Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 294

  1 [करालजनक]
      नानात्वैकत्वम इत्य उक्तं तवयैतद ऋषिसत्तम
      पश्यामि चाभिसंदिग्धम एतयॊर वै निदर्शनम
  2 तथाप्रबुद्ध बुद्धाभ्यां बुध्यमानस्य चानघ
      सथूलबुद्ध्या न पश्यामि तत्त्वम एतन न संशयः
  3 अक्षरक्षरयॊर उक्तं तवया यद अपि कारणम
      तद अप्य अस्थिरबुद्धित्वात परनस्तम इव मे ऽनघ
  4 तद एतच छरॊतुम इच्छामि नानात्वैकत्व दर्शनम
      बुद्धम अप्रतिबुद्धं च बुध्यमानं च तत्त्वतः
  5 विद्याविद्ये च भगवन्न अक्षरं कषरम एव च
      सांख्यं यॊगं च कार्त्स्न्येन पृथक चैवापृथक च ह
  6 [वस]
      हन्त ते संप्रवक्ष्यामि यद एतद अनुपृच्छसि
      यॊगकृत्यं महाराज पृथग एव शृणुष्व मे
  7 यॊगकृत्यं तु यॊगानां धयानम एव परं बलम
      तच चापि दविविधं धयानम आहुर वेदविदॊ जनाः
  8 एकाग्रता च मनसः पराणायामस तथैव च
      पराणायामस तु सगुणॊ निर्गुणॊ मनसस तथा
  9 मूत्रॊत्सर्गे पुरीसे च हॊजने च नराधिप
      तरिकालं नाभियुज्ञीत शेषं युञ्जीत तत्परः
  10 इन्द्रियाणीन्द्रियार्थेभ्यॊ निवर्त्य मनसा मुनिः
     दश दवादशभिर वापि चतुर्विंशात परं ततः
 11 तं चॊदनाभिर मतिमान आत्मानं चॊदयेद अथ
     तिष्ठन्तम अजरं तं तु यत तद उक्तं मनीसिभिः
 12 तैश चात्मा सततं जञेय इत्य एवम अनुशुश्रुम
     दरव्यं हय अहीन मनसॊ नान्यथेति विनिश्चयः
 13 विमुक्तः सर्वसङ्गेभ्यॊ लघ्व आहारॊ जितेन्द्रियः
     पूर्वरात्रे परे चैव धारयेत मनॊ ऽऽतमनि
 14 सथिरी कृत्येन्द्रिय गरामं मनसा मिथिलेश्वर
     मनॊ बुद्ध्या सथिरं कृत्वा पासान इव निश्चलः
 15 सथानुवच चाप्य अकम्पः सयाद गिरिवच चापि निश्चलः
     बुधा विधिविधानज्ञास तदा युक्तं परचक्षते
 16 न शृणॊति न चाघ्राति न रस्यति न पश्यति
     न च सपर्शं विजानाति न संकल्पयते मनः
 17 न चाभिमन्यते किं चिन न च बुध्यति काष्ठवत
     तदा परकृतिम आपन्नं युक्तम आहुर मनीषिणः
 18 निवाते च यथा दीप्यन दीपस तद्वत स दृश्यते
     निरिङ्गश चाचलश चॊर्ध्वं न तिर्यग्गतिम आप्नुयात
 19 तदा तम अनुपश्येत यस्मिन दृष्टे तु कथ्यते
     हृदयस्थॊ ऽनतरात्मेति जञेयॊ जञस तात मद्विधैः
 20 विधूम इव सप्तार्चिर आदित्य इव रश्मिमान
     वैद्युतॊ ऽगनिर इवाकाशे दृश्यते ऽऽतमा तथात्मनि
 21 यं पश्यन्ति महात्मानॊ धृतिमन्तॊ मनीषिणः
     बराह्मणा बरह्मयॊनिष्ठा हय अयॊनिम अमृतात्मकम
 22 तद एवाहुर अनुभ्यॊ ऽनु तन महद भयॊ महत्तरम
     तद अन्तः सर्वभूतेषु धरुवं तिष्ठन न दृश्यते
 23 बुद्धिद्रव्येण दृश्येत मनॊ दीपेन लॊककृत
     महतस तमसस तात पारे तिष्ठन्न अतामसः
 24 स तमॊनुद इत्य उक्तस तत्त्वज्ञैर वेदपारगैः
     विमलॊ वितमस्कश च निर्लिङ्गॊ ऽलिङ्ग संज्ञितः
 25 यॊगम एतद धि यॊगानां मन्ये यॊगस्य लक्षणम
     एवं पश्यं परपश्यन्ति आत्मानम अजरं परम
 26 यॊगदर्शनम एतावद उक्तं ते तत्त्वतॊ मया
     सांख्यज्ञानं परवक्ष्यामि परिसंख्या निदर्शनम
 27 अव्यक्तम आहुः परकृतिं परां परकृतिवादिनः
     तस्मान महत समुत्पन्नं दवितीयं राजसत्तम
 28 अहंकारस तु महतस तृतीयम इति नः शरुतम
     पञ्च भूतान्य अहंकाराद आहुः सांख्या निदर्शिनः
 29 एताः परकृतयस तवास्तौ विकाराश चापि सॊदश
     पञ्च चैव विशेषा वै तथा पञ्चेन्द्रियाणि च
 30 एतावद एव तत्त्वानां सांख्यम आहुर मनीषिणः
     सांख्ये विधिविधानज्ञा नित्यं सांख्यपथे रताः
 31 यस्माद यद अभिजायेत तत तत्रैव परलीयते
     लीयन्ते परतिलॊमानि सृज्यन्ते चान्तर आत्मना
 32 अनुलॊमेन जायन्ते लीयन्ते परतिलॊमतः
     गुणा गुणेषु सततं सागरस्यॊर्मयॊ यथा
 33 सर्वप्रलय एतावान परकृतेर नृपसत्तम
     एकत्वं परलये चास्य बहुत्वं च यदासृजत
     एवम एव च राजेन्द्र विज्ञेयं जञेय चिन्तकैः
 34 अधिष्ठातारम अव्यक्तम अस्याप्य एतन निदर्शनम
     एकत्वं च बहुत्वं च परकृतेर अनु तत्त्ववान
     एकत्वं परलये चास्य बहुत्वं च परवर्तनात
 35 बहुधात्मा परकुर्वीत परकृतिं परसवात्मिकाम
     तच च कषेत्रं महान आत्मा पञ्चविंशॊ ऽधितिष्ठति
 36 अधिष्ठातेति राजेन्द्र परॊच्यते यति सत्तमैः
     अधिष्ठानाद अधिष्ठाता कषेत्राणाम इति नः शरुतम
 37 कषेत्रं जानाति चाव्यक्तं कषेत्रज्ञ इति चॊच्यते
     अव्यक्तिके पुरे शेते पुरुषश चेति कथ्यते
 38 अन्यद एव च कषेत्रं सयाद अन्यः कषेत्रज्ञ उच्यते
     कषेत्रम अव्यक्तम इत्य उक्तं जञाता वै पञ्चविंशकः
 39 अन्यद एव च जञानं सयाद अन्यज जञेयं तद उच्यते
     जञानम अव्यक्तम इत्य उक्तं जञेयॊ वै पञ्चविंशकः
 40 अव्यक्तं कषेत्रम इत्य उक्तं तथा सत्त्वं तथेश्वरम
     अनीश्वरम अतत्त्वं च तत्त्वं तत पञ्चविंशकम
 41 सांख्यदर्शनम एतावत परिसंख्यान दर्शनम
     सांख्यं परकुरुते चैव परकृतिं च परचक्षते
 42 तत्त्वानि च चतुर्विंशत परिसंख्याय तत्त्वतः
     सांख्याः सह परकृत्या तु निस्तत्त्वः पञ्चविंशकः
 43 पञ्चविंशॊ ऽपरबुद्धात्मा बुध्यमान इति समृतः
     यदा तु बुध्यते ऽऽतमानं तदा भवति केवलः
 44 सम्यग दर्शनम एतावद भासितं तव तत्त्वतः
     एवम एतद विजानन्तः साम्यतां परतियान्त्य उत
 45 सम्यङ निदर्शनं नाम परत्यक्षं परकृतेस तथा
     गुणतत्त्वान्य अथैतानि निर्गुणॊ ऽनयस तथा भवेत
 46 न तवैवं वर्तमानानाम आवृत्तिर विद्यते पुनः
     विद्यते ऽकषरभावत्वाद अपरः परम अव्ययम
 47 पश्येरन्न एकमतयॊ न सम्यक तेषु दर्शनम
     ते ऽवयक्तं परतिपद्यन्ते पुनः पुनर अरिंदम
 48 सर्वम एतद विजानन्तॊ न सर्वस्य परबॊधनात
     वयक्ती भूता भविष्यन्ति वयक्तस्य वशवर्तिनः
 49 सर्वम अव्यक्तम इत्य उक्तम असर्वः पञ्चविंशकः
     य एनम अभिजानन्ति न भयं तेषु विद्यते
  1 [       nānātvaikatvam ity uktaṃ tvayaitad ṛṣisattama
      paśyāmi cābhisaṃdigdham etayor vai nidarśanam
  2 tathāprabuddha buddhābhyāṃ budhyamānasya cānagha
      sthūlabuddhyā na paśyāmi tattvam etan na saṃśayaḥ
  3 akṣarakṣarayor uktaṃ tvayā yad api kāraṇam
      tad apy asthirabuddhitvāt pranastam iva me 'nagha
  4 tad etac chrotum icchāmi nānātvaikatva darśanam
      buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ
  5 vidyāvidye ca bhagavann akṣaraṃ kṣaram eva ca
      sāṃkhyaṃ yogaṃ ca kārtsnyena pṛthak caivāpṛthak ca ha
  6 [vas]
      hanta te saṃpravakṣyāmi yad etad anupṛcchasi
      yogakṛtyaṃ mahārāja pṛthag eva śṛṇuṣva me
  7 yogakṛtyaṃ tu yogānāṃ dhyānam eva paraṃ balam
      tac cāpi dvividhaṃ dhyānam āhur vedavido janāḥ
  8 ekāgratā ca manasaḥ prāṇāyāmas tathaiva ca
      prāṇāyāmas tu saguṇo nirguṇo manasas tathā
  9 mūtrotsarge purīse ca hojane ca narādhipa
      trikālaṃ nābhiyujñīta śeṣaṃ yuñjīta tatparaḥ
  10 indriyāṇīndriyārthebhyo nivartya manasā muniḥ
     daśa dvādaśabhir vāpi caturviṃśāt paraṃ tataḥ
 11 taṃ codanābhir matimān ātmānaṃ codayed atha
     tiṣṭhantam ajaraṃ taṃ tu yat tad uktaṃ manīsibhiḥ
 12 taiś cātmā satataṃ jñeya ity evam anuśuśruma
     dravyaṃ hy ahīna manaso nānyatheti viniścayaḥ
 13 vimuktaḥ sarvasaṅgebhyo laghv āhāro jitendriyaḥ
     pūrvarātre pare caiva dhārayeta mano ''tmani
 14 sthirī kṛtyendriya grāmaṃ manasā mithileśvara
     mano buddhyā sthiraṃ kṛtvā pāsāna iva niścalaḥ
 15 sthānuvac cāpy akampaḥ syād girivac cāpi niścalaḥ
     budhā vidhividhānajñās tadā yuktaṃ pracakṣate
 16 na śṛṇoti na cāghrāti na rasyati na paśyati
     na ca sparśaṃ vijānāti na saṃkalpayate manaḥ
 17 na cābhimanyate kiṃ cin na ca budhyati kāṣṭhavat
     tadā prakṛtim āpannaṃ yuktam āhur manīṣiṇaḥ
 18 nivāte ca yathā dīpyan dīpas tadvat sa dṛśyate
     niriṅgaś cācalaś cordhvaṃ na tiryaggatim āpnuyāt
 19 tadā tam anupaśyeta yasmin dṛṣṭe tu kathyate
     hṛdayastho 'ntarātmeti jñeyo jñas tāta madvidhaiḥ
 20 vidhūma iva saptārcir āditya iva raśmimān
     vaidyuto 'gnir ivākāśe dṛśyate ''tmā tathātmani
 21 yaṃ paśyanti mahātmāno dhṛtimanto manīṣiṇaḥ
     brāhmaṇā brahmayoniṣṭhā hy ayonim amṛtātmakam
 22 tad evāhur anubhyo 'nu tan mahad bhyo mahattaram
     tad antaḥ sarvabhūteṣu dhruvaṃ tiṣṭhan na dṛśyate
 23 buddhidravyeṇa dṛśyeta mano dīpena lokakṛt
     mahatas tamasas tāta pāre tiṣṭhann atāmasaḥ
 24 sa tamonuda ity uktas tattvajñair vedapāragaiḥ
     vimalo vitamaskaś ca nirliṅgo 'liṅga saṃjñitaḥ
 25 yogam etad dhi yogānāṃ manye yogasya lakṣaṇam
     evaṃ paśyaṃ prapaśyanti ātmānam ajaraṃ param
 26 yogadarśanam etāvad uktaṃ te tattvato mayā
     sāṃkhyajñānaṃ pravakṣyāmi parisaṃkhyā nidarśanam
 27 avyaktam āhuḥ prakṛtiṃ parāṃ prakṛtivādinaḥ
     tasmān mahat samutpannaṃ dvitīyaṃ rājasattama
 28 ahaṃkāras tu mahatas tṛtīyam iti naḥ śrutam
     pañca bhūtāny ahaṃkārād āhuḥ sāṃkhyā nidarśinaḥ
 29 etāḥ prakṛtayas tvāstau vikārāś cāpi sodaśa
     pañca caiva viśeṣā vai tathā pañcendriyāṇi ca
 30 etāvad eva tattvānāṃ sāṃkhyam āhur manīṣiṇaḥ
     sāṃkhye vidhividhānajñā nityaṃ sāṃkhyapathe ratāḥ
 31 yasmād yad abhijāyeta tat tatraiva pralīyate
     līyante pratilomāni sṛjyante cāntar ātmanā
 32 anulomena jāyante līyante pratilomataḥ
     guṇā guṇeṣu satataṃ sāgarasyormayo yathā
 33 sarvapralaya etāvān prakṛter nṛpasattama
     ekatvaṃ pralaye cāsya bahutvaṃ ca yadāsṛjat
     evam eva ca rājendra vijñeyaṃ jñeya cintakaiḥ
 34 adhiṣṭhātāram avyaktam asyāpy etan nidarśanam
     ekatvaṃ ca bahutvaṃ ca prakṛter anu tattvavān
     ekatvaṃ pralaye cāsya bahutvaṃ ca pravartanāt
 35 bahudhātmā prakurvīta prakṛtiṃ prasavātmikām
     tac ca kṣetraṃ mahān ātmā pañcaviṃśo 'dhitiṣṭhati
 36 adhiṣṭhāteti rājendra procyate yati sattamaiḥ
     adhiṣṭhānād adhiṣṭhātā kṣetrāṇām iti naḥ śrutam
 37 kṣetraṃ jānāti cāvyaktaṃ kṣetrajña iti cocyate
     avyaktike pure śete puruṣaś ceti kathyate
 38 anyad eva ca kṣetraṃ syād anyaḥ kṣetrajña ucyate
     kṣetram avyaktam ity uktaṃ jñātā vai pañcaviṃśakaḥ
 39 anyad eva ca jñānaṃ syād anyaj jñeyaṃ tad ucyate
     jñānam avyaktam ity uktaṃ jñeyo vai pañcaviṃśakaḥ
 40 avyaktaṃ kṣetram ity uktaṃ tathā sattvaṃ tatheśvaram
     anīśvaram atattvaṃ ca tattvaṃ tat pañcaviṃśakam
 41 sāṃkhyadarśanam etāvat parisaṃkhyāna darśanam
     sāṃkhyaṃ prakurute caiva prakṛtiṃ ca pracakṣate
 42 tattvāni ca caturviṃśat parisaṃkhyāya tattvataḥ
     sāṃkhyāḥ saha prakṛtyā tu nistattvaḥ pañcaviṃśakaḥ
 43 pañcaviṃśo 'prabuddhātmā budhyamāna iti smṛtaḥ
     yadā tu budhyate ''tmānaṃ tadā bhavati kevalaḥ
 44 samyag darśanam etāvad bhāsitaṃ tava tattvataḥ
     evam etad vijānantaḥ sāmyatāṃ pratiyānty uta
 45 samyaṅ nidarśanaṃ nāma pratyakṣaṃ prakṛtes tathā
     guṇatattvāny athaitāni nirguṇo 'nyas tathā bhavet
 46 na tvaivaṃ vartamānānām āvṛttir vidyate punaḥ
     vidyate 'kṣarabhāvatvād aparaḥ param avyayam
 47 paśyerann ekamatayo na samyak teṣu darśanam
     te 'vyaktaṃ pratipadyante punaḥ punar ariṃdama
 48 sarvam etad vijānanto na sarvasya prabodhanāt
     vyaktī bhūtā bhaviṣyanti vyaktasya vaśavartinaḥ
 49 sarvam avyaktam ity uktam asarvaḥ pañcaviṃśakaḥ
     ya enam abhijānanti na bhayaṃ teṣu vidyate


Next: Chapter 295