Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 284

  1 [पराषर]
      एष धर्मविधिस तात गृहस्थस्य परकीर्तितः
      तपस्विधिं तु वक्ष्यामि तन मे निगदतः शृणु
  2 परायेन हि गृहस्थस्य ममत्वं नाम जायते
      सङ्गागतं नरश्रेष्ठ भावैस तामसराजसैः
  3 गृहाण्य आश्रित्य गावश च कषेत्राणि च धनानि च
      दाराः पुत्राश च भृत्याश च भवन्तीह नरस्य वै
  4 एवं तस्य परवृत्तस्य नित्यम एवानुपश्यतः
      रागद्वेषौ विवर्धेते हय अनित्यत्वम अपश्यतः
  5 रागद्वेषाभिभूतं च नरं दरव्यवशानुगम
      मॊहजाता रतिर नाम समुपैति नराधिप
  6 कृतार्थॊ भॊगतॊ भूत्वा स वै रतिपरायनः
      लाभं गराम्यसुखाद अन्यं रतितॊ नानुपश्यति
  7 ततॊ लॊभाभिभूतात्मा सङ्गाद वर्धयते जनम
      पुष्ट्य अर्थं चैव तस्येह जनस्यार्थं चिकीर्षति
  8 स जानन्न अपि चाकार्यम अर्थार्थं सेवते नरः
      बाल सनेहपरीतात्मा तत कषयाच चानुतप्यते
  9 ततॊ मानेन संपन्नॊ रक्षन्न आत्मपराजयम
      करॊति येन भॊगी सयाम इति तस्माद विनश्यति
  10 तपॊ हि बुद्धियुक्तानां शाश्वतं बरह्म दर्शनम
     अन्विच्छतां शुभं कर्म नराणां तयजतां सुखम
 11 सनेहायतन नाशाच च धननाशाच च पार्थिव
     आधिव्याधि परतापाच च निर्वेदम उपगच्छति
 12 निर्वेदाद आत्मसंबॊधः संबॊधाच छास्त्र दर्शनम
     शास्त्रार्थदर्शनाद राजंस तप एवानुपश्यति
 13 दुर्लभॊ हि मनुष्येन्द्र नरः परत्यवमर्शवान
     यॊ वै परिय सुखे कषीणे तपः कर्तुं वयवस्यति
 14 तपः सर्वगतं तात हीनस्यापि विधीयते
     जितेन्द्रियस्य दान्तस्य सवर्गमार्गप्रदेशकम
 15 परजापतिः परजाः पूर्वम असृजत तपसा विभुः
     कव चित कव चिद वरतपरॊ वरतान्य आस्थाय पार्थिव
 16 आदित्या वसवॊ रुद्रास तथैवाग्न्य अश्विमारुताः
     विश्वेदेवास तथा साध्याः पितरॊ ऽथ मरुद्गणाः
 17 यक्षराक्षस गन्धर्वाः सिद्धाश चान्ये दिवौकसः
     संसिद्धास तपसा तात ये चान्ये सवर्गवासिनः
 18 ये चादौ बरह्मणा सृष्टा बराह्मणास तपसा पुरा
     ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा
 19 मर्त्यलॊके च राजानॊ ये चान्ये गृहमेधिनः
     महाकुलेषु दृश्यन्ते तत सर्वं तपसः फलम
 20 कौशिकानि च वस्त्राणि शुभान्य आभरणानि च
     वाहनासन यानानि सर्वं तत तपसः फलम
 21 मनॊ ऽनुकूलाः परमदा रूपवत्यः सहस्रशः
     वासः परासादपृष्ठे च तत सर्वं तपसः फलम
 22 शयनानि च मुख्यानि भॊज्यानि विविधानि च
     अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम
 23 नाप्राप्यं तपसा किं चित तरैलॊक्ये ऽसमिन परंतप
     उपभॊग परित्यागः फलान्य अकृतकर्मणाम
 24 सुखितॊ दुःखितॊ वापि नरॊ लॊभं परित्यजेत
     अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम
 25 असंतॊषॊ ऽसुखायैव लॊभाद इन्द्रियविभ्रमः
     ततॊ ऽसय नश्यति परज्ञा विद्येवाभ्यास वर्जिता
 26 नष्ट परज्ञॊ यदा भवति तदा नयायं न पश्यति
     तस्मात सुखक्षये पराप्ते पुमान उग्रं तपश चरेत
 27 यद इष्टं तत सुखं पराहुर दवेष्यं दुःखम इहॊच्यते
     कृताकृतस्य तपसः फलं पश्यस्व यादृशम
 28 नित्यं भद्राणि पश्यन्ति विषयांश चॊपभुञ्जते
     पराकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः
 29 अप्रियाण्य अवमानांश च दुःखं बहुविधात्मकम
     फलार्थी तत पथत्यक्तः पराप्नॊति विषयात्मकम
 30 धर्मे तपसि दाने च विचिकित्सास्य जायते
     स कृत्वा पापकान्य एव निरयं परतिपद्यते
 31 सुखे तु वर्तमानॊ वै दुःखे वापि नरॊत्तम
     सववृत्ताद यॊ न चलति शास्त्रचक्षुः स मानवः
 32 इषुप्रपात मात्रं हि सपर्शयॊगे रतिः समृता
     रसने दर्शने घराणे शरवणे च विशां पते
 33 ततॊ ऽसय जायते तीव्रा वेदना तत कषयात पुनः
     बुधा येन परशंसन्ति मॊक्षं सुखम अनुत्तमम
 34 ततः फलार्थं चरति भवन्ति जयायसॊ गुणाः
     धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते
 35 अप्रयत्नागताः सेव्या गृहस्थैर विषयाः सदा
     परयत्नेनॊपगम्यश च सवधर्म इति मे मतिः
 36 मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम
     धर्मक्रिया वियुक्तानाम अशक्त्या संवृतात्मनाम
 37 करियमाणं यदा कर्म नाशं गच्छति मानुषम
     तेषां नान्यद ऋते लॊके तपसः कर्म विद्यते
 38 सर्वात्मना तु कुर्वीत गृहस्थः कर्म निश्चयम
     दाक्ष्येण हव्यकव्यार्थं सवधर्मं विचरेन नृप
 39 यथा नदीनदाः सर्वे सागरे यान्ति संस्थितम
     एवम आश्रमिणः सर्वे गृहस्थे यान्ति संस्थितम
  1 [parāṣara]
      eṣa dharmavidhis tāta gṛhasthasya prakīrtitaḥ
      tapasvidhiṃ tu vakṣyāmi tan me nigadataḥ śṛṇu
  2 prāyena hi gṛhasthasya mamatvaṃ nāma jāyate
      saṅgāgataṃ naraśreṣṭha bhāvais tāmasarājasaiḥ
  3 gṛhāṇy āśritya gāvaś ca kṣetrāṇi ca dhanāni ca
      dārāḥ putrāś ca bhṛtyāś ca bhavantīha narasya vai
  4 evaṃ tasya pravṛttasya nityam evānupaśyataḥ
      rāgadveṣau vivardhete hy anityatvam apaśyataḥ
  5 rāgadveṣābhibhūtaṃ ca naraṃ dravyavaśānugam
      mohajātā ratir nāma samupaiti narādhipa
  6 kṛtārtho bhogato bhūtvā sa vai ratiparāyanaḥ
      lābhaṃ grāmyasukhād anyaṃ ratito nānupaśyati
  7 tato lobhābhibhūtātmā saṅgād vardhayate janam
      puṣṭy arthaṃ caiva tasyeha janasyārthaṃ cikīrṣati
  8 sa jānann api cākāryam arthārthaṃ sevate naraḥ
      bāla snehaparītātmā tat kṣayāc cānutapyate
  9 tato mānena saṃpanno rakṣann ātmaparājayam
      karoti yena bhogī syām iti tasmād vinaśyati
  10 tapo hi buddhiyuktānāṃ śāśvataṃ brahma darśanam
     anvicchatāṃ śubhaṃ karma narāṇāṃ tyajatāṃ sukham
 11 snehāyatana nāśāc ca dhananāśāc ca pārthiva
     ādhivyādhi pratāpāc ca nirvedam upagacchati
 12 nirvedād ātmasaṃbodhaḥ saṃbodhāc chāstra darśanam
     śāstrārthadarśanād rājaṃs tapa evānupaśyati
 13 durlabho hi manuṣyendra naraḥ pratyavamarśavān
     yo vai priya sukhe kṣīṇe tapaḥ kartuṃ vyavasyati
 14 tapaḥ sarvagataṃ tāta hīnasyāpi vidhīyate
     jitendriyasya dāntasya svargamārgapradeśakam
 15 prajāpatiḥ prajāḥ pūrvam asṛjat tapasā vibhuḥ
     kva cit kva cid vrataparo vratāny āsthāya pārthiva
 16 ādityā vasavo rudrās tathaivāgny aśvimārutāḥ
     viśvedevās tathā sādhyāḥ pitaro 'tha marudgaṇāḥ
 17 yakṣarākṣasa gandharvāḥ siddhāś cānye divaukasaḥ
     saṃsiddhās tapasā tāta ye cānye svargavāsinaḥ
 18 ye cādau brahmaṇā sṛṣṭā brāhmaṇās tapasā purā
     te bhāvayantaḥ pṛthivīṃ vicaranti divaṃ tathā
 19 martyaloke ca rājāno ye cānye gṛhamedhinaḥ
     mahākuleṣu dṛśyante tat sarvaṃ tapasaḥ phalam
 20 kauśikāni ca vastrāṇi śubhāny ābharaṇāni ca
     vāhanāsana yānāni sarvaṃ tat tapasaḥ phalam
 21 mano 'nukūlāḥ pramadā rūpavatyaḥ sahasraśaḥ
     vāsaḥ prāsādapṛṣṭhe ca tat sarvaṃ tapasaḥ phalam
 22 śayanāni ca mukhyāni bhojyāni vividhāni ca
     abhipretāni sarvāṇi bhavanti kṛtakarmaṇām
 23 nāprāpyaṃ tapasā kiṃ cit trailokye 'smin paraṃtapa
     upabhoga parityāgaḥ phalāny akṛtakarmaṇām
 24 sukhito duḥkhito vāpi naro lobhaṃ parityajet
     avekṣya manasā śāstraṃ buddhyā ca nṛpasattama
 25 asaṃtoṣo 'sukhāyaiva lobhād indriyavibhramaḥ
     tato 'sya naśyati prajñā vidyevābhyāsa varjitā
 26 naṣṭa prajño yadā bhavati tadā nyāyaṃ na paśyati
     tasmāt sukhakṣaye prāpte pumān ugraṃ tapaś caret
 27 yad iṣṭaṃ tat sukhaṃ prāhur dveṣyaṃ duḥkham ihocyate
     kṛtākṛtasya tapasaḥ phalaṃ paśyasva yādṛśam
 28 nityaṃ bhadrāṇi paśyanti viṣayāṃś copabhuñjate
     prākāśyaṃ caiva gacchanti kṛtvā niṣkalmaṣaṃ tapaḥ
 29 apriyāṇy avamānāṃś ca duḥkhaṃ bahuvidhātmakam
     phalārthī tat pathatyaktaḥ prāpnoti viṣayātmakam
 30 dharme tapasi dāne ca vicikitsāsya jāyate
     sa kṛtvā pāpakāny eva nirayaṃ pratipadyate
 31 sukhe tu vartamāno vai duḥkhe vāpi narottama
     svavṛttād yo na calati śāstracakṣuḥ sa mānavaḥ
 32 iṣuprapāta mātraṃ hi sparśayoge ratiḥ smṛtā
     rasane darśane ghrāṇe śravaṇe ca viśāṃ pate
 33 tato 'sya jāyate tīvrā vedanā tat kṣayāt punaḥ
     budhā yena praśaṃsanti mokṣaṃ sukham anuttamam
 34 tataḥ phalārthaṃ carati bhavanti jyāyaso guṇāḥ
     dharmavṛttyā ca satataṃ kāmārthābhyāṃ na hīyate
 35 aprayatnāgatāḥ sevyā gṛhasthair viṣayāḥ sadā
     prayatnenopagamyaś ca svadharma iti me matiḥ
 36 mānināṃ kulajātānāṃ nityaṃ śāstrārthacakṣuṣām
     dharmakriyā viyuktānām aśaktyā saṃvṛtātmanām
 37 kriyamāṇaṃ yadā karma nāśaṃ gacchati mānuṣam
     teṣāṃ nānyad ṛte loke tapasaḥ karma vidyate
 38 sarvātmanā tu kurvīta gṛhasthaḥ karma niścayam
     dākṣyeṇa havyakavyārthaṃ svadharmaṃ vicaren nṛpa
 39 yathā nadīnadāḥ sarve sāgare yānti saṃsthitam
     evam āśramiṇaḥ sarve gṛhasthe yānti saṃsthitam


Next: Chapter 285