Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 275

  1 [य]
      शॊकाद दुःखाच च मृत्यॊश च तरस्यन्ति परानिनः सदा
      उभयं मे यथा न सयात तन मे बरूहि पितामह
  2 [भी]
      अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम
      नारदस्य च संवादं समङ्गस्य च भारत
  3 [नारद]
      उरसेव परनमसे बाहुभ्यां तरसीव च
      संप्रहृष्टमना नित्यं विशॊक इव लक्ष्यसे
  4 उद्वेगं नेह ते किं चित सुसूक्ष्मम अपि लक्षये
      नित्यतृप्त इव सवस्थॊ बालवच च विचेष्टसे
  5 [समन्ग]
      भूतं भव्यं भविष्यच च सर्वं सत्त्वेषु मानद
      तेषां तत्त्वानि जानामि ततॊ न विमना हय अहम
  6 उपक्रमान अहं वेद पुनर एव फलॊदयान
      लॊके फलानि चित्राणि ततॊ न विमना हय अहम
  7 अगाधाश चाप्रतिष्ठाश च गतिमन्तश च नारद
      अन्धा जदाश च जीवन्ति पश्यास्मान अपि जीवतः
  8 विहितेनैव जीवन्ति अरॊगाङ्गा दिवौकसः
      बलवन्तॊ ऽबलाश चैव तद्वद अस्मान सभाजय
  9 सहस्रिणश च जीवन्ति जीवन्ति शतिनस तथा
      शाकेन चान्ये जीवन्ति पश्यास्मान अपि जीवतः
  10 यदा न शॊचेमहि किं नु न सयाद; धर्मेण वा नारद कर्मणा वा
     कृतान्तवश्यानि यदा सुखानि; दुःखानि वा यन न विधर्षयन्ति
 11 यस्मै परज्ञां कथयन्ते मनुष्याः; परज्ञा मूलॊ हीन्द्रियाणां परसादः
     मुह्यन्ति शॊचन्ति यदेन्द्रियाणि; परज्ञा लाभॊ नास्ति मूढेन्द्रियस्य
 12 मूढस्य दर्पः स पुनर मॊह एव; मूढस्य नायं न परॊ ऽसति लॊकः
     न हय एव दुःखानि सदा भवन्ति; सुखस्य वा नित्यशॊ लाभ एव
 13 भावात्मकं संपरिवर्तमानं; न मादृशः संज्वरं जातु कुर्यात
     इष्टान भॊगान नानुरुध्येत सुखं वा; न चिन्तयेद दुःखम अभ्यागतं वा
 14 समाहितॊ न सपृहयेत परेषां; नाना गतं नाभिनन्देत लाभम
     न चापि हृष्येद विपुले ऽरथलाभे; तथार्थ नाशे च न वै विषीदेत
 15 न बान्धवा न च वित्तं न कौली; न च शरुतं न च मन्त्रा न वीर्यम
     दुःखात तरातुं सर्व एवॊत्सहन्ते; परत्र शीले न तु यान्ति शान्तिम
 16 नास्ति बुद्धिर अयुक्तस्य नायॊगाद विद्यते सुखम
     धृतिश च दुःखत्यागश चाप्य उभयं नः सुखॊदयम
 17 परियं हि हर्षजननं हर्ष उत्सेकवर्धनः
     उत्सेकॊ नरकायैव तस्मात तं संत्यजाम्य अहम
 18 एताञ शॊकभयॊत्सेकान मॊहनान सुखदुःखयॊः
     पश्यामि साक्षिवल लॊके देहस्यास्य विचेष्टनात
 19 अर्थकामौ परित्यज्य विशॊकॊ विगतज्वरः
     तृष्णा मॊहौ तु संत्यज्य चरामि पृथिवीम इमाम
 20 न मृत्युतॊ न चाधर्मान न लॊभान न कुतश चन
     पीतामृतस्येवात्यन्तम इह चामुत्र वाभयम
 21 एतद बरह्मन विजानामि महत कृत्वा तपॊ ऽवययम
     तेन नारद संप्राप्तॊ न मां शॊकः परबाधते
  1 [y]
      śokād duḥkhāc ca mṛtyoś ca trasyanti prāninaḥ sadā
      ubhayaṃ me yathā na syāt tan me brūhi pitāmaha
  2 [bhī]
      atraivodāharantīmam itihāsaṃ purātanam
      nāradasya ca saṃvādaṃ samaṅgasya ca bhārata
  3 [nārada]
      uraseva pranamase bāhubhyāṃ tarasīva ca
      saṃprahṛṣṭamanā nityaṃ viśoka iva lakṣyase
  4 udvegaṃ neha te kiṃ cit susūkṣmam api lakṣaye
      nityatṛpta iva svastho bālavac ca viceṣṭase
  5 [samanga]
      bhūtaṃ bhavyaṃ bhaviṣyac ca sarvaṃ sattveṣu mānada
      teṣāṃ tattvāni jānāmi tato na vimanā hy aham
  6 upakramān ahaṃ veda punar eva phalodayān
      loke phalāni citrāṇi tato na vimanā hy aham
  7 agādhāś cāpratiṣṭhāś ca gatimantaś ca nārada
      andhā jadāś ca jīvanti paśyāsmān api jīvataḥ
  8 vihitenaiva jīvanti arogāṅgā divaukasaḥ
      balavanto 'balāś caiva tadvad asmān sabhājaya
  9 sahasriṇaś ca jīvanti jīvanti śatinas tathā
      śākena cānye jīvanti paśyāsmān api jīvataḥ
  10 yadā na śocemahi kiṃ nu na syād; dharmeṇa vā nārada karmaṇā vā
     kṛtāntavaśyāni yadā sukhāni; duḥkhāni vā yan na vidharṣayanti
 11 yasmai prajñāṃ kathayante manuṣyāḥ; prajñā mūlo hīndriyāṇāṃ prasādaḥ
     muhyanti śocanti yadendriyāṇi; prajñā lābho nāsti mūḍhendriyasya
 12 mūḍhasya darpaḥ sa punar moha eva; mūḍhasya nāyaṃ na paro 'sti lokaḥ
     na hy eva duḥkhāni sadā bhavanti; sukhasya vā nityaśo lābha eva
 13 bhāvātmakaṃ saṃparivartamānaṃ; na mādṛśaḥ saṃjvaraṃ jātu kuryāt
     iṣṭān bhogān nānurudhyet sukhaṃ vā; na cintayed duḥkham abhyāgataṃ vā
 14 samāhito na spṛhayet pareṣāṃ; nānā gataṃ nābhinandeta lābham
     na cāpi hṛṣyed vipule 'rthalābhe; tathārtha nāśe ca na vai viṣīdet
 15 na bāndhavā na ca vittaṃ na kaulī; na ca śrutaṃ na ca mantrā na vīryam
     duḥkhāt trātuṃ sarva evotsahante; paratra śīle na tu yānti śāntim
 16 nāsti buddhir ayuktasya nāyogād vidyate sukham
     dhṛtiś ca duḥkhatyāgaś cāpy ubhayaṃ naḥ sukhodayam
 17 priyaṃ hi harṣajananaṃ harṣa utsekavardhanaḥ
     utseko narakāyaiva tasmāt taṃ saṃtyajāmy aham
 18 etāñ śokabhayotsekān mohanān sukhaduḥkhayoḥ
     paśyāmi sākṣival loke dehasyāsya viceṣṭanāt
 19 arthakāmau parityajya viśoko vigatajvaraḥ
     tṛṣṇā mohau tu saṃtyajya carāmi pṛthivīm imām
 20 na mṛtyuto na cādharmān na lobhān na kutaś cana
     pītāmṛtasyevātyantam iha cāmutra vābhayam
 21 etad brahman vijānāmi mahat kṛtvā tapo 'vyayam
     tena nārada saṃprāpto na māṃ śokaḥ prabādhate


Next: Chapter 276