Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 256

  1 [तुलाधार]
      सद्भिर वा यदि वासद्भिर अयं पन्थाः समाश्रितः
      परत्यक्षं करियतां साधु ततॊ जञास्यसि तद यथा
  2 एते शकुन्ता बहवः समन्ताद विचरन्ति हि
      तवॊत्तमाङ्गे संभूताः शयेनाश चान्याश च जातयः
  3 आह्वयैनान महाब्रह्मन विशमानांस ततस ततः
      पश्येमान हस्तपादेषु शलिष्टान देहे च सर्वशः
  4 संभावयन्ति पितरं तवया संभाविताः खगाः
      असंशयं पिता च तवं पुत्रान आह्वय जाजले
  5 [भी]
      ततॊ जाजलिना तेन समाहूता पतत्रिणः
      वाचम उच्चारयन दिव्यां धर्मस्य वचनात किल
  6 अहिंसादि कृतं कर्म इह चैव परत्र च
      सपर्धा निहन्ति वै बरह्मन सा हता हन्ति तं नरम
  7 शरद्धा वृद्धं वाङ्मनसी न यज्ञस तरातुम अर्हति
      अत्र गाथा बरह्म गीताः कीर्तयन्ति पुरा विदः
  8 शुचेर अश्रद्दधानस्य शरद्दधानस्य चाशुचेः
      देवाश चित्तम अमन्यन्त सशृशं यज्ञकर्मणि
  9 शरॊत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः
      मीमांसित्वॊभयं देवाः समम अन्नम अकल्पयन
  10 परजापतिस तान उवाच विषमं कृतम इत्य उत
     शरद्धा पूतं वदान्यस्य हतम अश्रद्धयेतरत
     भॊज्यम अन्नं वदान्यस्य कदर्यस्य न वार्धुषेः
 11 अश्रद्दधान एवैकॊ देवानां नार्हते हविः
     तस्यैवान्नं न भॊक्तव्यम इति धर्मविदॊ विदुः
 12 अश्रद्धा परमं पापं शरद्धा पापप्रमॊचिनी
     जहाति पापं शरद्धावान सर्पॊ जीर्णाम इव तवचम
 13 जयायसी यापवित्राणां निवृत्तिः शरद्धया सह
     निवृत्तशीलदॊषॊ यः शरद्धावान पूत एव सः
 14 किं तस्य तपसा कार्यं किं वृत्तेन किम आत्मना
     शरद्धामयॊ ऽयं पुरुषॊ यॊ यच्छ्रद्धः स एव सः
 15 इति धर्मः समाख्यातः सद्भिर धर्मार्थदर्शिभिः
     वयं जिज्ञासमानास तवा संप्राप्ता धर्मदर्शनात
 16 सपर्धां जहि महाप्राज्ञ ततः पराप्स्यसि यत परम
     शरद्धावाञ शरद्दधानश च धर्मांश चैवेह वानिजः
     सववर्त्मनि सथितश चैव गरीयान एष जाजले
 17 एवं बहुमतार्थं च तुलाधारेण भासितम
     सम्यक चैवम उपालब्धॊ धर्मश चॊक्तः सनातनः
 18 तस्य विख्यातवीर्यस्य शरुत्वा वाक्यानि स दविजः
     तुलाधारस्य कौन्तेय शान्तिम एवान्वपद्यत
 19 ततॊ ऽचिरेण कालेन तुलाधारः स एव च
     दिवं गत्वा महाप्राज्ञौ विहरेतां यथासुखम
     सवं सवं सथानम उपागम्य सवकर्मफलनिर्जितम
 20 समानां शरद्दधानानां संयतानां सुचेतसाम
     कुर्वतां यज्ञ इत्य एव न यज्ञॊ जातु नेष्यते
 21 शरद्धा वै सात्त्विकी देवी सूर्यस्य दुहिता नृप
     सावित्री परसवित्री च जीव विश्वासिनी तथा
 22 वाग वृद्धं तरायते शरद्धा मनॊ वृद्धं च भारत
     यथौपम्यॊपदेशेन किं भूयः शरॊतुम इच्छसि
  1 [tulādhāra]
      sadbhir vā yadi vāsadbhir ayaṃ panthāḥ samāśritaḥ
      pratyakṣaṃ kriyatāṃ sādhu tato jñāsyasi tad yathā
  2 ete śakuntā bahavaḥ samantād vicaranti hi
      tavottamāṅge saṃbhūtāḥ śyenāś cānyāś ca jātayaḥ
  3 āhvayainān mahābrahman viśamānāṃs tatas tataḥ
      paśyemān hastapādeṣu śliṣṭān dehe ca sarvaśaḥ
  4 saṃbhāvayanti pitaraṃ tvayā saṃbhāvitāḥ khagāḥ
      asaṃśayaṃ pitā ca tvaṃ putrān āhvaya jājale
  5 [bhī]
      tato jājalinā tena samāhūtā patatriṇaḥ
      vācam uccārayan divyāṃ dharmasya vacanāt kila
  6 ahiṃsādi kṛtaṃ karma iha caiva paratra ca
      spardhā nihanti vai brahman sā hatā hanti taṃ naram
  7 śraddhā vṛddhaṃ vāṅmanasī na yajñas trātum arhati
      atra gāthā brahma gītāḥ kīrtayanti purā vidaḥ
  8 śucer aśraddadhānasya śraddadhānasya cāśuceḥ
      devāś cittam amanyanta saśṛśaṃ yajñakarmaṇi
  9 śrotriyasya kadaryasya vadānyasya ca vārdhuṣeḥ
      mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan
  10 prajāpatis tān uvāca viṣamaṃ kṛtam ity uta
     śraddhā pūtaṃ vadānyasya hatam aśraddhayetarat
     bhojyam annaṃ vadānyasya kadaryasya na vārdhuṣeḥ
 11 aśraddadhāna evaiko devānāṃ nārhate haviḥ
     tasyaivānnaṃ na bhoktavyam iti dharmavido viduḥ
 12 aśraddhā paramaṃ pāpaṃ śraddhā pāpapramocinī
     jahāti pāpaṃ śraddhāvān sarpo jīrṇām iva tvacam
 13 jyāyasī yāpavitrāṇāṃ nivṛttiḥ śraddhayā saha
     nivṛttaśīladoṣo yaḥ śraddhāvān pūta eva saḥ
 14 kiṃ tasya tapasā kāryaṃ kiṃ vṛttena kim ātmanā
     śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ
 15 iti dharmaḥ samākhyātaḥ sadbhir dharmārthadarśibhiḥ
     vayaṃ jijñāsamānās tvā saṃprāptā dharmadarśanāt
 16 spardhāṃ jahi mahāprājña tataḥ prāpsyasi yat param
     śraddhāvāñ śraddadhānaś ca dharmāṃś caiveha vānijaḥ
     svavartmani sthitaś caiva garīyān eṣa jājale
 17 evaṃ bahumatārthaṃ ca tulādhāreṇa bhāsitam
     samyak caivam upālabdho dharmaś coktaḥ sanātanaḥ
 18 tasya vikhyātavīryasya śrutvā vākyāni sa dvijaḥ
     tulādhārasya kaunteya śāntim evānvapadyata
 19 tato 'cireṇa kālena tulādhāraḥ sa eva ca
     divaṃ gatvā mahāprājñau viharetāṃ yathāsukham
     svaṃ svaṃ sthānam upāgamya svakarmaphalanirjitam
 20 samānāṃ śraddadhānānāṃ saṃyatānāṃ sucetasām
     kurvatāṃ yajña ity eva na yajño jātu neṣyate
 21 śraddhā vai sāttvikī devī sūryasya duhitā nṛpa
     sāvitrī prasavitrī ca jīva viśvāsinī tathā
 22 vāg vṛddhaṃ trāyate śraddhā mano vṛddhaṃ ca bhārata
     yathaupamyopadeśena kiṃ bhūyaḥ śrotum icchasi


Next: Chapter 257