Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 268

  1 [य]
      भरातरः पितरा पुत्रा जञातयः सुहृदस तथा
      अर्थहेतॊर हताः करूरैर अस्माभिः पापबुद्धिभिः
  2 येयम अर्थॊद्भवा तृष्णा कथम एतां पितामह
      निवर्तयेम पापं हि तृष्णया कारिता वयम
  3 [भी]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      गीतं विदेहराजेन मान्दव्यायानुपृच्छते
  4 सुसुखं बत जीवामि यस्य मे नास्ति किं चन
      मिथिलायां परदीप्तायां न मे दह्यति किं चन
  5 अर्थाः खलु समृद्धा हि बाधं दुःखं विजानताम
      असमृद्धास तव अपि सदा मॊहयन्त्य अविचक्षणान
  6 यच च कामसुखं लॊके यच च दिव्यं महत सुखम
      तृष्णा कषयसुखस्यैते नार्हतः सॊदशीं कलाम
  7 यथैव शृङ्गं गॊः काले वर्धमानस्य वर्धते
      तथैव तृष्णा वित्तेन वर्धमानेन वर्धते
  8 किं चिद एव ममत्वेन यदा भवति कल्पितम
      तद एव परितापाय नाशे संपद्यते पुनः
  9 न कामान अनुरुध्येत दुःखं कामेषु वै रतिः
      पराप्यार्थम उपयुञ्जीत धर्मे कामं विवर्जयेत
  10 विद्वान सर्वेषु भूतेषु वयाघ्रमांसॊपमॊ भवेत
     कृतकृत्यॊ विशुद्धात्मा सर्वं तयजति वै सह
 11 उभे सत्यानृते तयक्त्वा शॊकानन्दौ परियाप्रियौ
     भयाभये च संत्यज्य संप्रशान्तॊ निरामयः
 12 या दुस्त्यजा दुर्मतिभिर या न जीर्यति जीर्यतः
     यॊ ऽसौ पराणान्तिकॊ रॊगस तां तृष्णां तयजतः सुखम
 13 चारित्रम आत्मनः पश्यंश चन्द्र शुद्धम अनामयम
     धर्मात्मा लभते कीर्तिं परेत्य चेह यथासुखम
 14 राज्ञस तद वचनं शरुत्वा परीतिमान अभवद दविजः
     पूजयित्वा च तद वाक्यं मान्दव्यॊ मॊक्षम आश्रितः
  1 [y]
      bhrātaraḥ pitarā putrā jñātayaḥ suhṛdas tathā
      arthahetor hatāḥ krūrair asmābhiḥ pāpabuddhibhiḥ
  2 yeyam arthodbhavā tṛṣṇā katham etāṃ pitāmaha
      nivartayema pāpaṃ hi tṛṣṇayā kāritā vayam
  3 [bhī]
      atrāpy udāharantīmam itihāsaṃ purātanam
      gītaṃ videharājena māndavyāyānupṛcchate
  4 susukhaṃ bata jīvāmi yasya me nāsti kiṃ cana
      mithilāyāṃ pradīptāyāṃ na me dahyati kiṃ cana
  5 arthāḥ khalu samṛddhā hi bādhaṃ duḥkhaṃ vijānatām
      asamṛddhās tv api sadā mohayanty avicakṣaṇān
  6 yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham
      tṛṣṇā kṣayasukhasyaite nārhataḥ sodaśīṃ kalām
  7 yathaiva śṛṅgaṃ goḥ kāle vardhamānasya vardhate
      tathaiva tṛṣṇā vittena vardhamānena vardhate
  8 kiṃ cid eva mamatvena yadā bhavati kalpitam
      tad eva paritāpāya nāśe saṃpadyate punaḥ
  9 na kāmān anurudhyeta duḥkhaṃ kāmeṣu vai ratiḥ
      prāpyārtham upayuñjīta dharme kāmaṃ vivarjayet
  10 vidvān sarveṣu bhūteṣu vyāghramāṃsopamo bhavet
     kṛtakṛtyo viśuddhātmā sarvaṃ tyajati vai saha
 11 ubhe satyānṛte tyaktvā śokānandau priyāpriyau
     bhayābhaye ca saṃtyajya saṃpraśānto nirāmayaḥ
 12 yā dustyajā durmatibhir yā na jīryati jīryataḥ
     yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham
 13 cāritram ātmanaḥ paśyaṃś candra śuddham anāmayam
     dharmātmā labhate kīrtiṃ pretya ceha yathāsukham
 14 rājñas tad vacanaṃ śrutvā prītimān abhavad dvijaḥ
     pūjayitvā ca tad vākyaṃ māndavyo mokṣam āśritaḥ


Next: Chapter 269