Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 285

  1 [जनक]
      वर्णॊ विशेषवर्णानां महर्षे केन जायते
      एतद इच्छाम्य अहं शरॊतुं तद बरूहि वदतां वर
  2 यद एतज जायते ऽपत्यं स एवायम इति शरुतिः
      कथं बराह्मणतॊ जातॊ विशेषग्रहणं गतः
  3 [पराषर]
      एवम एतन महाराज येन जातः स एव सः
      तपसस तव अपकर्षेण जातिग्रहणतां गतः
  4 सुक्षेत्राच च सुबीजाच च पुण्यॊ भवति संभवः
      अतॊ ऽनयतरतॊ हीनाद अवरॊ नाम जायते
  5 वक्राद भुजाभ्याम ऊरुभ्यां पद्भ्यां चैवाथ जज्ञिरे
      सृजतः परजापतेर लॊकान इति धर्मविदॊ विदुः
  6 मुखजा बराह्मणास तात बाहुजाः कषत्रबन्धवः
      ऊरुजा धनिनॊ राजन पादजाः परिचारकाः
  7 चतुर्णाम एव वर्णानाम आगमः पुरुषर्षभ
      अतॊ ऽनये तव अतिरिक्ता ये ते वै संकरजाः समृताः
  8 कषत्रजातिर अथाम्बस्था उग्रा वैदेहकास तथा
      शवपाकाः पुल्कसाः सतेना निषादाः सूतमागधाः
  9 आयॊगाः करणा वरात्याश चन्दालाश च नराधिप
      एते चतुर्भ्यॊ वर्णेभ्यॊ जायन्ते वै परस्परम
  10 [जनक]
     बरह्मणैकेन जातानां नानात्वं गॊत्रतः कथम
     बहूनीह हि लॊके वै गॊत्राणि मुनिसत्तम
 11 यत्र तत्र कथं जाताः सवयॊनिं मुनयॊ गताः
     शूद्रयॊनौ समुत्पन्ना वियॊनौ च तथापरे
 12 [पराषर]
     राजन्न एतद भवेद गराह्यम अपकृष्टेन जन्मना
     महात्मानं समुत्पत्तिस तपसा भावितात्मनाम
 13 उत्पाद्य पुत्रान मुनयॊ नृपतौ यत्र तत्र ह
     सवेनैव तपसा तेषाम ऋषित्वं विदधुः पुनः
 14 पितामहश च मे पूर्वम ऋश्यशृङ्गश च काश्यपः
     वतस तान्द्यः कृपश चैव कक्षीवान कमथादयः
 15 यवक्रीतश च नृपते दरॊणश च वदतां वरः
     आयुर मतङ्गॊ दत्तश च दरुपदॊ मत्स्य एव च
 16 एते सवां परकृतिं पराप्ता वैदेह तपसॊ ऽऽशरयात
     परतिष्ठिता वेदविदॊ दमे तपसि चैव हि
 17 मूलगॊत्राणि चत्वारि समुत्पन्नानि पार्थिव
     अङ्गिराः कश्यपश चैव वसिष्ठॊ भृगुर एव च
 18 कर्मतॊ ऽनयानि गॊत्राणि समुत्पन्नानि पार्थिव
     नामधेयानि तपसा तानि च गरहणं सताम
 19 [जनक]
     विशेषधर्मान वर्णानां परब्रूहि भगवन मम
     तथा सामान्य धर्मांश च सर्वत्र कुशलॊ हय असि
 20 [परा]
     परतिग्रहॊ याजनं च तथैवाध्यापनं नृप
     विशेषधर्मॊ विप्राणां रक्षा कषत्रस्य शॊभना
 21 कृषिश च पाशुपाल्यं च वानिज्यं च विशाम अपि
     दविजानां परिचर्या च शूत्र कर्म नराधिप
 22 विशेषधर्मा नृपते वर्णानां परिकीर्तिताः
     धर्मान साधारणांस तात विस्तरेण शृणुष्व मे
 23 आनृशंस्यम अहिंसा चाप्रमादः संविभागिता
     शराद्धकर्मातिथेयं च सत्यम अक्रॊध एव च
 24 सवेषु दारेषु संतॊषः शौचं नित्यानसूयता
     आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप
 25 बराह्मणाः कषत्रिया वैश्यास तरयॊ वर्णा दविजातयः
     अत्र तेषाम अधीकारॊ धर्मेषु दविपदां वर
 26 विकर्मावस्थिता वर्णाः पतन्ति नृपते तरयः
     उन्नमन्ति यथा सन्तम आश्रित्येह सवकर्मसु
 27 न चापि शूद्रः पततीति निश्चयॊ; न चापि संस्कारम इहार्हतीति वा
     शरुतिप्रवृत्तं न च धर्मम आप्नुते; न चास्य धर्मे परतिषेधनं कृतम
 28 वैदेहकं शूद्रम उदाहरन्ति; दविजा महाराज शरुतॊपपन्नाः
     अहं हि पश्यामि नरेन्द्र देवं; विश्वस्य विष्णुं जगतः परधानम
 29 सतां वृत्तम अनुष्ठाय निहीना उज्जिहीर्षवः
     मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः करियाः
 30 यथा यथा हि सद्वृत्तम आलम्बन्तीतरे जनाः
     तथा तथा सुखं पराप्य परेत्य चेह च शेरते
 31 [ज]
     किं कर्म दूसयत्य एनम अथ जातिर महामुने
     संदेहॊ मे समुत्पन्नस तन मे वयाख्यातुम अर्हसि
 32 [परा]
     असंशयं महाराज उभयं दॊषकारकम
     कर्म चैव हि जातिश च विशेषं तु निशामय
 33 जात्या च कर्मणा चैव दुष्टं कर्म निषेवते
     जात्या दुष्टश च यः पापं न करॊति स पूरुषः
 34 जात्या परधानं पुरुषं कुर्वाणं कर्म धिक्कृतम
     कर्म तद दूसयत्य एनं तस्मात कर्म न शॊभनम
 35 [ज]
     कानि कर्माणि धर्म्याणि लॊके ऽसमिन दविजसत्तम
     न हिंसन्तीह भूतानि करियमाणानि सर्वदा
 36 [परा]
     शृणु मे ऽतर महाराज यन मां तवं परिपृच्छसि
     यानि कर्माण्य अहिंस्राणि नरं तरायन्ति सर्वदा
 37 संन्यस्याग्नीन उपासीनाः पश्यन्ति विगतज्वराः
     नैःश्रेयसं धर्मपथं समारुह्य यथाक्रमम
 38 परश्रिता विनयॊपेता दमनित्याः सुसंशिताः
     परयान्ति सथानम अजरं सर्वकर्म विवर्जिताः
 39 सर्वे वर्णा धर्मकार्याणि सम्यक; कृत्वा राजन सत्यवाक्यानि चॊक्त्वा
     तयक्त्वाधर्मं दारुणं जीवलॊके; यान्ति सवर्गं नात्र कार्यॊ विचारः
  1 [janaka]
      varṇo viśeṣavarṇānāṃ maharṣe kena jāyate
      etad icchāmy ahaṃ śrotuṃ tad brūhi vadatāṃ vara
  2 yad etaj jāyate 'patyaṃ sa evāyam iti śrutiḥ
      kathaṃ brāhmaṇato jāto viśeṣagrahaṇaṃ gataḥ
  3 [parāṣara]
      evam etan mahārāja yena jātaḥ sa eva saḥ
      tapasas tv apakarṣeṇa jātigrahaṇatāṃ gataḥ
  4 sukṣetrāc ca subījāc ca puṇyo bhavati saṃbhavaḥ
      ato 'nyatarato hīnād avaro nāma jāyate
  5 vakrād bhujābhyām ūrubhyāṃ padbhyāṃ caivātha jajñire
      sṛjataḥ prajāpater lokān iti dharmavido viduḥ
  6 mukhajā brāhmaṇās tāta bāhujāḥ kṣatrabandhavaḥ
      ūrujā dhanino rājan pādajāḥ paricārakāḥ
  7 caturṇām eva varṇānām āgamaḥ puruṣarṣabha
      ato 'nye tv atiriktā ye te vai saṃkarajāḥ smṛtāḥ
  8 kṣatrajātir athāmbasthā ugrā vaidehakās tathā
      śvapākāḥ pulkasāḥ stenā niṣādāḥ sūtamāgadhāḥ
  9 āyogāḥ karaṇā vrātyāś candālāś ca narādhipa
      ete caturbhyo varṇebhyo jāyante vai parasparam
  10 [janaka]
     brahmaṇaikena jātānāṃ nānātvaṃ gotrataḥ katham
     bahūnīha hi loke vai gotrāṇi munisattama
 11 yatra tatra kathaṃ jātāḥ svayoniṃ munayo gatāḥ
     śūdrayonau samutpannā viyonau ca tathāpare
 12 [parāṣara]
     rājann etad bhaved grāhyam apakṛṣṭena janmanā
     mahātmānaṃ samutpattis tapasā bhāvitātmanām
 13 utpādya putrān munayo nṛpatau yatra tatra ha
     svenaiva tapasā teṣām ṛṣitvaṃ vidadhuḥ punaḥ
 14 pitāmahaś ca me pūrvam ṛśyaśṛṅgaś ca kāśyapaḥ
     vatas tāndyaḥ kṛpaś caiva kakṣīvān kamathādayaḥ
 15 yavakrītaś ca nṛpate droṇaś ca vadatāṃ varaḥ
     āyur mataṅgo dattaś ca drupado matsya eva ca
 16 ete svāṃ prakṛtiṃ prāptā vaideha tapaso ''śrayāt
     pratiṣṭhitā vedavido dame tapasi caiva hi
 17 mūlagotrāṇi catvāri samutpannāni pārthiva
     aṅgirāḥ kaśyapaś caiva vasiṣṭho bhṛgur eva ca
 18 karmato 'nyāni gotrāṇi samutpannāni pārthiva
     nāmadheyāni tapasā tāni ca grahaṇaṃ satām
 19 [janaka]
     viśeṣadharmān varṇānāṃ prabrūhi bhagavan mama
     tathā sāmānya dharmāṃś ca sarvatra kuśalo hy asi
 20 [parā]
     pratigraho yājanaṃ ca tathaivādhyāpanaṃ nṛpa
     viśeṣadharmo viprāṇāṃ rakṣā kṣatrasya śobhanā
 21 kṛṣiś ca pāśupālyaṃ ca vānijyaṃ ca viśām api
     dvijānāṃ paricaryā ca śūtra karma narādhipa
 22 viśeṣadharmā nṛpate varṇānāṃ parikīrtitāḥ
     dharmān sādhāraṇāṃs tāta vistareṇa śṛṇuṣva me
 23 ānṛśaṃsyam ahiṃsā cāpramādaḥ saṃvibhāgitā
     śrāddhakarmātitheyaṃ ca satyam akrodha eva ca
 24 sveṣu dāreṣu saṃtoṣaḥ śaucaṃ nityānasūyatā
     ātmajñānaṃ titikṣā ca dharmāḥ sādhāraṇā nṛpa
 25 brāhmaṇāḥ kṣatriyā vaiśyās trayo varṇā dvijātayaḥ
     atra teṣām adhīkāro dharmeṣu dvipadāṃ vara
 26 vikarmāvasthitā varṇāḥ patanti nṛpate trayaḥ
     unnamanti yathā santam āśrityeha svakarmasu
 27 na cāpi śūdraḥ patatīti niścayo; na cāpi saṃskāram ihārhatīti vā
     śrutipravṛttaṃ na ca dharmam āpnute; na cāsya dharme pratiṣedhanaṃ kṛtam
 28 vaidehakaṃ śūdram udāharanti; dvijā mahārāja śrutopapannāḥ
     ahaṃ hi paśyāmi narendra devaṃ; viśvasya viṣṇuṃ jagataḥ pradhānam
 29 satāṃ vṛttam anuṣṭhāya nihīnā ujjihīrṣavaḥ
     mantravarjaṃ na duṣyanti kurvāṇāḥ pauṣṭikīḥ kriyāḥ
 30 yathā yathā hi sadvṛttam ālambantītare janāḥ
     tathā tathā sukhaṃ prāpya pretya ceha ca śerate
 31 [ja]
     kiṃ karma dūsayaty enam atha jātir mahāmune
     saṃdeho me samutpannas tan me vyākhyātum arhasi
 32 [parā]
     asaṃśayaṃ mahārāja ubhayaṃ doṣakārakam
     karma caiva hi jātiś ca viśeṣaṃ tu niśāmaya
 33 jātyā ca karmaṇā caiva duṣṭaṃ karma niṣevate
     jātyā duṣṭaś ca yaḥ pāpaṃ na karoti sa pūruṣaḥ
 34 jātyā pradhānaṃ puruṣaṃ kurvāṇaṃ karma dhikkṛtam
     karma tad dūsayaty enaṃ tasmāt karma na śobhanam
 35 [ja]
     kāni karmāṇi dharmyāṇi loke 'smin dvijasattama
     na hiṃsantīha bhūtāni kriyamāṇāni sarvadā
 36 [parā]
     śṛṇu me 'tra mahārāja yan māṃ tvaṃ paripṛcchasi
     yāni karmāṇy ahiṃsrāṇi naraṃ trāyanti sarvadā
 37 saṃnyasyāgnīn upāsīnāḥ paśyanti vigatajvarāḥ
     naiḥśreyasaṃ dharmapathaṃ samāruhya yathākramam
 38 praśritā vinayopetā damanityāḥ susaṃśitāḥ
     prayānti sthānam ajaraṃ sarvakarma vivarjitāḥ
 39 sarve varṇā dharmakāryāṇi samyak; kṛtvā rājan satyavākyāni coktvā
     tyaktvādharmaṃ dāruṇaṃ jīvaloke; yānti svargaṃ nātra kāryo vicāraḥ


Next: Chapter 286