Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 292

  1 [वसिस्ठ]
      एवम अप्रतिबुद्धत्वाद अबुद्धम अनुवर्तते
      देहाद देहसहस्राणि तथा समभिपद्यते
  2 तिर्यग्यॊनिसहस्रेषु कदा चिद देवतास्व अपि
      उपपद्यति संयॊगाद गुणैः सह गुणक्षयात
  3 मानुषत्वाद दिवं याति दिवॊ मानुष्यम एव च
      मानुष्यान निरयस्थानम आनन्त्यं परतिपद्यते
  4 कॊशकारॊ यथात्मानं कीतः समनुरुन्धति
      सूत्रतन्तु गुणैर नित्यं तथायम अगुणॊ गुणैः
  5 दवन्द्वम एति च निर्द्वन्द्वस तासु तास्व इह यॊनिषु
      शीर्ष रॊगे ऽकषिरॊगे च दन्तशूले गल गरहे
  6 जलॊदरे ऽरशसां रॊगे जवर गन्द विषूचिके
      शवित्रे कुष्ठे ऽगनिदाहे च सिध्माप समारयॊर अपि
  7 यानि चान्यानि दवन्द्वानि पराकृतानि शरीरिषु
      उत्पद्यन्ते विचित्राणि तान्य एषाप्य अभिमन्यते
      अभिमन्यत्य अभीमानात तथैव सुकृतान्य अपि
  8 एकवासाश च दुर्वासाः शायी नित्यम अधस तथा
      मन्दूक शायी च तथा वीरासन गतस तथा
  9 चीरधारणम आकाशे शयनं सथानम एव च
      इष्टका परस्तरे चैव कन्तक परस्तरे तथा
  10 भस्म परस्तरशायी च भूमिशय्यानुलेपनः
     वीर सथानाम्बुपङ्के च शयनं फलकेषु च
 11 विविधासु च शय्यासु फलगृद्ध्यान्वितॊ ऽफलः
     मुञ्ज मेखल नग्नत्वं कषौमकृष्णाजिनानि च
 12 शानी वालपरीधानॊ वयाघ्रचर्म परिच्छदः
     सिंहचर्म परीधानः पत्त वासास तथैव च
 13 कीतका वसनश चैव चीरवासास तथैव च
     वस्त्राणि चान्यानि बहून्य अभिमन्यत्य अबुद्धिमान
 14 भॊजनानि विचित्राणि रत्नानि विविधानि च
     एकवस्त्रान्तर आशित्वम एककालिक भॊजनम
 15 चतुर्थास्तम कालश च सस्थ कालिक एव च
     सॊ रात्रभॊजनश चैव तथैवास्ताह भॊजनः
 16 सप्तरात्रदशाहारॊ दवादशाहार एव च
     मासॊपवासी मूलाशी फलाहारस तथैव च
 17 वायुभक्षॊ ऽमबुपिन्याक गॊमयादन एव च
     गॊमूत्र भॊजनश चैव शाकपुष्पाद एव च
 18 शैवाल भॊजनश चैव तथाचामेन वर्तयन
     वर्तयञ शीर्णपर्णैश च परकीर्ण फलभॊजनः
 19 विविधानि च कृच्छ्राणि सेवते सुखकाङ्क्षया
     चान्द्रायणानि विधिवल लिङ्गानि विविधानि च
 20 चातुराश्रम्य पन्थानम आश्रयत्य आश्रमान अपि
     उपासीनश च पासन्दान गुहाः शैलांस तथैव च
 21 विविक्ताश च शिला छायास तथा परस्रवणानि च
     विविधानि च जप्यानि विविधानि वरतानि च
 22 नियमान सुविचित्रांश च विविधानि तपांसि च
     यज्ञांश च विविधाकारान विधींश च विविधांस तथा
 23 वनिक पथं दविज कषत्रं वैश्यशूद्रं तथैव च
     दानं च विविधाकारं दीनान्ध कृपणेष्व अपि
 24 अभिमन्यत्य असंबॊधात तथैव तरिविधान गुणान
     सत्त्वं रजस तमश चैव धर्मार्थौ काम एव च
     परकृत्यात्मानम एवात्मा एवं परविभजत्य उत
 25 सवधाकार वसत कारौ सवाहाकारनमस्क्रियाः
     याजन धयापनं दानं तथैवाहुः परतिग्रहम
     यजनाध्ययने चैव यच चान्यद अपि किं चन
 26 जन्ममृत्युविवादे च तथा विशसने ऽपि च
     शुभाशुभमयं सर्वम एतद आहुः करिया पथम
 27 परकृतिः कुरुते देवी महाप्रलयम एव च
     दिवसान्ते गुणान एतान अभ्येत्यैकॊ ऽवतिष्ठति
 28 रश्मिजालम इवादित्यस तत कालेन नियच्छति
     एवम एषॊ ऽसकृत सर्वं करीदार्थम अहिमन्यते
 29 आत्मरूप गुणान एतान विविधान हृदयप्रियान
     एवम एव विकुर्वाणः सर्ग परलय कर्मणी
 30 करियाक्रिया पथे रक्तस तरिगुणस तरिगुणातिगः
     करियाक्रिया पथॊपेतस तथा तद इति मन्यते
 31 एवं दवन्द्वान्य अथैतानि वर्तन्ते मम नित्यशः
     ममैवैतानि जायन्ते बाधन्ते तानि माम इति
 32 निस्तर्तव्यान्य अथैतानि सर्वाणीति नराधिप
     मन्यते ऽयं हय अबुद्धित्वात तथैव सुकृतान्य अपि
 33 भॊक्तव्यानि मयैतानि देवलॊकगतेन वै
     इहैव चैनं भॊक्ष्यामि शुभाशुभफलॊदयम
 34 सुखम एव च कर्तव्यं सकृत कृत्वा सुखं मम
     यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति
 35 भविष्यति च मे दुःखं कृतेनेहाप्य अनन्तकम
     महद दुःखं हि मानुष्यं निरये चापि मज्जनम
 36 निरयाच चापि मानुष्यं कालेनैष्याम्य अहं पुनः
     मनुष्यत्वाच च देवत्वं देवत्वात पौरुषं पुनः
     मनुष्यत्वाच च निरयं पर्यायेनॊपगच्छति
 37 य एवं वेत्ति वै नित्यं निरात्मात्म गुणैर वृतः
     तेन देवमनुष्येषु निरये चॊपपद्यते
 38 ममत्वेनावृतॊ नित्यं तत्रैव परिवर्तते
     सर्ग कॊति सहस्राणि मरणान्तासु मूर्तिषु
 39 य एवं कुरुते कर्म शुभाशुभफलात्मकम
     स एव फलम अश्नाति तरिषु लॊकेषु मूर्तिमान
 40 परकृतिः कुरुते कर्म शुभाशुभफलात्मकम
     परकृतिश च तद अश्नाति तरिषु लॊकेषु कामगा
 41 तिर्यग्यॊनौ मनुष्यत्वे देवलॊके तथैव च
     तरीणि सथानानि चैतानि जानीयात पराकृतानि ह
 42 अलिङ्गां परकृतिं तव आहुर लिङ्गैर अनुमिमीमहे
     तथैव पौरुषं लिङ्गम अनुमानाद धि पश्यति
 43 स लिङ्गान्तरम आसाद्य पराकृतं लिङ्गम अव्रणम
     वरणद्वाराण्य अधिष्ठाय कर्माण्य आत्मनि मन्यते
 44 शरॊत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाणि च
     वाग आदीनि परवर्तन्ते गुणेष्व एव गुणैः सह
     अहम एतानि वै कुर्वन ममैतानीन्द्रियाणि च
 45 निरिन्द्रियॊ ऽभिमन्येत वरणवान अस्मि निर्व्रनः
     अलिङ्गॊ लिङ्गम आत्मानम अकालः कालम आत्मनः
 46 असत्त्वं सत्त्वम आत्मानम अतत्त्वं तत्त्वम आत्मनः
     अमृत्युर मृत्युम आत्मानम अचरश चरम आत्मनः
 47 अक्षेत्रः कषेत्रम आत्मानम असर्गः सर्गम आत्मनः
     अतपास तप आत्मानम अगतिर गतिम आत्मनः
 48 अभवॊ भवम आत्मानम अभयॊ भयम आत्मनः
     अक्षरः कषरम आत्मानम अबुद्धिस तव अभिमन्यते
  1 [vasisṭha]
      evam apratibuddhatvād abuddham anuvartate
      dehād dehasahasrāṇi tathā samabhipadyate
  2 tiryagyonisahasreṣu kadā cid devatāsv api
      upapadyati saṃyogād guṇaiḥ saha guṇakṣayāt
  3 mānuṣatvād divaṃ yāti divo mānuṣyam eva ca
      mānuṣyān nirayasthānam ānantyaṃ pratipadyate
  4 kośakāro yathātmānaṃ kītaḥ samanurundhati
      sūtratantu guṇair nityaṃ tathāyam aguṇo guṇaiḥ
  5 dvandvam eti ca nirdvandvas tāsu tāsv iha yoniṣu
      śīrṣa roge 'kṣiroge ca dantaśūle gala grahe
  6 jalodare 'rśasāṃ roge jvara ganda viṣūcike
      śvitre kuṣṭhe 'gnidāhe ca sidhmāpa smārayor api
  7 yāni cānyāni dvandvāni prākṛtāni śarīriṣu
      utpadyante vicitrāṇi tāny eṣāpy abhimanyate
      abhimanyaty abhīmānāt tathaiva sukṛtāny api
  8 ekavāsāś ca durvāsāḥ śāyī nityam adhas tathā
      mandūka śāyī ca tathā vīrāsana gatas tathā
  9 cīradhāraṇam ākāśe śayanaṃ sthānam eva ca
      iṣṭakā prastare caiva kantaka prastare tathā
  10 bhasma prastaraśāyī ca bhūmiśayyānulepanaḥ
     vīra sthānāmbupaṅke ca śayanaṃ phalakeṣu ca
 11 vividhāsu ca śayyāsu phalagṛddhyānvito 'phalaḥ
     muñja mekhala nagnatvaṃ kṣaumakṛṣṇājināni ca
 12 śānī vālaparīdhāno vyāghracarma paricchadaḥ
     siṃhacarma parīdhānaḥ patta vāsās tathaiva ca
 13 kītakā vasanaś caiva cīravāsās tathaiva ca
     vastrāṇi cānyāni bahūny abhimanyaty abuddhimān
 14 bhojanāni vicitrāṇi ratnāni vividhāni ca
     ekavastrāntar āśitvam ekakālika bhojanam
 15 caturthāstama kālaś ca sastha kālika eva ca
     so rātrabhojanaś caiva tathaivāstāha bhojanaḥ
 16 saptarātradaśāhāro dvādaśāhāra eva ca
     māsopavāsī mūlāśī phalāhāras tathaiva ca
 17 vāyubhakṣo 'mbupinyāka gomayādana eva ca
     gomūtra bhojanaś caiva śākapuṣpāda eva ca
 18 śaivāla bhojanaś caiva tathācāmena vartayan
     vartayañ śīrṇaparṇaiś ca prakīrṇa phalabhojanaḥ
 19 vividhāni ca kṛcchrāṇi sevate sukhakāṅkṣayā
     cāndrāyaṇāni vidhival liṅgāni vividhāni ca
 20 cāturāśramya panthānam āśrayaty āśramān api
     upāsīnaś ca pāsandān guhāḥ śailāṃs tathaiva ca
 21 viviktāś ca śilā chāyās tathā prasravaṇāni ca
     vividhāni ca japyāni vividhāni vratāni ca
 22 niyamān suvicitrāṃś ca vividhāni tapāṃsi ca
     yajñāṃś ca vividhākārān vidhīṃś ca vividhāṃs tathā
 23 vanik pathaṃ dvija kṣatraṃ vaiśyaśūdraṃ tathaiva ca
     dānaṃ ca vividhākāraṃ dīnāndha kṛpaṇeṣv api
 24 abhimanyaty asaṃbodhāt tathaiva trividhān guṇān
     sattvaṃ rajas tamaś caiva dharmārthau kāma eva ca
     prakṛtyātmānam evātmā evaṃ pravibhajaty uta
 25 svadhākāra vasat kārau svāhākāranamaskriyāḥ
     yājana dhyāpanaṃ dānaṃ tathaivāhuḥ pratigraham
     yajanādhyayane caiva yac cānyad api kiṃ cana
 26 janmamṛtyuvivāde ca tathā viśasane 'pi ca
     śubhāśubhamayaṃ sarvam etad āhuḥ kriyā patham
 27 prakṛtiḥ kurute devī mahāpralayam eva ca
     divasānte guṇān etān abhyetyaiko 'vatiṣṭhati
 28 raśmijālam ivādityas tat kālena niyacchati
     evam eṣo 'sakṛt sarvaṃ krīdārtham ahimanyate
 29 ātmarūpa guṇān etān vividhān hṛdayapriyān
     evam eva vikurvāṇaḥ sarga pralaya karmaṇī
 30 kriyākriyā pathe raktas triguṇas triguṇātigaḥ
     kriyākriyā pathopetas tathā tad iti manyate
 31 evaṃ dvandvāny athaitāni vartante mama nityaśaḥ
     mamaivaitāni jāyante bādhante tāni mām iti
 32 nistartavyāny athaitāni sarvāṇīti narādhipa
     manyate 'yaṃ hy abuddhitvāt tathaiva sukṛtāny api
 33 bhoktavyāni mayaitāni devalokagatena vai
     ihaiva cainaṃ bhokṣyāmi śubhāśubhaphalodayam
 34 sukham eva ca kartavyaṃ sakṛt kṛtvā sukhaṃ mama
     yāvadantaṃ ca me saukhyaṃ jātyāṃ jātyāṃ bhaviṣyati
 35 bhaviṣyati ca me duḥkhaṃ kṛtenehāpy anantakam
     mahad duḥkhaṃ hi mānuṣyaṃ niraye cāpi majjanam
 36 nirayāc cāpi mānuṣyaṃ kālenaiṣyāmy ahaṃ punaḥ
     manuṣyatvāc ca devatvaṃ devatvāt pauruṣaṃ punaḥ
     manuṣyatvāc ca nirayaṃ paryāyenopagacchati
 37 ya evaṃ vetti vai nityaṃ nirātmātma guṇair vṛtaḥ
     tena devamanuṣyeṣu niraye copapadyate
 38 mamatvenāvṛto nityaṃ tatraiva parivartate
     sarga koti sahasrāṇi maraṇāntāsu mūrtiṣu
 39 ya evaṃ kurute karma śubhāśubhaphalātmakam
     sa eva phalam aśnāti triṣu lokeṣu mūrtimān
 40 prakṛtiḥ kurute karma śubhāśubhaphalātmakam
     prakṛtiś ca tad aśnāti triṣu lokeṣu kāmagā
 41 tiryagyonau manuṣyatve devaloke tathaiva ca
     trīṇi sthānāni caitāni jānīyāt prākṛtāni ha
 42 aliṅgāṃ prakṛtiṃ tv āhur liṅgair anumimīmahe
     tathaiva pauruṣaṃ liṅgam anumānād dhi paśyati
 43 sa liṅgāntaram āsādya prākṛtaṃ liṅgam avraṇam
     vraṇadvārāṇy adhiṣṭhāya karmāṇy ātmani manyate
 44 śrotrādīni tu sarvāṇi pañca karmendriyāṇi ca
     vāg ādīni pravartante guṇeṣv eva guṇaiḥ saha
     aham etāni vai kurvan mamaitānīndriyāṇi ca
 45 nirindriyo 'bhimanyeta vraṇavān asmi nirvranaḥ
     aliṅgo liṅgam ātmānam akālaḥ kālam ātmanaḥ
 46 asattvaṃ sattvam ātmānam atattvaṃ tattvam ātmanaḥ
     amṛtyur mṛtyum ātmānam acaraś caram ātmanaḥ
 47 akṣetraḥ kṣetram ātmānam asargaḥ sargam ātmanaḥ
     atapās tapa ātmānam agatir gatim ātmanaḥ
 48 abhavo bhavam ātmānam abhayo bhayam ātmanaḥ
     akṣaraḥ kṣaram ātmānam abuddhis tv abhimanyate


Next: Chapter 293