Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 291

  1 [य]
      किं तद अक्षरम इत्य उक्तं यस्मान नावार्तते पुनः
      किं च तत कषरम इत्य उक्तं यस्माद आवर्तते पुनः
  2 अक्षरक्षरयॊर वयक्तिम इच्छाम्य अरिनिषूदन
      उपलब्धुं महाबाहॊ तत्त्वेन कुरुनन्दन
  3 तवं हि जञाननिधिर विप्रैर उच्यसे वेदपारगैः
      ऋषिभिश च महाभागैर यतिभिश च महात्मभिः
  4 शेषम अल्पं दिनानां ते दक्षिणायन भास्करे
      आवृत्ते भगवत्य अर्के गन्तासि परमां गतिम
  5 तवयि परतिगते शरेयः कुतः शरॊष्यामहे वयम
      कुरुवंशप्रदीपस तवं जञानद्रव्येण दीप्यसे
  6 तद एतच छरॊतुम इच्छामि तवत्तः कुरुकुलॊद्वह
      न तृप्यामीह राजेन्द्र शृण्वन्न अमृतम ईदृशम
  7 [भी]
      अत्र ते वर्तयिष्ये ऽहम इतिहासं पुरातनम
      वसिष्ठस्य च संवादं कराल जनकस्य च
  8 वसिष्ठं शरेष्ठम आसीनम ऋषीणां भास्करद्युतिम
      पप्रच्छ जनकॊ राजा जञानं नैःश्रेयसं परम
  9 परम अध्यात्मकुशलम अध्यात्मगतिनिश्चयम
      मैत्रावरुणिम आसीनम अभिवाद्य कृताञ्जलिः
  10 सवक्षरं परश्रितं वाक्यं मधुरं चाप्य अनुल्बनम
     पप्रच्छर्षिवरं राजान कराल जनकः पुरा
 11 भगवञ शरॊतुम इच्छामि परं बरह्म सनातनम
     यस्मान न पुनर आवृत्तिम आप्नुवन्ति मनीषिणः
 12 यच च तत कषरम इत्य उक्तं यत्रेदं कषरते जगत
     यच चाक्षरम इति परॊक्तं शिवं कषेम्यम अनामयम
 13 [वसिस्ठ]
     शरूयतां पृथिवीपाल कषरतीदं यथा जगत
     यन न कषरति पूर्वेण यावत कालेन चाप्य अथ
 14 युगं दवादश साहस्रं कल्पं विद्धि चतुर्गुणम
     दश कल्पशतावृत्तं तद आहर बराह्मम उच्यते
     रात्रिश चैतावती राजन यस्यान्ते परतिबुध्यते
 15 सृजत्य अनन्त कर्माणं महान्तं भूतम अग्रजम
     मूर्तिमन्तम अमूर्तात्मा विश्वं शम्भुः सवयम्भुवः
     अनिमा लघिमा पराप्तिर ईशानं जयॊतिर अव्ययम
 16 सर्वतः पानि पादान्तं सर्वतॊ ऽकषिशिरॊमुखम
     सर्वतः शरुतिमल लॊके सर्वम आवृत्य तिष्ठति
 17 हिरण्यगर्भॊ भगवान एष बुद्धिर इति समृतः
     महान इति च यॊगेषु विरिञ्च इति चाप्य उत
 18 सांख्ये च पथ्यते शास्त्रे नामभिर बहुधात्मकः
     विचित्ररूपॊ विश्वात्मा एकाक्षर इति समृतः
 19 वृतं नैकात्मकं येन कृत्स्नं तरैलॊक्यम आत्मना
     तथैव बहुरूपत्वाद विश्वरूप इति समृतः
 20 एष वै विक्रियापन्नः सृजत्य आत्मानम आत्मना
     अहंकारं महातेजाः परजापतिम अहंकृतम
 21 अव्यक्ताद वयक्तम उत्पन्नं विद्या सर्गं वदन्ति तम
     महान्तं चाप्य अहंकारम अविद्या सर्गम एव च
 22 अविधिश च विधिश चैव समुत्पन्नौ तथैकतः
     विद्याविद्येति विख्याते शरुतिशास्त्रार्थ चिन्तकैः
 23 भूतसर्गम अहंकारात तृतीयं विद्धि पार्थिव
     अहंकारेषु भूतेषु चतुर्थं विद्धि वैकृतम
 24 वायुर जयॊतिर अथाकाशम आपॊ ऽथ पृथिवी तथा
     शब्दः सपर्शश च रूपं च रसॊ गन्धस तथैव च
 25 एवं युगपद उत्पन्नं दशवर्गम असंशयम
     पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गम अर्थवत
 26 शरॊत्रं तवक चक्षुषी जिह्वा घराणम एव च पञ्चमम
     वाक च हस्तौ च पादौ च पायुर मेध्रं तथैव च
 27 बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च
     संभूतानीह युगपन मनसा सह पार्थिव
 28 एषा तत्त्वचतुर्विंशा सर्वाकृतिषु वर्तते
     यां जञात्वा नाभिशॊचन्ति बराह्मणास तत्त्वदर्शिनः
 29 एतद देहं समाख्यातं तरैलॊक्ये सर्वदेहिषु
     वेदितव्यं नरश्रेष्ठ सदेवनरदानवे
 30 सयक्षभूतगन्धर्वे सकिंनरमहॊरगे
     सचारण पिशाचे व सदेवर्षिनिशाचरे
 31 सदंश कीत मशके सपूति कृमिमूषके
     शुनि शवपाके वैनेये सचन्दाले सपुल्कसे
 32 हस्त्यश्वखरशार्दूले सवृक्षे गवि चैव ह
     यच च मूर्तिमयं किं चित सर्वत्रैतन निदर्शनम
 33 जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः
     सथानं देहवताम अस्ति इत्य एवम अनुशुश्रुम
 34 कृत्स्नम एतावतस तात कषरते वयक्तसंज्ञकम
     अहन्य अहनि भूतात्मा ततः कषर इति समृतः
 35 एतद अक्षरम इत्य उक्तं कषरतीदं यथा जगत
     जगन मॊहात्मकं पराहुर अव्यक्तं वयक्तसंज्ञकम
 36 महांश चैवाग्रजॊ नित्यम एतत कषर निदर्शनम
     कथितं ते महाराज यस्मान नावर्तते पुनः
 37 पञ्चविंशतिमॊ विष्णुर निस्तत्त्वस तत्त्वसंज्ञकः
     तत्त्वसंश्रयणाद एतत तत्त्वम आहुर मनीषिणः
 38 यद अमूर्त्य असृजद वयक्तं तत तन मूर्त्य अधितिष्ठति
     चतुर्विंशतिमॊ वयक्तॊ हय अमूर्तः पञ्चविंशकः
 39 स एव हृदि सर्वासु मूर्तिष्व आतिष्ठते ऽऽतमवान
     चेतयंश चेतनॊ नित्यः सर्वमूर्तिर अमूर्तिमान
 40 सर्ग परलय धर्मिण्या असर्ग परलयात्मकः
     गॊचरे वर्तते नित्यं निर्गुणॊ गुणसंज्ञकः
 41 एवम एष महान आत्मा सर्ग परलय कॊविदः
     विकुर्वाणः परकृतिमान अभिमन्यत्य अबुद्धिमान
 42 तमः सत्त्वरजॊ युक्तस तासु तास्व इह यॊनिषु
     लीयते ऽपरतिबुद्धत्वाद अबुद्ध जनसेवनात
 43 सह वासॊ निवासात्मा नान्यॊ ऽहम इति मन्यते
     यॊ ऽहं सॊ ऽहम इति हय उक्त्वा गुणान अनु निवर्तते
 44 तमसा तामसान भावान विविधान परतिपद्यते
     रजसा राजसांश चैव सात्त्विकान सत्त्वसंश्रयात
 45 शुक्ललॊहित कृष्णानि रूपाण्य एतानि तरीणि तु
     सर्वाण्य एतानि रूपाणि जानीहि पराकृतानि वै
 46 तामसा निरयं यान्ति राजसा मानुषांस तथा
     सात्त्विका देवलॊकाय गच्छन्ति सुखभागिनः
 47 निष्कैवल्येन पापेन तिर्यग्यॊनिम अवाप्नुयात
     पुण्यपापेन मानुष्यं पुण्येनैकेन देवताः
 48 एवम अव्यक्तविषयं कषरम आहुर मनीषिणः
     पञ्चविंशतिमॊ यॊ ऽयं जञानाद एव परवर्तते
  1 [y]
      kiṃ tad akṣaram ity uktaṃ yasmān nāvārtate punaḥ
      kiṃ ca tat kṣaram ity uktaṃ yasmād āvartate punaḥ
  2 akṣarakṣarayor vyaktim icchāmy ariniṣūdana
      upalabdhuṃ mahābāho tattvena kurunandana
  3 tvaṃ hi jñānanidhir viprair ucyase vedapāragaiḥ
      ṛṣibhiś ca mahābhāgair yatibhiś ca mahātmabhiḥ
  4 śeṣam alpaṃ dinānāṃ te dakṣiṇāyana bhāskare
      āvṛtte bhagavaty arke gantāsi paramāṃ gatim
  5 tvayi pratigate śreyaḥ kutaḥ śroṣyāmahe vayam
      kuruvaṃśapradīpas tvaṃ jñānadravyeṇa dīpyase
  6 tad etac chrotum icchāmi tvattaḥ kurukulodvaha
      na tṛpyāmīha rājendra śṛṇvann amṛtam īdṛśam
  7 [bhī]
      atra te vartayiṣye 'ham itihāsaṃ purātanam
      vasiṣṭhasya ca saṃvādaṃ karāla janakasya ca
  8 vasiṣṭhaṃ śreṣṭham āsīnam ṛṣīṇāṃ bhāskaradyutim
      papraccha janako rājā jñānaṃ naiḥśreyasaṃ param
  9 param adhyātmakuśalam adhyātmagatiniścayam
      maitrāvaruṇim āsīnam abhivādya kṛtāñjaliḥ
  10 svakṣaraṃ praśritaṃ vākyaṃ madhuraṃ cāpy anulbanam
     papraccharṣivaraṃ rājān karāla janakaḥ purā
 11 bhagavañ śrotum icchāmi paraṃ brahma sanātanam
     yasmān na punar āvṛttim āpnuvanti manīṣiṇaḥ
 12 yac ca tat kṣaram ity uktaṃ yatredaṃ kṣarate jagat
     yac cākṣaram iti proktaṃ śivaṃ kṣemyam anāmayam
 13 [vasisṭha]
     śrūyatāṃ pṛthivīpāla kṣaratīdaṃ yathā jagat
     yan na kṣarati pūrveṇa yāvat kālena cāpy atha
 14 yugaṃ dvādaśa sāhasraṃ kalpaṃ viddhi caturguṇam
     daśa kalpaśatāvṛttaṃ tad āhar brāhmam ucyate
     rātriś caitāvatī rājan yasyānte pratibudhyate
 15 sṛjaty ananta karmāṇaṃ mahāntaṃ bhūtam agrajam
     mūrtimantam amūrtātmā viśvaṃ śambhuḥ svayambhuvaḥ
     animā laghimā prāptir īśānaṃ jyotir avyayam
 16 sarvataḥ pāni pādāntaṃ sarvato 'kṣiśiromukham
     sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhati
 17 hiraṇyagarbho bhagavān eṣa buddhir iti smṛtaḥ
     mahān iti ca yogeṣu viriñca iti cāpy uta
 18 sāṃkhye ca pathyate śāstre nāmabhir bahudhātmakaḥ
     vicitrarūpo viśvātmā ekākṣara iti smṛtaḥ
 19 vṛtaṃ naikātmakaṃ yena kṛtsnaṃ trailokyam ātmanā
     tathaiva bahurūpatvād viśvarūpa iti smṛtaḥ
 20 eṣa vai vikriyāpannaḥ sṛjaty ātmānam ātmanā
     ahaṃkāraṃ mahātejāḥ prajāpatim ahaṃkṛtam
 21 avyaktād vyaktam utpannaṃ vidyā sargaṃ vadanti tam
     mahāntaṃ cāpy ahaṃkāram avidyā sargam eva ca
 22 avidhiś ca vidhiś caiva samutpannau tathaikataḥ
     vidyāvidyeti vikhyāte śrutiśāstrārtha cintakaiḥ
 23 bhūtasargam ahaṃkārāt tṛtīyaṃ viddhi pārthiva
     ahaṃkāreṣu bhūteṣu caturthaṃ viddhi vaikṛtam
 24 vāyur jyotir athākāśam āpo 'tha pṛthivī tathā
     śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca
 25 evaṃ yugapad utpannaṃ daśavargam asaṃśayam
     pañcamaṃ viddhi rājendra bhautikaṃ sargam arthavat
 26 śrotraṃ tvak cakṣuṣī jihvā ghrāṇam eva ca pañcamam
     vāk ca hastau ca pādau ca pāyur medhraṃ tathaiva ca
 27 buddhīndriyāṇi caitāni tathā karmendriyāṇi ca
     saṃbhūtānīha yugapan manasā saha pārthiva
 28 eṣā tattvacaturviṃśā sarvākṛtiṣu vartate
     yāṃ jñātvā nābhiśocanti brāhmaṇās tattvadarśinaḥ
 29 etad dehaṃ samākhyātaṃ trailokye sarvadehiṣu
     veditavyaṃ naraśreṣṭha sadevanaradānave
 30 sayakṣabhūtagandharve sakiṃnaramahorage
     sacāraṇa piśāce va sadevarṣiniśācare
 31 sadaṃśa kīta maśake sapūti kṛmimūṣake
     śuni śvapāke vaineye sacandāle sapulkase
 32 hastyaśvakharaśārdūle savṛkṣe gavi caiva ha
     yac ca mūrtimayaṃ kiṃ cit sarvatraitan nidarśanam
 33 jale bhuvi tathākāśe nānyatreti viniścayaḥ
     sthānaṃ dehavatām asti ity evam anuśuśruma
 34 kṛtsnam etāvatas tāta kṣarate vyaktasaṃjñakam
     ahany ahani bhūtātmā tataḥ kṣara iti smṛtaḥ
 35 etad akṣaram ity uktaṃ kṣaratīdaṃ yathā jagat
     jagan mohātmakaṃ prāhur avyaktaṃ vyaktasaṃjñakam
 36 mahāṃś caivāgrajo nityam etat kṣara nidarśanam
     kathitaṃ te mahārāja yasmān nāvartate punaḥ
 37 pañcaviṃśatimo viṣṇur nistattvas tattvasaṃjñakaḥ
     tattvasaṃśrayaṇād etat tattvam āhur manīṣiṇaḥ
 38 yad amūrty asṛjad vyaktaṃ tat tan mūrty adhitiṣṭhati
     caturviṃśatimo vyakto hy amūrtaḥ pañcaviṃśakaḥ
 39 sa eva hṛdi sarvāsu mūrtiṣv ātiṣṭhate ''tmavān
     cetayaṃś cetano nityaḥ sarvamūrtir amūrtimān
 40 sarga pralaya dharmiṇyā asarga pralayātmakaḥ
     gocare vartate nityaṃ nirguṇo guṇasaṃjñakaḥ
 41 evam eṣa mahān ātmā sarga pralaya kovidaḥ
     vikurvāṇaḥ prakṛtimān abhimanyaty abuddhimān
 42 tamaḥ sattvarajo yuktas tāsu tāsv iha yoniṣu
     līyate 'pratibuddhatvād abuddha janasevanāt
 43 saha vāso nivāsātmā nānyo 'ham iti manyate
     yo 'haṃ so 'ham iti hy uktvā guṇān anu nivartate
 44 tamasā tāmasān bhāvān vividhān pratipadyate
     rajasā rājasāṃś caiva sāttvikān sattvasaṃśrayāt
 45 śuklalohita kṛṣṇāni rūpāṇy etāni trīṇi tu
     sarvāṇy etāni rūpāṇi jānīhi prākṛtāni vai
 46 tāmasā nirayaṃ yānti rājasā mānuṣāṃs tathā
     sāttvikā devalokāya gacchanti sukhabhāginaḥ
 47 niṣkaivalyena pāpena tiryagyonim avāpnuyāt
     puṇyapāpena mānuṣyaṃ puṇyenaikena devatāḥ
 48 evam avyaktaviṣayaṃ kṣaram āhur manīṣiṇaḥ
     pañcaviṃśatimo yo 'yaṃ jñānād eva pravartate


Next: Chapter 292