Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 277

  1 [य]
      कथं नु मुक्तः पृथिवीं चरेद अस्मद्विधॊ नृपः
      नित्यं कैश च गुणैर युक्तः सङ्गपाशाद विमुच्यते
  2 [भी]
      अत्र ते वर्तयिष्यामि इतिहासं पुरातनम
      अरिष्टनेमिना परॊक्तं सगरायानुपृच्छते
  3 [सगर]
      किं शरेयः परमं बरह्मन कृत्वेह सुखम अश्नुते
      कथं न शॊचेन न कषुभ्येद एतद इच्छामि वेदितुम
  4 [भी]
      एवम उक्तस तदा तार्क्ष्यः सर्वशास्त्रविशारदः
      विबुध्य संपदं चाग्र्यां सद वाक्यम इदम अब्रवीत
  5 सुखं मॊक्षसुखं लॊके न च लॊकॊ ऽवगच्छति
      परसक्तः पुत्रपशुषु धनधान्य समाकुलः
  6 सक्तबुद्धिर अशान्तात्मा न स शक्यश चिकित्सितुम
      सनेहपाशसितॊ मूढॊ न स मॊक्षाय कल्पते
  7 सनेहजान इह ते पाशान वक्ष्यामि शृणु तान मम
      सकर्णकेन शिरसा शक्याश छेत्तुं विजानता
  8 संभाव्य पुत्रान कालेन यौवनस्थान निवेश्य च
      समर्थाञ जीवने जञात्वा मुक्तश चर यथासुखम
  9 भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम
      जञात्वा परजहि काले तवं परार्थम अनुदृश्य च
  10 सापत्यॊ निरपत्यॊ वा मुक्तश चर यथासुखम
     इन्द्रियैर इन्द्रियार्थांस तवम अनुभूय यथाविधि
 11 कृतकौतूहलस तेषु मुक्तश चर यथासुखम
     उपपत्त्यॊपलब्धेषु लाभेषु च समॊ भव
 12 एष तावत समासेन तव संकीर्तितॊ मया
     मॊक्षार्थॊ विस्तरेणापि भूयॊ वक्ष्यामि तच छृणु
 13 मुक्ता वीतभया लॊके चरन्ति सुखिनॊ नराः
     सक्तभावा विनश्यन्ति नरास तत्र न संशयः
 14 आहारसंचयाश चैव तथा कीत पिपीलिकाः
     असक्ताः सुखिनॊ लॊके सक्ताश चैव विनाशिनः
 15 सवजने न च ते चिन्ता कर्तव्या मॊक्षबुद्धिना
     इमे मया विना भूता भविष्यन्ति कथं तव इति
 16 सवयम उत्पद्यते जन्तुः सवयम एव विवर्धते
     सुखदुःखे तथा मृत्युं सवयम एवाधिगच्छति
 17 भॊजनाच छादने चैव मात्रा पित्रा च संग्रहम
     सवकृतेनाधिगच्छन्ति लॊके नास्त्य अकृतं पुरा
 18 धात्रा विहित भक्ष्याणि सर्वभूतानि मेदिनीम
     लॊके विपरिधावन्ति रक्षितानि सवकर्मभिः
 19 सवयं मृत पिण्ड भूतस्य परतन्त्रस्य सर्वदा
     कॊ हेतुः सवजनं पॊष्टुं रक्षितुं वादृधात्मनः
 20 सवजनं हि यदा मृत्युर हन्त्य एव तव पश्यतः
     कृते ऽपि यत्ने महति तत्र बॊद्धव्यम आत्मना
 21 जीवन्तम अपि चैवैनं भरणे रक्षणे तथा
     असमाप्ते परित्यज्य पश्चाद अपि मरिष्यसि
 22 यदा मृतश च सवजनं न जञास्यसि कथं चन
     सुखितं दुःखितं वापि ननु बॊद्धव्यम आत्मना
 23 मृते वा तवयि जीवे वा यदि भॊक्ष्यति वै जनः
     सवकृतं ननु बुद्ध्वैवं कर्तव्यं हितम आत्मनः
 24 एवं विजानँल लॊके ऽसमिन कः कस्येत्य अभिनिश्चितः
     मॊक्षे निवेशय मनॊ भूयश चाप्य उपधारय
 25 कषुत्पिपासादयॊ भावा जिता यस्येह देहिनः
     करॊधॊ लॊभस तथा मॊहः सत्त्ववान मुक्त एव सः
 26 दयूते पाने तथा सत्रीषु मृगयायां च यॊ नरः
     न परमाद्यति संमॊहात सततं मुक्त एव सः
 27 दिवसे दिवसे नाम रात्रौ रात्रौ सदा सदा
     भॊक्तव्यम इति यः खिन्नॊ दॊषबुद्धिः स उच्यते
 28 आत्मभावं तथा सत्रीषु मुक्तम एव पुनः पुनः
     यः पश्यति सदा युक्तॊ यथावन मुक्त एव सः
 29 संभवं च विनाशं च भूतानां चेष्टितं तथा
     यस तत्त्वतॊ विजानाति लॊके ऽसमिन मुक्त एव सः
 30 परस्थं वाहसहस्रेषु यात्रार्थं चैव कॊतिषु
     परासादे मञ्चक सथानं यः पश्यति स मुच्यते
 31 मृत्युनाभ्याहतं लॊकं वयाधिभिश चॊपपीदितम
     अवृत्ति कर्शितं चैव यः पश्यति स मुच्यते
 32 यः पश्यति सुखीतुष्टॊ नपश्यंश च विहन्यते
     यश चाप्य अल्पेन संतुष्टॊ लॊके ऽसमिन मुक्त एव सः
 33 अग्नीसॊमाव इदं सर्वम इतियश चानुपश्यति
     न च संस्पृश्यते भावैर अद्भुतैर मुक्त एव सः
 34 पर्यङ्क शय्या भूमिश च समाने यस्य देहिनः
     शालयश च कदन्नं च यस्य सयान मुक्त एव सः
 35 कषौमं च कुशचीरं च कौशेयं वल्कलानि च
     आविकं चर्म च समं यस्य सयान मुक्त एव सः
 36 पञ्च भूतसमुद्भूतं लॊकं यश चानुपश्यति
     तथा च वर्तते दृष्ट्वा लॊके ऽसमिन मुक्त एव सः
 37 सुखदुःखे समे यस्य लाभालाभौ यजाजयौ
     इच्छा दवेषौ भयॊद्वेगौ सर्वथा मुक्त एव सः
 38 रक्तमूत्र पुरीसानां दॊषाणां संचयं तथा
     शरीरं दॊषबहुलं दृष्ट्वा चेदं विमुच्यते
 39 वली पलित संयॊगं कार्श्यं वैवर्ण्यम एव च
     कुब्ज भावं च जरया यः पश्यति स मुच्यते
 40 पुंस्त्वॊपघातं कालेन दर्शनॊपरमं तथा
     बाधिर्यं पराण मन्तत्वं यः पश्यति स मुच्यते
 41 गतान ऋषींस तथा देवान असुरांश च तथागतान
     लॊकाद अस्मात परं लॊकं यः पश्यति स मुच्यते
 42 परभावैर अन्वितास तैस तैः पार्थिवेन्द्राः सहस्रशः
     ये गताः पृथिवीं तयक्त्वा इति जञात्वा विमुच्यते
 43 अर्थांश च दुर्लभाँल लॊके कलेशांश च सुलभांस तथा
     दुःखं चैव कुतुम्बार्थे यः पश्यति स मुच्यते
 44 अपत्यानां च वैगुण्यं जनं विगुणम एव च
     पश्यन भूयिष्ठशॊ लॊके कॊ मॊक्षं नाभिपूजयेत
 45 शास्त्राल लॊकाच च यॊ बुद्धः सर्वं पश्यति मानवः
     असारम इव मानुष्यं सर्वथा मुक्त एव सः
 46 एतच छरुत्वा मम वचॊ भवांश चरतु मुक्तवत
     गार्हस्थ्ये यदि ते मॊक्षे कृता बुद्धिर अविक्लवा
 47 तत तस्य वचनं शरुत्वा सम्यक स पृथिवीपतिः
     मॊक्षजैश च गुणैर युक्तः पालयाम आस च परजाः
  1 [y]
      kathaṃ nu muktaḥ pṛthivīṃ cared asmadvidho nṛpaḥ
      nityaṃ kaiś ca guṇair yuktaḥ saṅgapāśād vimucyate
  2 [bhī]
      atra te vartayiṣyāmi itihāsaṃ purātanam
      ariṣṭaneminā proktaṃ sagarāyānupṛcchate
  3 [sagara]
      kiṃ śreyaḥ paramaṃ brahman kṛtveha sukham aśnute
      kathaṃ na śocen na kṣubhyed etad icchāmi veditum
  4 [bhī]
      evam uktas tadā tārkṣyaḥ sarvaśāstraviśāradaḥ
      vibudhya saṃpadaṃ cāgryāṃ sad vākyam idam abravīt
  5 sukhaṃ mokṣasukhaṃ loke na ca loko 'vagacchati
      prasaktaḥ putrapaśuṣu dhanadhānya samākulaḥ
  6 saktabuddhir aśāntātmā na sa śakyaś cikitsitum
      snehapāśasito mūḍho na sa mokṣāya kalpate
  7 snehajān iha te pāśān vakṣyāmi śṛṇu tān mama
      sakarṇakena śirasā śakyāś chettuṃ vijānatā
  8 saṃbhāvya putrān kālena yauvanasthān niveśya ca
      samarthāñ jīvane jñātvā muktaś cara yathāsukham
  9 bhāryāṃ putravatīṃ vṛddhāṃ lālitāṃ putravatsalām
      jñātvā prajahi kāle tvaṃ parārtham anudṛśya ca
  10 sāpatyo nirapatyo vā muktaś cara yathāsukham
     indriyair indriyārthāṃs tvam anubhūya yathāvidhi
 11 kṛtakautūhalas teṣu muktaś cara yathāsukham
     upapattyopalabdheṣu lābheṣu ca samo bhava
 12 eṣa tāvat samāsena tava saṃkīrtito mayā
     mokṣārtho vistareṇāpi bhūyo vakṣyāmi tac chṛṇu
 13 muktā vītabhayā loke caranti sukhino narāḥ
     saktabhāvā vinaśyanti narās tatra na saṃśayaḥ
 14 āhārasaṃcayāś caiva tathā kīta pipīlikāḥ
     asaktāḥ sukhino loke saktāś caiva vināśinaḥ
 15 svajane na ca te cintā kartavyā mokṣabuddhinā
     ime mayā vinā bhūtā bhaviṣyanti kathaṃ tv iti
 16 svayam utpadyate jantuḥ svayam eva vivardhate
     sukhaduḥkhe tathā mṛtyuṃ svayam evādhigacchati
 17 bhojanāc chādane caiva mātrā pitrā ca saṃgraham
     svakṛtenādhigacchanti loke nāsty akṛtaṃ purā
 18 dhātrā vihita bhakṣyāṇi sarvabhūtāni medinīm
     loke viparidhāvanti rakṣitāni svakarmabhiḥ
 19 svayaṃ mṛt piṇḍa bhūtasya paratantrasya sarvadā
     ko hetuḥ svajanaṃ poṣṭuṃ rakṣituṃ vādṛdhātmanaḥ
 20 svajanaṃ hi yadā mṛtyur hanty eva tava paśyataḥ
     kṛte 'pi yatne mahati tatra boddhavyam ātmanā
 21 jīvantam api caivainaṃ bharaṇe rakṣaṇe tathā
     asamāpte parityajya paścād api mariṣyasi
 22 yadā mṛtaś ca svajanaṃ na jñāsyasi kathaṃ cana
     sukhitaṃ duḥkhitaṃ vāpi nanu boddhavyam ātmanā
 23 mṛte vā tvayi jīve vā yadi bhokṣyati vai janaḥ
     svakṛtaṃ nanu buddhvaivaṃ kartavyaṃ hitam ātmanaḥ
 24 evaṃ vijānaṁl loke 'smin kaḥ kasyety abhiniścitaḥ
     mokṣe niveśaya mano bhūyaś cāpy upadhāraya
 25 kṣutpipāsādayo bhāvā jitā yasyeha dehinaḥ
     krodho lobhas tathā mohaḥ sattvavān mukta eva saḥ
 26 dyūte pāne tathā strīṣu mṛgayāyāṃ ca yo naraḥ
     na pramādyati saṃmohāt satataṃ mukta eva saḥ
 27 divase divase nāma rātrau rātrau sadā sadā
     bhoktavyam iti yaḥ khinno doṣabuddhiḥ sa ucyate
 28 ātmabhāvaṃ tathā strīṣu muktam eva punaḥ punaḥ
     yaḥ paśyati sadā yukto yathāvan mukta eva saḥ
 29 saṃbhavaṃ ca vināśaṃ ca bhūtānāṃ ceṣṭitaṃ tathā
     yas tattvato vijānāti loke 'smin mukta eva saḥ
 30 prasthaṃ vāhasahasreṣu yātrārthaṃ caiva kotiṣu
     prāsāde mañcaka sthānaṃ yaḥ paśyati sa mucyate
 31 mṛtyunābhyāhataṃ lokaṃ vyādhibhiś copapīditam
     avṛtti karśitaṃ caiva yaḥ paśyati sa mucyate
 32 yaḥ paśyati sukhītuṣṭo napaśyaṃś ca vihanyate
     yaś cāpy alpena saṃtuṣṭo loke 'smin mukta eva saḥ
 33 agnīsomāv idaṃ sarvam itiyaś cānupaśyati
     na ca saṃspṛśyate bhāvair adbhutair mukta eva saḥ
 34 paryaṅka śayyā bhūmiś ca samāne yasya dehinaḥ
     śālayaś ca kadannaṃ ca yasya syān mukta eva saḥ
 35 kṣaumaṃ ca kuśacīraṃ ca kauśeyaṃ valkalāni ca
     āvikaṃ carma ca samaṃ yasya syān mukta eva saḥ
 36 pañca bhūtasamudbhūtaṃ lokaṃ yaś cānupaśyati
     tathā ca vartate dṛṣṭvā loke 'smin mukta eva saḥ
 37 sukhaduḥkhe same yasya lābhālābhau yajājayau
     icchā dveṣau bhayodvegau sarvathā mukta eva saḥ
 38 raktamūtra purīsānāṃ doṣāṇāṃ saṃcayaṃ tathā
     śarīraṃ doṣabahulaṃ dṛṣṭvā cedaṃ vimucyate
 39 valī palita saṃyogaṃ kārśyaṃ vaivarṇyam eva ca
     kubja bhāvaṃ ca jarayā yaḥ paśyati sa mucyate
 40 puṃstvopaghātaṃ kālena darśanoparamaṃ tathā
     bādhiryaṃ prāṇa mantatvaṃ yaḥ paśyati sa mucyate
 41 gatān ṛṣīṃs tathā devān asurāṃś ca tathāgatān
     lokād asmāt paraṃ lokaṃ yaḥ paśyati sa mucyate
 42 prabhāvair anvitās tais taiḥ pārthivendrāḥ sahasraśaḥ
     ye gatāḥ pṛthivīṃ tyaktvā iti jñātvā vimucyate
 43 arthāṃś ca durlabhāṁl loke kleśāṃś ca sulabhāṃs tathā
     duḥkhaṃ caiva kutumbārthe yaḥ paśyati sa mucyate
 44 apatyānāṃ ca vaiguṇyaṃ janaṃ viguṇam eva ca
     paśyan bhūyiṣṭhaśo loke ko mokṣaṃ nābhipūjayet
 45 śāstrāl lokāc ca yo buddhaḥ sarvaṃ paśyati mānavaḥ
     asāram iva mānuṣyaṃ sarvathā mukta eva saḥ
 46 etac chrutvā mama vaco bhavāṃś caratu muktavat
     gārhasthye yadi te mokṣe kṛtā buddhir aviklavā
 47 tat tasya vacanaṃ śrutvā samyak sa pṛthivīpatiḥ
     mokṣajaiś ca guṇair yuktaḥ pālayām āsa ca prajāḥ


Next: Chapter 278