Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 266

  1 [य]
      मॊक्षः पितामहेनॊक्त उपायान नानुपायतः
      तम उपायं यथान्यायं शरॊतुम इच्छामि भारत
  2 [भी]
      तवय्य एवैतन महाप्राज्ञ युक्तं निपुन दर्शनम
      यद उपायेन सर्वार्थान नित्यं मृगयसे ऽनघ
  3 करणे घतस्य या बुद्धिर घतॊत्पत्तौ न सानघ
      एवं धर्माभ्युपायेषु नान्यद धर्मेषु कारणम
  4 पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम
      एकः पन्था हि मॊक्षस्य तन मे विस्तरतः शृणु
  5 कषमया करॊधम उच्छिन्द्यात कामं संकल्पवर्जनात
      सत्त्वसंसेवनाद धीरॊ निद्राम उच्छेतुम अर्हति
  6 अप्रमादाद भयं रक्षेच छवासं कषेत्रज्ञशीलनात
      इच्छां दवेषं च कामं च धैर्येण विनिवर्तयेत
  7 भरमं परमॊहम आवर्तम अभ्यासाद विनिवर्तयेत
      निद्रां च परतिभां चैव जञानाभ्यास न तत्त्ववित
  8 उपद्रवांस तथा रॊगान हितजीर्ण मिताशनात
      लॊभं मॊहं च संतॊषाद विषयांस तत्त्वदर्शनात
  9 अनुक्रॊषाद अधर्मं च जयेद धर्मम उपेक्षया
      आयत्या च जयेद आशाम अर्थं सङ्गविवर्जनात
  10 अनित्यत्वेन च सनेहं कषुधं यॊगेन पण्डितः
     कारुण्येनात्मनॊ मानं तृष्णां च परितॊषतः
 11 उत्थानेन जयेत तन्द्रीं वितर्कं निश्चयाज जयेत
     मौनेन बहु भास्यं च शौर्येण च भयं जयेत
 12 यच्छेद वाङ्मनसी बुद्ध्या तां यच्छेज जञानचक्षुषा
     जञानम आत्मा महान यच्छेत तं यच्छेच छान्तिर आत्मनः
 13 तद एतद उपशान्तेन बॊद्धव्यं शुचि कर्मणा
     यॊगदॊषान समुच्छिद्य पञ्च यान कवयॊ विदुः
 14 कामं करॊधं च लॊभं च भयं सवप्नं च पञ्चमम
     परित्यज्य निषेवेत तथेमान यॊगसाधनान
 15 धयानम अध्ययनं दानं सत्यं हरीर आर्जवं कषमा
     शौचम आहारतः शुद्धिर इन्द्रियाणां च संयमः
 16 एतैर विवर्धते तेजः पाप्मानम अपहन्ति च
     सिध्यन्ति चास्य संकल्पा विज्ञानं च परवर्तते
 17 धूतपापः स तेजस्वी लघ्व आहारॊ जितेन्द्रियः
     कामक्रॊधौ वशे कृत्वा निनीसेद बरह्मणः पदम
 18 अमूढत्वम असङ्गित्वं कामक्रॊधविवर्जनम
     अदैन्यम अनुदीर्णत्वम अनुद्वेगॊ वयवस्थितिः
 19 एष मार्गॊ हि मॊक्षस्य परसन्नॊ विमलः शुचिः
     तथा वाक्कायमनसां नियमः कामतॊ ऽनयथा
  1 [y]
      mokṣaḥ pitāmahenokta upāyān nānupāyataḥ
      tam upāyaṃ yathānyāyaṃ śrotum icchāmi bhārata
  2 [bhī]
      tvayy evaitan mahāprājña yuktaṃ nipuna darśanam
      yad upāyena sarvārthān nityaṃ mṛgayase 'nagha
  3 karaṇe ghatasya yā buddhir ghatotpattau na sānagha
      evaṃ dharmābhyupāyeṣu nānyad dharmeṣu kāraṇam
  4 pūrve samudre yaḥ panthā na sa gacchati paścimam
      ekaḥ panthā hi mokṣasya tan me vistarataḥ śṛṇu
  5 kṣamayā krodham ucchindyāt kāmaṃ saṃkalpavarjanāt
      sattvasaṃsevanād dhīro nidrām ucchetum arhati
  6 apramādād bhayaṃ rakṣec chvāsaṃ kṣetrajñaśīlanāt
      icchāṃ dveṣaṃ ca kāmaṃ ca dhairyeṇa vinivartayet
  7 bhramaṃ pramoham āvartam abhyāsād vinivartayet
      nidrāṃ ca pratibhāṃ caiva jñānābhyāsa na tattvavit
  8 upadravāṃs tathā rogān hitajīrṇa mitāśanāt
      lobhaṃ mohaṃ ca saṃtoṣād viṣayāṃs tattvadarśanāt
  9 anukroṣād adharmaṃ ca jayed dharmam upekṣayā
      āyatyā ca jayed āśām arthaṃ saṅgavivarjanāt
  10 anityatvena ca snehaṃ kṣudhaṃ yogena paṇḍitaḥ
     kāruṇyenātmano mānaṃ tṛṣṇāṃ ca paritoṣataḥ
 11 utthānena jayet tandrīṃ vitarkaṃ niścayāj jayet
     maunena bahu bhāsyaṃ ca śauryeṇa ca bhayaṃ jayet
 12 yacched vāṅmanasī buddhyā tāṃ yacchej jñānacakṣuṣā
     jñānam ātmā mahān yacchet taṃ yacchec chāntir ātmanaḥ
 13 tad etad upaśāntena boddhavyaṃ śuci karmaṇā
     yogadoṣān samucchidya pañca yān kavayo viduḥ
 14 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam
     parityajya niṣeveta tathemān yogasādhanān
 15 dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā
     śaucam āhārataḥ śuddhir indriyāṇāṃ ca saṃyamaḥ
 16 etair vivardhate tejaḥ pāpmānam apahanti ca
     sidhyanti cāsya saṃkalpā vijñānaṃ ca pravartate
 17 dhūtapāpaḥ sa tejasvī laghv āhāro jitendriyaḥ
     kāmakrodhau vaśe kṛtvā ninīsed brahmaṇaḥ padam
 18 amūḍhatvam asaṅgitvaṃ kāmakrodhavivarjanam
     adainyam anudīrṇatvam anudvego vyavasthitiḥ
 19 eṣa mārgo hi mokṣasya prasanno vimalaḥ śuciḥ
     tathā vākkāyamanasāṃ niyamaḥ kāmato 'nyathā


Next: Chapter 267