś cid vijane janakātmajaḥ
      vane dadarśa viprendram ṛṣiṃ vaṃśadharaṃ bhṛgoḥ
  2 tam āsīnam upāsīnaḥ pranamya śirasā munim
      paścād anumatas tena papraccha vasumān idam
  3 bhagavan kim idaṃ śreyaḥ pretya vāpīha vā bhavet
      puruṣasyādhruve dehe kāmasya vaśavartinaḥ
  4 satkṛtya paripṛṣṭaḥ san sumahātmā mahātapaḥ
      nijagāda tatas tasmai śreyaskaram idaṃ vacaḥ
  5 manaso 'pratikūlāni pretya ceha ca vāñchasi
      bhūtānāṃ pratikūlebhyo nirvartasva yatendriyaḥ
  6 dharmaḥ satāṃ hitaḥ puṃsāṃ dharmaś caivāśrayaḥ satām
      dharmāl lokās trayas tāta pravṛttāḥ sacarācarāḥ
  7 svādu kāmuka kāmānāṃ vaitṛṣṇyaṃ kiṃ na gacchasi
      madhu paśyasi durbuddhe prapātaṃ nānupaśyasi
  8 yathā jñāne paricayaḥ kartavyas tat phalārthinā
      tathā dharme paricayaḥ kartavyas tat phalārthinā
  9 asatā dharmakāmena viśuddhaṃ karma duṣkaram
      satā tu dharmakāmena sukaraṃ karma duṣkaram
  10 vane grāmyasukhācāro yathā grāmyas tathaiva saḥ
     grāme vanasukhācāro yathā vanacaras tathā
 11 mano vāk karmake dharme kuru śraddhāṃ samāhitaḥ
     nivṛttau vā pravṛttau vā saṃpradhārya guṇāguṇān
 12 nityaṃ ca bahu dātavyaṃ sādhubhyaś cānasūyatā
     prārthitaṃ vrataśaucābhyāṃ satkṛtaṃ deśakālayoḥ
 13 śubhena vidhinā labdham arhāya pratipādayet
     krodham utsṛjya dattvā ca nānutapyen na kīrtayet
 14 anṛśaṃsaḥ śucir dāntaḥ satyavāg ārjave sthitaḥ
     yonikarma viśuddhaś ca pātraṃ syād vedavid dvijaḥ
 15 satkṛtā caikapatnī ca jātyā yonir iheśyate
     ṛd yajuḥ sāmago vidvān saḥ karmā pātram ucyate
 16 sa eva dharmaḥ so 'dharmas taṃ taṃ pratinaraṃ bhavet
     pātrakarma viśeṣeṇa deśakālāv avekṣya ca
 17 līlayālaṃ yathā gātrāt pramṛjyād rajasaḥ pumān
     bahu yatnena mahatā pāpanirharanaṃ tathā
 18 viraktasya yathā samyag ghṛtaṃ bhavati bheṣajam
     tathā nirhṛta doṣasya pretya dharmaḥ sukhāvahaḥ
 19 mānasaṃ sarvabhūteṣu vartate vai śubhāśubhe
     aśubhebhyaḥ samākṣipya śubheṣv evāvatārayet
 20 sarvaṃ sarveṇa sarvatra kriyamāṇaṃ ca pūjaya
     svadharme yatra rāgas te kāmaṃ dharmo vidhīyatām
 21 adhṛtātman dhṛtau tiṣṭha durbuddhe buddhimān bhava
     apraśānta praśāmya tvam aprājña prājñavac cara
 22 tejasā śakyate prāptum upāyasaha cāriṇā
     iha ca pretya ca śreyas tasya mūlaṃ dhṛtiḥ parā
 23 rājarṣir adhṛtiḥ svargāt patito hi mahābhiṣaḥ
     yayāti kṣīṇapuṇyaś ca dhṛtyā lokān avāptavān
 24 tapasvināṃ dharmavatāṃ viduṣāṃ copasevanāt
     prāpsyase vipulāṃ buddhiṃ tathā śreyo 'bhipatsyase
 25 sa tu svabhāvasaṃpannas tac chrutvā munibhāsitam
     vinivartya manaḥ kāmād dharme buddhiṃ cakāra ha


Next: Chapter 298