Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 273

  1 [भी]
      वृत्रस्य तु महाराज जवराविष्टस्य सर्वशः
      अभवन यानि लिङ्गानि शरीरे तानि मे शृणु
  2 जवलितास्यॊ ऽभवद घॊरॊ वैवर्ण्यं चागमत परम
      गात्रकम्पश च सुमहाञ शवासश चाप्य अभवन महान
      रॊमहर्शश च तीव्रॊ ऽभून निःश्वासश च महान नृप
  3 शिवा चाशिव संकाशा तस्य वक्त्रात सुदारुणा
      निष्पपात महाघॊरा समृतिः सा तस्य भारत
      उल्काश च जवलितास तस्य दीप्ताः पार्श्वे परपेदिरे
  4 गृध्रकङ्कवडाश चैव वाचॊ ऽमुञ्चन सुदारुणाः
      वृत्रस्यॊपरि संहृष्टाश चक्रवत परिबभ्रमुः
  5 ततस तं रथम आस्थाय देवाप्यायितम आहवे
      वज्रॊद्यत करः शक्रस तं दैत्यं परत्यवैक्षत
  6 अमानुषम अथॊ नादं स मुमॊच महासुरः
      वयजृम्भत च राजेन्द्र तीव्रज्वरसमन्वितः
      अथास्य जृम्भतः शक्रस ततॊ वज्रम अवासृजत
  7 सवज्रः सुमहातेजाः कालाग्निसदृशॊपमः
      कषिप्रम एव महाकायं वृत्रं दैत्यम अपातयत
  8 ततॊ नादः समभवत पुनर एव समन्ततः
      वृत्रं विनिहतं दृष्ट्वा देवानां भरतर्षभ
  9 वृत्रं तु हत्वा भगवान दानवारिर महायशः
      वज्रेण विष्णुयुक्तेन दिवम एव समाविशत
  10 अथ वृत्रस्य कौरव्य शरीराद अभिनिःसृता
     बरह्महत्या महाघॊरा रौद्रा लॊकभयावहा
 11 करालवदना भीमा विकृता कृष्णपिङ्गला
     परकीर्णमूर्धजा चैव घॊरनेत्रा च भारत
 12 कपालमालिनी चैव कृशा च भरतर्षभ
     रुधिरार्द्रा च धर्मज्ञ चीरवस्त्रनिवासिनी
 13 साभिनिष्क्रम्य राजेन्द्र तादृग्रूपा भयावहा
     वज्रिणं मृगयाम आस तदा भरतसत्तम
 14 कस्य चित तव अथ कालस्य वृत्रहा कुरुनन्दन
     सवर्गायाभिमुखः परायाल लॊकानां हितकाम्यया
 15 बिसान निःसरमाणं तु दृष्ट्वा शक्रं महौजसम
     कण्ठे जग्राह देवेन्द्रं सुलग्ना चाभवत तदा
 16 स हि तस्मिन समुत्पन्ने बरह्महत्या कृते भये
     नलिन्यां बिसमध्यस्थॊ बभूवाब्द गणान बहून
 17 अनुसृत्य तु यत्नात स तया वै बरह्महत्यया
     तदा गृहीतः कौरव्य निश्चेष्टः समपद्यत
 18 तस्या वयपॊहने शक्रः परं यत्नं चकार ह
     न चाशकत तां देवेन्द्रॊ बरह्महत्यां वयपॊहितुम
 19 गृहीत एव तु तया देवेन्द्रॊ भरतर्षभ
     पितामहम उपागम्य शिरसा परत्यपूजयत
 20 जञात्वा गृहीतं शक्रं तु दविजप्रवहहत्यया
     बरह्मा संचिन्तयाम आस तदा भरतसत्तम
 21 ताम उवाच महाबाहॊ बरह्महत्यां पितामहः
     सवरेण मधुरेणाथ सान्त्वयन्न इव भारत
 22 मुच्यतां तरिदशेन्द्रॊ ऽयं मत्प्रियं कुरु भामिनि
     बरूहि किं ते करॊम्य अद्य कामं कं तवम इहेच्छसि
 23 [बरह्महत्या]
     तरिलॊकपूजिते देवे परीते तरैलॊक्यकर्तरि
     कृतम एवेह मन्ये ऽहं निवासं तु विधत्स्व मे
 24 तवया कृतेयं मर्यादा लॊकसंरक्षणार्थिना
     सथापना वै सुमहती तवया देवप्रवर्तिता
 25 परीते तु तवयि धर्मज्ञ सर्वलॊकेश्वरे परभॊ
     शक्राद अपगमिष्यामि निवासं तु विधत्स्व मे
 26 [भी]
     तथेति तां पराह तदा बरह्महत्यां पितामहः
     उपायतः स शक्रस्य बरह्महत्यां वयपॊहत
 27 ततः सवयम्भुवा धयातस तत्र वह्निर महात्मना
     बरह्माणम उपसंगम्य ततॊ वचनम अब्रवीत
 28 पराप्तॊ ऽसमि भगवन देव तवत्सकाशम अरिंदम
     यत कर्तव्यं मया देव तद भवान वक्तुम अर्हति
 29 [बरह्मा]
     बहुधा विभजिष्यामि बरह्महत्याम इमाम अहम
     शक्रस्याद्य विमॊक्षार्थं चतुर्भागं परतीच्छ मे
 30 [अग्नि]
     मम मॊक्षस्य कॊ ऽनतॊ वै बरह्मन धयायस्स्व वै परभॊ
     एतद इच्छामि विज्ञातुं तत्त्वतॊ लॊकपूजितः
 31 [बरह्मा]
     यस तवां जवलन्तम आसाद्य सवयं वै मानवः कव चित
     बीजौषधि रसैर बह्ने न यक्ष्यति तमॊवृतः
 32 तम एषा यास्यति कषिप्रं तत्रैव च निवत्स्यति
     बरह्महत्या हव्यवाहव्येतु ते मानसज्वरः
 33 [भी]
     इत्य उक्तः परतिजग्राह तद वचॊ हव्यकव्य भुक
     पितामहस्य भगवांस तथाच तद अभूत परभॊ
 34 ततॊ वृक्षौषधि तृणं समाहूय पितामहः
     इमम अर्थं महाराज वक्तुं समुपचक्रमे
 35 ततॊ वृक्षौषधि तृणं तथैवॊक्तं यथातथम
     वयथितं वह्निवद राजन बरह्माणम इदम अब्रवीत
 36 अस्माकं बरह्महत्यातॊ कॊ ऽनयॊ लॊकपितामह
     सवभावनिहतान अस्मान न पुनर हन्तुम अर्हसि
 37 वयम अग्निं तथा शीतं वर्षं च पवनेरितम
     सहामः सततं देव तथा छेदन भेदनम
 38 बरह्महत्याम इमाम अद्य भवतः शासनाद वयम
     गरहीष्यामस तरिलॊकेश मॊक्षं चिन्तयतां भवान
 39 [बरह्मा]
     पर्वकाले तु संप्राप्ते यॊ वै छेदन भेदनम
     करिष्यति नरॊ मॊहात तम एषानुगमिष्यति
 40 [भी]
     ततॊ वृक्षौषधि तृणम एवम उक्तं महात्मना
     बरह्माणम अभिसंपूज्य जगामाशु यथागतम
 41 आहूयाप्रसरॊ देवस ततॊ लॊकपितामहः
     वाचा मधुरया पराह सान्त्वयन्न इव भारत
 42 इयम इन्द्राद अनुप्राप्ता बरह्महत्या वराङ्गनाः
     चतुर्थम अस्या भागं हि मयॊक्ताः संप्रतीच्छत
 43 [अप्सरस]
     गरहणे कृतबुद्धीनां देवेश तव शासनात
     मॊक्षं समयतॊ ऽसमाकं चिन्तयस्व पितामह
 44 [बरह्मा]
     रजस्वलासु नारीषु यॊ वै मैथुनम आचरेत
     तम एषा यास्यति कषिप्रं वयेतु वॊ मानसॊ जवरः
 45 [भी]
     तथेति हृष्टमनस उक्त्वाथाप्सरसां गणाः
     सवानि सथानानि संप्राप्य रेमिरे भरतर्षभ
 46 ततस तरिलॊककृद देवः पुनर एव महातपः
     अपः संचिन्तयाम आस धयातास ताश चाप्य अथागमन
 47 तास तु सर्वाः समागम्य बरह्माणम अमितौजसम
     इदम ऊचुर वचॊ राजन परनिपत्य पितामहम
 48 इमा सम देव संप्राप्तास तवत्सकाशम अरिंदम
     शासनात तव देवेश समाज्ञापय नॊ विभॊ
 49 [बरह्मा]
     इयं वृत्राद अनुप्राप्ता पुरुहूतं महाभया
     बरह्महत्या चतुर्थांशम अस्या यूयं परतिच्छत
 50 [आपह]
     एवं भवतु लॊकेश यथा वदसि नः परभॊ
     मॊक्षं समयतॊ ऽसमाकं संचिन्तयितुम अर्हसि
 51 तवं हि देवेश सर्वस्य जगतः परमॊ गुरुः
     कॊ ऽनयः परसादॊ हि भवेद यः कृच्छ्रान्नः समुद्धरेत
 52 [बरह्मा]
     अल्पा इति मतिं कृत्वा यॊ नरॊ बुद्धिमॊहितः
     शलेष्म मूत्र पुरीषाणि युष्मासु परतिमॊक्ष्यति
 53 तम एषा यास्यति कषिप्रं तत्रैव च निवत्स्यति
     तथा वॊ भविता मॊक्ष इति सत्यं बरवीमि वः
 54 [भी]
     ततॊ विमुच्य देवेन्द्रं बरह्महत्या युधिष्ठिर
     यथा निसृष्टं तं देशम अगच्छद देवशासनात
 55 एवं शक्रेण संप्राप्ता बरह्महत्या जनाधिप
     पितामहम अनुज्ञाप्य सॊ ऽशवमेधम अकल्पयत
 56 शरूयते हि महाराज संप्राप्ता वासवेन वै
     बरह्महत्या ततः शुद्धिं हयमेधेन लब्धवान
 57 समवाप्य शरियं देवॊ हत्वारींश च सहस्रशः
     परहर्षम अतुलं लेभे वासवः पृथिवीपते
 58 वृत्रस्य रुधिराच चैव खुखुन्दाः पार्थ जज्ञिरे
     दविजातिभिर अभक्ष्यास ते दीक्षितैश च तपॊधनैः
 59 सर्वावस्थं तवम अप्य एषां दविजातीनां परियं कुरु
     इमे हि भूतले देवाः परथिताः कुरुनन्दन
 60 एवं शक्रेण कौरव्य बुद्धिसौक्ष्म्यान महासुरः
     उपायपूर्वं निहतॊ वृत्रॊ ऽथामित तेजसा
 61 एवं तवम अपि कौरव्य पृथिव्याम अपराजितः
     भविष्यसि यथा देवः शतक्रतुर अमित्रहा
 62 ये तु शक्र कथां दिव्याम इमां पर्वसु पर्वसु
     विप्रमध्ये पथिष्यन्ति न ते पराप्स्यन्ति किल्बिषम
 63 इत्य एतद वृत्रम आश्रित्य शक्रस्यात्यद्भुतं महत
     कथितं कर्म ते तात किं भूयः शरॊतुम इच्छसि
  1 [bhī]
      vṛtrasya tu mahārāja jvarāviṣṭasya sarvaśaḥ
      abhavan yāni liṅgāni śarīre tāni me śṛṇu
  2 jvalitāsyo 'bhavad ghoro vaivarṇyaṃ cāgamat param
      gātrakampaś ca sumahāñ śvāsaś cāpy abhavan mahān
      romaharśaś ca tīvro 'bhūn niḥśvāsaś ca mahān nṛpa
  3 śivā cāśiva saṃkāśā tasya vaktrāt sudāruṇā
      niṣpapāta mahāghorā smṛtiḥ sā tasya bhārata
      ulkāś ca jvalitās tasya dīptāḥ pārśve prapedire
  4 gṛdhrakaṅkavaḍāś caiva vāco 'muñcan sudāruṇāḥ
      vṛtrasyopari saṃhṛṣṭāś cakravat paribabhramuḥ
  5 tatas taṃ ratham āsthāya devāpyāyitam āhave
      vajrodyata karaḥ śakras taṃ daityaṃ pratyavaikṣata
  6 amānuṣam atho nādaṃ sa mumoca mahāsuraḥ
      vyajṛmbhata ca rājendra tīvrajvarasamanvitaḥ
      athāsya jṛmbhataḥ śakras tato vajram avāsṛjat
  7 savajraḥ sumahātejāḥ kālāgnisadṛśopamaḥ
      kṣipram eva mahākāyaṃ vṛtraṃ daityam apātayat
  8 tato nādaḥ samabhavat punar eva samantataḥ
      vṛtraṃ vinihataṃ dṛṣṭvā devānāṃ bharatarṣabha
  9 vṛtraṃ tu hatvā bhagavān dānavārir mahāyaśaḥ
      vajreṇa viṣṇuyuktena divam eva samāviśat
  10 atha vṛtrasya kauravya śarīrād abhiniḥsṛtā
     brahmahatyā mahāghorā raudrā lokabhayāvahā
 11 karālavadanā bhīmā vikṛtā kṛṣṇapiṅgalā
     prakīrṇamūrdhajā caiva ghoranetrā ca bhārata
 12 kapālamālinī caiva kṛśā ca bharatarṣabha
     rudhirārdrā ca dharmajña cīravastranivāsinī
 13 sābhiniṣkramya rājendra tādṛgrūpā bhayāvahā
     vajriṇaṃ mṛgayām āsa tadā bharatasattama
 14 kasya cit tv atha kālasya vṛtrahā kurunandana
     svargāyābhimukhaḥ prāyāl lokānāṃ hitakāmyayā
 15 bisān niḥsaramāṇaṃ tu dṛṣṭvā śakraṃ mahaujasam
     kaṇṭhe jagrāha devendraṃ sulagnā cābhavat tadā
 16 sa hi tasmin samutpanne brahmahatyā kṛte bhaye
     nalinyāṃ bisamadhyastho babhūvābda gaṇān bahūn
 17 anusṛtya tu yatnāt sa tayā vai brahmahatyayā
     tadā gṛhītaḥ kauravya niśceṣṭaḥ samapadyata
 18 tasyā vyapohane śakraḥ paraṃ yatnaṃ cakāra ha
     na cāśakat tāṃ devendro brahmahatyāṃ vyapohitum
 19 gṛhīta eva tu tayā devendro bharatarṣabha
     pitāmaham upāgamya śirasā pratyapūjayat
 20 jñātvā gṛhītaṃ śakraṃ tu dvijapravahahatyayā
     brahmā saṃcintayām āsa tadā bharatasattama
 21 tām uvāca mahābāho brahmahatyāṃ pitāmahaḥ
     svareṇa madhureṇātha sāntvayann iva bhārata
 22 mucyatāṃ tridaśendro 'yaṃ matpriyaṃ kuru bhāmini
     brūhi kiṃ te karomy adya kāmaṃ kaṃ tvam ihecchasi
 23 [brahmahatyā]
     trilokapūjite deve prīte trailokyakartari
     kṛtam eveha manye 'haṃ nivāsaṃ tu vidhatsva me
 24 tvayā kṛteyaṃ maryādā lokasaṃrakṣaṇārthinā
     sthāpanā vai sumahatī tvayā devapravartitā
 25 prīte tu tvayi dharmajña sarvalokeśvare prabho
     śakrād apagamiṣyāmi nivāsaṃ tu vidhatsva me
 26 [bhī]
     tatheti tāṃ prāha tadā brahmahatyāṃ pitāmahaḥ
     upāyataḥ sa śakrasya brahmahatyāṃ vyapohata
 27 tataḥ svayambhuvā dhyātas tatra vahnir mahātmanā
     brahmāṇam upasaṃgamya tato vacanam abravīt
 28 prāpto 'smi bhagavan deva tvatsakāśam ariṃdama
     yat kartavyaṃ mayā deva tad bhavān vaktum arhati
 29 [brahmā]
     bahudhā vibhajiṣyāmi brahmahatyām imām aham
     śakrasyādya vimokṣārthaṃ caturbhāgaṃ pratīccha me
 30 [agni]
     mama mokṣasya ko 'nto vai brahman dhyāyassva vai prabho
     etad icchāmi vijñātuṃ tattvato lokapūjitaḥ
 31 [brahmā]
     yas tvāṃ jvalantam āsādya svayaṃ vai mānavaḥ kva cit
     bījauṣadhi rasair bahne na yakṣyati tamovṛtaḥ
 32 tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati
     brahmahatyā havyavāhavyetu te mānasajvaraḥ
 33 [bhī]
     ity uktaḥ pratijagrāha tad vaco havyakavya bhuk
     pitāmahasya bhagavāṃs tathāca tad abhūt prabho
 34 tato vṛkṣauṣadhi tṛṇaṃ samāhūya pitāmahaḥ
     imam arthaṃ mahārāja vaktuṃ samupacakrame
 35 tato vṛkṣauṣadhi tṛṇaṃ tathaivoktaṃ yathātatham
     vyathitaṃ vahnivad rājan brahmāṇam idam abravīt
 36 asmākaṃ brahmahatyāto ko 'nyo lokapitāmaha
     svabhāvanihatān asmān na punar hantum arhasi
 37 vayam agniṃ tathā śītaṃ varṣaṃ ca pavaneritam
     sahāmaḥ satataṃ deva tathā chedana bhedanam
 38 brahmahatyām imām adya bhavataḥ śāsanād vayam
     grahīṣyāmas trilokeśa mokṣaṃ cintayatāṃ bhavān
 39 [brahmā]
     parvakāle tu saṃprāpte yo vai chedana bhedanam
     kariṣyati naro mohāt tam eṣānugamiṣyati
 40 [bhī]
     tato vṛkṣauṣadhi tṛṇam evam uktaṃ mahātmanā
     brahmāṇam abhisaṃpūjya jagāmāśu yathāgatam
 41 āhūyāprasaro devas tato lokapitāmahaḥ
     vācā madhurayā prāha sāntvayann iva bhārata
 42 iyam indrād anuprāptā brahmahatyā varāṅganāḥ
     caturtham asyā bhāgaṃ hi mayoktāḥ saṃpratīcchata
 43 [apsarasa]
     grahaṇe kṛtabuddhīnāṃ deveśa tava śāsanāt
     mokṣaṃ samayato 'smākaṃ cintayasva pitāmaha
 44 [brahmā]
     rajasvalāsu nārīṣu yo vai maithunam ācaret
     tam eṣā yāsyati kṣipraṃ vyetu vo mānaso jvaraḥ
 45 [bhī]
     tatheti hṛṣṭamanasa uktvāthāpsarasāṃ gaṇāḥ
     svāni sthānāni saṃprāpya remire bharatarṣabha
 46 tatas trilokakṛd devaḥ punar eva mahātapaḥ
     apaḥ saṃcintayām āsa dhyātās tāś cāpy athāgaman
 47 tās tu sarvāḥ samāgamya brahmāṇam amitaujasam
     idam ūcur vaco rājan pranipatya pitāmaham
 48 imā sma deva saṃprāptās tvatsakāśam ariṃdama
     śāsanāt tava deveśa samājñāpaya no vibho
 49 [brahmā]
     iyaṃ vṛtrād anuprāptā puruhūtaṃ mahābhayā
     brahmahatyā caturthāṃśam asyā yūyaṃ praticchata
 50 [āpah]
     evaṃ bhavatu lokeśa yathā vadasi naḥ prabho
     mokṣaṃ samayato 'smākaṃ saṃcintayitum arhasi
 51 tvaṃ hi deveśa sarvasya jagataḥ paramo guruḥ
     ko 'nyaḥ prasādo hi bhaved yaḥ kṛcchrānnaḥ samuddharet
 52 [brahmā]
     alpā iti matiṃ kṛtvā yo naro buddhimohitaḥ
     śleṣma mūtra purīṣāṇi yuṣmāsu pratimokṣyati
 53 tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati
     tathā vo bhavitā mokṣa iti satyaṃ bravīmi vaḥ
 54 [bhī]
     tato vimucya devendraṃ brahmahatyā yudhiṣṭhira
     yathā nisṛṣṭaṃ taṃ deśam agacchad devaśāsanāt
 55 evaṃ śakreṇa saṃprāptā brahmahatyā janādhipa
     pitāmaham anujñāpya so 'śvamedham akalpayat
 56 śrūyate hi mahārāja saṃprāptā vāsavena vai
     brahmahatyā tataḥ śuddhiṃ hayamedhena labdhavān
 57 samavāpya śriyaṃ devo hatvārīṃś ca sahasraśaḥ
     praharṣam atulaṃ lebhe vāsavaḥ pṛthivīpate
 58 vṛtrasya rudhirāc caiva khukhundāḥ pārtha jajñire
     dvijātibhir abhakṣyās te dīkṣitaiś ca tapodhanaiḥ
 59 sarvāvasthaṃ tvam apy eṣāṃ dvijātīnāṃ priyaṃ kuru
     ime hi bhūtale devāḥ prathitāḥ kurunandana
 60 evaṃ śakreṇa kauravya buddhisaukṣmyān mahāsuraḥ
     upāyapūrvaṃ nihato vṛtro 'thāmita tejasā
 61 evaṃ tvam api kauravya pṛthivyām aparājitaḥ
     bhaviṣyasi yathā devaḥ śatakratur amitrahā
 62 ye tu śakra kathāṃ divyām imāṃ parvasu parvasu
     vipramadhye pathiṣyanti na te prāpsyanti kilbiṣam
 63 ity etad vṛtram āśritya śakrasyātyadbhutaṃ mahat
     kathitaṃ karma te tāta kiṃ bhūyaḥ śrotum icchasi


Next: Chapter 274