Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 295

  1 [वसिस्ठ]
      सांख्यदर्शनम एतावद उक्तं ते नृपसत्तम
      विद्याविद्ये तव इदानीं मे तवं निबॊधानुपूर्वशः
  2 अव्यद्याम आहुर अव्यक्तं सर्ग परलय धर्मि वै
      सर्ग परलय निर्मुक्तं विद्यां वै पञ्चविंशकम
  3 परस्परम अविद्यां वै तन निबॊधानुपूर्वशः
      यथॊक्तम ऋषिभिस तात सांख्यस्यास्य निदर्शनम
  4 कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं समृतम
      बुद्धीन्द्रियाणां च तथा विशेषा इति नः शरुतम
  5 विशेषाणां मनस तेषां विद्याम आहुर मनीषिणः
      मनसः पञ्च भूतानि विद्या इत्य अभिचक्षते
  6 अहंकारस तु भूतानां पञ्चानां नात्र संशयः
      अहंकारस्य च तथा बुद्धिर विद्या नरेश्वर
  7 बुद्धेः परकृतिर अव्यक्तं तत्त्वानां परमेश्वरम
      विद्या जञेया नरश्रेष्ठ विधिश च परमः समृतः
  8 अव्यक्तस्य परं पराहुर विद्यां वै पञ्चविंशकम
      सर्वस्य सर्वम इत्य उक्तं जञेयं जञानस्य पार्थिव
  9 जञानम अव्यक्तम इत्य उक्तं जञेयं वै पञ्चविंशकम
      तथैव जञानम अव्यक्तं विज्ञाता पञ्चविंशकः
  10 विद्याविद्यार्थ तत्त्वेन मयॊक्तं ते विशेषतः
     अक्षरं च कषरं चैव यद उक्तं तन निबॊध मे
 11 उभाव एतौ कषराव उक्ताव उभाव एतौ च नश्वरौ
     कारणं तु परवक्ष्यामि यथा खयातौ तु तत्त्वतः
 12 अनादि निधनाव एताव उभाव एवेश्वरौ मतौ
     तत्त्वसंज्ञाव उभाव एतौ परॊच्येते जञानचिन्तकैः
 13 सर्ग परलय धर्मित्वाद अव्यक्तं पराहुर अक्षरम
     तद एतद गुणसर्गाय विकुर्वाणं पुनः पुनः
 14 गुणानां महद आदीनाम उत्पद्यति परस्परम
     अधिष्ठानात कषेत्रम आहुर एतत तत पञ्चविंशकम
 15 यदा तु गुणजालं तद अव्यक्तात्मनि संक्षिपेत
     तदा सह गुणैस तैस तु पञ्चविंशॊ विलीयते
 16 गुणा गुणेषु लीयन्ते तदैका परकृतिर भवेत
     कषेत्रज्ञॊ ऽपि यदा तात तत कषेत्रे संप्रलीयते
 17 तदाक्षरत्वं परकृतिर गच्छते गुणसंज्ञिता
     निर्गुणत्वं च वैदेह गुणेषु परतिवर्तनात
 18 एवम एव च कषेत्रज्ञः कषेत्रज्ञानपरिक्षये
     परकृत्या निर्गुणस तव एष इत्य एवम अनुशुश्रुम
 19 कषरॊ भवत्य एष यदा तदा गुणवतीम अथ
     परकृतिं तव अभिजानाति निर्गुणत्वं तथात्मनः
 20 तदा विशुद्धॊ भवति परकृतेः परिवर्जनात
     अन्यॊ ऽहम अन्येयम इति यदा बुध्यति बुद्धिमान
 21 तदैषॊ ऽनयत्वताम एति न च मिश्रत्वम आव्रजेत
     परकृत्या चैव राजेन्द्र न मिश्रॊ ऽनयश च दृश्यते
 22 यदा तु गुणजालं तत पराकृतं विजुगुप्सते
     पश्यते चापरं पश्यं तदा पश्यन न संज्वरेत
 23 किं मया कृतम एतावद यॊ ऽहं कालम इमं जनम
     मत्स्यॊ जालं हय अविज्ञानाद अनुवर्तितवांस तथा
 24 अहम एव हि संमॊहाद अन्यम अन्यं जनाञ जनम
     मत्स्यॊ यथॊदक जञानाद अनुवर्तितवान इह
 25 मत्स्यॊ ऽनयत्वं यथाज्ञानाद उदकान नाभिमन्यते
     आत्मानं तद्वद अज्ञानाद अन्यत्वं चैव वेद्म्य अहम
 26 ममास्तु धिग अबुद्धस्य यॊ ऽहं मग्नम इमं पुनः
     अनुवर्तितवान मॊहाद अन्यम अन्यं जनाज जनम
 27 अयम अत्र भवेद बन्धुर अनेन सह मॊक्षणम
     साम्यम एकत्वम आयातॊ यादृशस तादृशस तव अहम
 28 तुल्यताम इह पश्यामि सदृशॊ ऽहम अनेन वै
     अयं हि विमलॊ वयक्तम अहम ईदृशकस तथा
 29 यॊ ऽहम अज्ञानसंमॊहाद अज्ञया संप्रवृत्तवान
     ससङ्गयाहं निःसङ्गः सथितः कालम इमं तव अहम
 30 अनयाहं वशीभूतः कालम एतं न बुद्धवान
     उच्चमध्यमनीचानां ताम अहं कथम आवसे
 31 समानयानया चेह सह वासम अहं कथम
     गच्छाम्य अबुद्ध भावत्वाद एषेदानीं सथिरॊ भवे
 32 सह वासं न यास्यामि कालम एतद धि वञ्चनात
     वञ्चितॊ ऽसम्य अनया यद धि निर्विकारॊ विकारया
 33 न चायम अपराधॊ ऽसया अपराधॊ हय अयं मम
     यॊ ऽहम अत्राभवं सक्तः पराङ्मुखम उपस्थितः
 34 ततॊ ऽसमि बहुरूपासु सथितॊ मूर्तिष्व अमूर्तिमान
     अमूर्तश चापि मूर्तात्मा ममत्वेन परधर्षितः
 35 परकृतेर अनयत्वेन तासु तास्व इह यॊनिषु
     निर्ममस्य ममत्वेन किं कृतं तासु तासु च
     यॊनीषु वर्तमानेन नष्ट संज्ञेन चेतसा
 36 न ममात्रानया कार्यम अहंकारकृतात्मया
     आत्मानं बहुधा कृत्वा येयं भूयॊ युनक्ति माम
     इदानीम एष बुद्धॊ ऽसमि निर्ममॊ निरहंकृतः
 37 ममत्वम अनया नित्यम अहंकारकृतात्मकम
     अपेत्याहम इमां हित्वा संश्रयिष्ये निरामयम
 38 अनेन साम्यं यास्यामि नानयाहम अचेतसा
     कषमं मम सहानेन नैकत्वम अनया सह
     एवं परमसंबॊधात पञ्चविंशॊ ऽनुबुद्धवान
 39 अक्षरत्वं नियच्छेत तयक्त्वा कषरम अनामयम
     अव्यक्तं वयक्तधर्माणं सगुणं निर्गुणं तथा
     निर्गुणं परथमं दृष्ट्वा तादृग भवति मैथिल
 40 अक्षरक्षरयॊर एतद उक्तं तव निदर्शनम
     महेह जञानसंपन्नं यथा शरुतिनिदर्शनात
 41 निःसंदिग्धं च सूक्ष्मं च विबुद्धं विमलं तथा
     परवक्ष्यामि तु ते भूयस तन निबॊध यथा शरुतम
 42 सांख्ययॊगौ मया परॊक्तौ शास्त्रद्वयनिदर्शनात
     यद एव शास्त्रं सांख्यॊक्तं यॊगदर्शनम एव तत
 43 परबॊधनकरं जञानं सांख्यानाम अवनी पते
     विस्पष्टं परॊच्यते तत्र शिष्याणां हितकाम्यया
 44 बृहच चैव हि तच छास्त्रम इत्य आहुः कुशला जनाः
     अस्मिंश च शास्त्रे यॊगानां पुनर दधि पुनः शरः
 45 पञ्चविंशत परं तत्त्वं न पश्यति नराधिप
     सांख्यानां तु परं तत्र यथावद अनुवर्णितम
 46 बुद्धम अप्रतिबुद्धं च बुध्यमानं च तत्त्वतः
     बुध्यमानं च बुद्धं च पराहुर यॊगनिदर्शनम
  1 [vasisṭha]
      sāṃkhyadarśanam etāvad uktaṃ te nṛpasattama
      vidyāvidye tv idānīṃ me tvaṃ nibodhānupūrvaśaḥ
  2 avyadyām āhur avyaktaṃ sarga pralaya dharmi vai
      sarga pralaya nirmuktaṃ vidyāṃ vai pañcaviṃśakam
  3 parasparam avidyāṃ vai tan nibodhānupūrvaśaḥ
      yathoktam ṛṣibhis tāta sāṃkhyasyāsya nidarśanam
  4 karmendriyāṇāṃ sarveṣāṃ vidyā buddhīndriyaṃ smṛtam
      buddhīndriyāṇāṃ ca tathā viśeṣā iti naḥ śrutam
  5 viśeṣāṇāṃ manas teṣāṃ vidyām āhur manīṣiṇaḥ
      manasaḥ pañca bhūtāni vidyā ity abhicakṣate
  6 ahaṃkāras tu bhūtānāṃ pañcānāṃ nātra saṃśayaḥ
      ahaṃkārasya ca tathā buddhir vidyā nareśvara
  7 buddheḥ prakṛtir avyaktaṃ tattvānāṃ parameśvaram
      vidyā jñeyā naraśreṣṭha vidhiś ca paramaḥ smṛtaḥ
  8 avyaktasya paraṃ prāhur vidyāṃ vai pañcaviṃśakam
      sarvasya sarvam ity uktaṃ jñeyaṃ jñānasya pārthiva
  9 jñānam avyaktam ity uktaṃ jñeyaṃ vai pañcaviṃśakam
      tathaiva jñānam avyaktaṃ vijñātā pañcaviṃśakaḥ
  10 vidyāvidyārtha tattvena mayoktaṃ te viśeṣataḥ
     akṣaraṃ ca kṣaraṃ caiva yad uktaṃ tan nibodha me
 11 ubhāv etau kṣarāv uktāv ubhāv etau ca naśvarau
     kāraṇaṃ tu pravakṣyāmi yathā khyātau tu tattvataḥ
 12 anādi nidhanāv etāv ubhāv eveśvarau matau
     tattvasaṃjñāv ubhāv etau procyete jñānacintakaiḥ
 13 sarga pralaya dharmitvād avyaktaṃ prāhur akṣaram
     tad etad guṇasargāya vikurvāṇaṃ punaḥ punaḥ
 14 guṇānāṃ mahad ādīnām utpadyati parasparam
     adhiṣṭhānāt kṣetram āhur etat tat pañcaviṃśakam
 15 yadā tu guṇajālaṃ tad avyaktātmani saṃkṣipet
     tadā saha guṇais tais tu pañcaviṃśo vilīyate
 16 guṇā guṇeṣu līyante tadaikā prakṛtir bhavet
     kṣetrajño 'pi yadā tāta tat kṣetre saṃpralīyate
 17 tadākṣaratvaṃ prakṛtir gacchate guṇasaṃjñitā
     nirguṇatvaṃ ca vaideha guṇeṣu prativartanāt
 18 evam eva ca kṣetrajñaḥ kṣetrajñānaparikṣaye
     prakṛtyā nirguṇas tv eṣa ity evam anuśuśruma
 19 kṣaro bhavaty eṣa yadā tadā guṇavatīm atha
     prakṛtiṃ tv abhijānāti nirguṇatvaṃ tathātmanaḥ
 20 tadā viśuddho bhavati prakṛteḥ parivarjanāt
     anyo 'ham anyeyam iti yadā budhyati buddhimān
 21 tadaiṣo 'nyatvatām eti na ca miśratvam āvrajet
     prakṛtyā caiva rājendra na miśro 'nyaś ca dṛśyate
 22 yadā tu guṇajālaṃ tat prākṛtaṃ vijugupsate
     paśyate cāparaṃ paśyaṃ tadā paśyan na saṃjvaret
 23 kiṃ mayā kṛtam etāvad yo 'haṃ kālam imaṃ janam
     matsyo jālaṃ hy avijñānād anuvartitavāṃs tathā
 24 aham eva hi saṃmohād anyam anyaṃ janāñ janam
     matsyo yathodaka jñānād anuvartitavān iha
 25 matsyo 'nyatvaṃ yathājñānād udakān nābhimanyate
     ātmānaṃ tadvad ajñānād anyatvaṃ caiva vedmy aham
 26 mamāstu dhig abuddhasya yo 'haṃ magnam imaṃ punaḥ
     anuvartitavān mohād anyam anyaṃ janāj janam
 27 ayam atra bhaved bandhur anena saha mokṣaṇam
     sāmyam ekatvam āyāto yādṛśas tādṛśas tv aham
 28 tulyatām iha paśyāmi sadṛśo 'ham anena vai
     ayaṃ hi vimalo vyaktam aham īdṛśakas tathā
 29 yo 'ham ajñānasaṃmohād ajñayā saṃpravṛttavān
     sasaṅgayāhaṃ niḥsaṅgaḥ sthitaḥ kālam imaṃ tv aham
 30 anayāhaṃ vaśībhūtaḥ kālam etaṃ na buddhavān
     uccamadhyamanīcānāṃ tām ahaṃ katham āvase
 31 samānayānayā ceha saha vāsam ahaṃ katham
     gacchāmy abuddha bhāvatvād eṣedānīṃ sthiro bhave
 32 saha vāsaṃ na yāsyāmi kālam etad dhi vañcanāt
     vañcito 'smy anayā yad dhi nirvikāro vikārayā
 33 na cāyam aparādho 'syā aparādho hy ayaṃ mama
     yo 'ham atrābhavaṃ saktaḥ parāṅmukham upasthitaḥ
 34 tato 'smi bahurūpāsu sthito mūrtiṣv amūrtimān
     amūrtaś cāpi mūrtātmā mamatvena pradharṣitaḥ
 35 prakṛter anayatvena tāsu tāsv iha yoniṣu
     nirmamasya mamatvena kiṃ kṛtaṃ tāsu tāsu ca
     yonīṣu vartamānena naṣṭa saṃjñena cetasā
 36 na mamātrānayā kāryam ahaṃkārakṛtātmayā
     ātmānaṃ bahudhā kṛtvā yeyaṃ bhūyo yunakti mām
     idānīm eṣa buddho 'smi nirmamo nirahaṃkṛtaḥ
 37 mamatvam anayā nityam ahaṃkārakṛtātmakam
     apetyāham imāṃ hitvā saṃśrayiṣye nirāmayam
 38 anena sāmyaṃ yāsyāmi nānayāham acetasā
     kṣamaṃ mama sahānena naikatvam anayā saha
     evaṃ paramasaṃbodhāt pañcaviṃśo 'nubuddhavān
 39 akṣaratvaṃ niyaccheta tyaktvā kṣaram anāmayam
     avyaktaṃ vyaktadharmāṇaṃ saguṇaṃ nirguṇaṃ tathā
     nirguṇaṃ prathamaṃ dṛṣṭvā tādṛg bhavati maithila
 40 akṣarakṣarayor etad uktaṃ tava nidarśanam
     maheha jñānasaṃpannaṃ yathā śrutinidarśanāt
 41 niḥsaṃdigdhaṃ ca sūkṣmaṃ ca vibuddhaṃ vimalaṃ tathā
     pravakṣyāmi tu te bhūyas tan nibodha yathā śrutam
 42 sāṃkhyayogau mayā proktau śāstradvayanidarśanāt
     yad eva śāstraṃ sāṃkhyoktaṃ yogadarśanam eva tat
 43 prabodhanakaraṃ jñānaṃ sāṃkhyānām avanī pate
     vispaṣṭaṃ procyate tatra śiṣyāṇāṃ hitakāmyayā
 44 bṛhac caiva hi tac chāstram ity āhuḥ kuśalā janāḥ
     asmiṃś ca śāstre yogānāṃ punar dadhi punaḥ śaraḥ
 45 pañcaviṃśat paraṃ tattvaṃ na paśyati narādhipa
     sāṃkhyānāṃ tu paraṃ tatra yathāvad anuvarṇitam
 46 buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ
     budhyamānaṃ ca buddhaṃ ca prāhur yoganidarśanam


Next: Chapter 296