Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 254

  1 [भी]
      इत्य उक्तः स तदा तेन तुलाधारेण धीमता
      परॊवाच वचनं धीमाञ जाजलिर जपतां वरः
  2 विक्रीणानः सर्वरसान सर्वगन्धांश च वानिज
      वनस्पतीन ओषधीश च तेषां मूलफलानि च
  3 अध्यगा नैष्ठिकीं बुद्धिं कुतस तवाम इदम आगतम
      एतद आचक्ष्व मे सर्वं निखिलेन महामते
  4 एवम उक्तस तुलाधारॊ बराह्मणेन यशस्विना
      उवाच धर्मसूक्ष्माणि वैश्यॊ धर्मार्थतत्त्ववित
      जाजलिं कस्त तपसं जञानतृप्तस तदा नृप
  5 वेदाहं जाजले धर्मं सरहस्यं सनातनम
      सर्वभूतहितं मैत्रं पुराणं यं जना विदुः
  6 अद्रॊहेणैव भूतानाम अल्पद्रॊहेण वा पुनः
      या वृत्तिः स परॊ धर्मस तेन जीवामि जाजले
  7 परिच्छिन्नैः काष्ठ तृणैर मयेदं शरणं कृतम
      अलक्तं पद्मकं तुङ्गं गन्धांश चॊच्चावचांस तथा
  8 रसांश च तांस तान विप्रर्षे मद्य्य वर्जान अहं बहून
      करीत्वा वै परतिविक्रीणे परहस्ताद अमायया
  9 सर्वेषां यः सुहृन नित्यं सर्वेषां च हिते रतः
      कर्मणा मनसा वाचा स धर्मं वेद जाजले
  10 नाहं परेषां कर्माणि परशंसामि शपामि वा
     आकाशस्येव विप्रर्षे पश्यँल लॊकस्य चित्रताम
 11 नानुरुध्ये विरुध्ये वा न दवेष्मि न च कामये
     समॊ ऽसमि सर्वभूतेषु पश्य मे जाजले वरतम
 12 इष्टानिष्ट विमुक्तस्य परीतिरागबहिष्कृतः
     तुला मे सर्वभूतेषु समा तिष्ठति जाजले
 13 इति मां तवं विजानीहि सर्वलॊकस्य जाजले
     समं मतिमतां शरेष्ठ समलॊष्टाश्म काञ्चनम
 14 यथान्ध बधिरॊन्मत्ता उच्छ्वासपरमाः सदा
     देवैर अपिहित दवाराः सॊपमा पश्यतॊ मम
 15 यथा वृद्धातुर कृशा निःस्पृहा विषयान परति
     तथार्थ कामभॊगेषु ममापि विगता सपृहा
 16 यदा चायं न बिभेति यदा चास्मान न बिभ्यति
     यदा नेच्छति न दवेष्टि तदा सिध्यति वै दविजः
 17 यदा न कुरुते भावं सर्वभूतेषु पापकम
     कर्मणा मनसा वाचा बरह्म संपद्यते तदा
 18 न भूतॊ न भविष्यश च न च धर्मॊ ऽसति कश चन
     यॊ ऽभयः सर्वभूतानां स पराप्नॊत्य अभयं पदम
 19 यस्माद उद्विजते लॊकः सर्वॊ मृत्युमुखाद इव
     वाक करूराद दण्ड पारुष्यात स पराप्नॊति महद भयम
 20 यथावद वर्तमानानां वृद्धानां पुत्रपौत्रिणाम
     अनुवर्तामहे वृत्तम अहिंस्राणां महात्मनाम
 21 परनस्तः शाश्वतॊ धर्मः सद आचारेण मॊहितः
     तेन वैद्यस तपस्वी वा बलवान वा विमॊह्यते
 22 आचाराञ जाजले पराज्ञः कषिप्रं धर्मम अवाप्नुयात
     एवं यः साधुभिर दान्तश चरेद अद्रॊह चेतसा
 23 नद्यां यथा चेह काष्ठम उह्यमानं यदृच्छया
     यदृच्छयैव काष्ठेन संधिं गच्छेत केन चित
 24 तत्राप्ररानि दारूणि संसृज्यन्ते ततस ततः
     तृणकाष्ठ करीसानि कदाचिन्न असमीक्षया
     एवम एवायम आचारः परादुर्भूतॊ यतस ततः
 25 यस्मान नॊद्विजते भूतं जातु किं चित कथं चन
     अभयं सर्वभूतेभ्यः स पराप्नॊति सदा मुने
 26 यस्माद उद्जिवते विद्वन सर्वलॊकॊ वृकाद इव
     करॊशतस तीरम आसाद्य यथा सर्वे जले चराः
 27 सहायवान दरव्यवान यः सुभगॊ ऽनयॊ ऽपरस तथा
     ततस तान एव कवयः शास्त्रेषु परवदन्त्य उत
     कीर्त्यर्थम अल्पहृल्लेखाः पततः कृत्स्ननिर्नयाः
 28 तपॊ भॊर यज्ञदानैश च वाक्यैः परज्ञाश्रितैस तथा
     पराप्नॊत्य अभयदानस्य यद यत फलम इहाश्नुते
 29 लॊके यः सर्वभूतेभ्यॊ ददात्य अभयदक्षिणाम
     स सर्वयज्ञैर ईजानः पराप्नॊत्य अभयदक्षिणाम
     न भूतानाम अहिंसाया जयायान धर्मॊ ऽसति कश चन
 30 यस्मान नॊद्विजते भूतं जातु किं चित कथं चन
     ते ऽभयं सर्वभूतेभ्यः संप्राप्नॊति महामुने
 31 यस्माद उद्विजते लॊकः सर्पाद वेश्म गताद इव
     न स धर्मम अवाप्नॊति इह लॊके परत्र च
 32 सर्वभूतात्मभूतस्य सम्यग भूतानि पश्यतः
     देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः
 33 दानं भूताभयस्याहुः सर्वदानेभ्य उत्तमम
     बरवीमि ते सत्यम इदं शरद्दधस्व च जाजले
 34 स एव सुभगॊ भूत्वा पुनर भवति दुर्भगः
     वयापत्तिं कर्मणा दृष्ट्वा जुगुप्सन्ति जनाः सदा
 35 अकारणॊ हि नेहास्ति धर्मः सूक्ष्मॊ ऽपि जाजले
     भूतभव्यार्थम एवेह धर्मप्रवचनं कृतम
 36 सूक्ष्मत्वान न स विज्ञातुं शक्यते बहु निह्नवः
     उपलभ्यान्तरा चान्यान आचारान अवबुध्यते
 37 ये च छिन्दन्ति वृषणान ये च भिन्दन्ति नस्तकान
     वहन्ति महतॊ भारान बध्नन्ति दमयन्ति च
 38 हत्वा सत्त्वानि खादन्ति तान कथं न विगर्हसे
     मानुषा मानुषान एव दासभॊगेन बुञ्जते
 39 वधबन्धविरॊधेन कारयन्ति दिवानिशम
     आत्मना चापि जानासि यद दुःखं वधतादने
 40 पञ्चेन्द्रियेषु भूतेषु सर्वं वसति दैवतम
     आदित्यश चन्द्रमा वायुर बरह्मा पराणः करतुर यमः
 41 तानि जीवानि विक्रीय का मृतेषु विचारणा
     का तैले का घृते बरह्मन मधुन्य अप्स्व औषधेषु वा
 42 अदंश मशके देशे सुखं संवर्थितान पशून
     तांश च मातुः परियाञ जानन्न आक्रम्य बहुधा नराः
     बहु दंश कुशान देशान नयन्ति बहु कर्दमान
 43 वाहसंपीडिता धुर्याः सीदन्त्य अविधिनापरे
     न मन्ये भरूण हत्यापि विशिष्टा तेन कर्मणा
 44 कृषिं साध्व इति मन्यन्ते सा च वृत्तिः सुदारुणा
     भूमिं भूमिशयांश चैव हन्ति काष्ठम अयॊमुखम
     तथैवानदुहॊ युक्तान समवेक्षस्व जाजले
 45 अघ्न्या इति गवां नाम क एनान हन्तुम अर्हति
     महच चकाराकुशलं पृषध्रॊ गालभन्न इव
 46 ऋषयॊ यतयॊ हय एतन नहुषे परत्यवेदयन
     गां मातरं चाप्य अवधीर वृषभं च परजापतिम
     अकार्यं नहुषाकार्षीर लप्स्यामस तवत्कृते भयम
 47 शतं चैकं च रॊगाणां सर्वभूतेष्व अपातयन
     ऋषयस तु महाभागाः परजास्व एव हि जाजले
     भरूणहं नहुषं तव आहुर न ते हॊष्यामहे हविः
 48 इत्य उक्त्वा ते महात्मानः सर्वे तत्त्वार्थ दर्शिनः
     ऋषयॊ यतयः शान्तास तरसा परत्यवेदयन
 49 ईदृशान अशिवान घॊरान आचारान इह जाजले
     केवलाचरितत्वात तु निपुनान नावबुध्यसे
 50 कारणाद धर्मम अन्विच्छेन न लॊकचरितं चरेत
     यॊ हन्याद यश च मां सतौति तत्रापि शृणु जाजले
 51 समौ ताव अपि मे सयातां न हि मे सतः परियाप्रिये
     एतद ईदृशकं धर्मं परशंसन्ति मनीषिणः
 52 उपपत्त्या हि संपन्नॊ यतिभिश चैव सेव्यते
     सततं धर्मशीलैश च नैपुण्येनॊपलक्षितः
  1 [bhī]
      ity uktaḥ sa tadā tena tulādhāreṇa dhīmatā
      provāca vacanaṃ dhīmāñ jājalir japatāṃ varaḥ
  2 vikrīṇānaḥ sarvarasān sarvagandhāṃś ca vānija
      vanaspatīn oṣadhīś ca teṣāṃ mūlaphalāni ca
  3 adhyagā naiṣṭhikīṃ buddhiṃ kutas tvām idam āgatam
      etad ācakṣva me sarvaṃ nikhilena mahāmate
  4 evam uktas tulādhāro brāhmaṇena yaśasvinā
      uvāca dharmasūkṣmāṇi vaiśyo dharmārthatattvavit
      jājaliṃ kasta tapasaṃ jñānatṛptas tadā nṛpa
  5 vedāhaṃ jājale dharmaṃ sarahasyaṃ sanātanam
      sarvabhūtahitaṃ maitraṃ purāṇaṃ yaṃ janā viduḥ
  6 adroheṇaiva bhūtānām alpadroheṇa vā punaḥ
      yā vṛttiḥ sa paro dharmas tena jīvāmi jājale
  7 paricchinnaiḥ kāṣṭha tṛṇair mayedaṃ śaraṇaṃ kṛtam
      alaktaṃ padmakaṃ tuṅgaṃ gandhāṃś coccāvacāṃs tathā
  8 rasāṃś ca tāṃs tān viprarṣe madyya varjān ahaṃ bahūn
      krītvā vai prativikrīṇe parahastād amāyayā
  9 sarveṣāṃ yaḥ suhṛn nityaṃ sarveṣāṃ ca hite rataḥ
      karmaṇā manasā vācā sa dharmaṃ veda jājale
  10 nāhaṃ pareṣāṃ karmāṇi praśaṃsāmi śapāmi vā
     ākāśasyeva viprarṣe paśyaṁl lokasya citratām
 11 nānurudhye virudhye vā na dveṣmi na ca kāmaye
     samo 'smi sarvabhūteṣu paśya me jājale vratam
 12 iṣṭāniṣṭa vimuktasya prītirāgabahiṣkṛtaḥ
     tulā me sarvabhūteṣu samā tiṣṭhati jājale
 13 iti māṃ tvaṃ vijānīhi sarvalokasya jājale
     samaṃ matimatāṃ śreṣṭha samaloṣṭāśma kāñcanam
 14 yathāndha badhironmattā ucchvāsaparamāḥ sadā
     devair apihita dvārāḥ sopamā paśyato mama
 15 yathā vṛddhātura kṛśā niḥspṛhā viṣayān prati
     tathārtha kāmabhogeṣu mamāpi vigatā spṛhā
 16 yadā cāyaṃ na bibheti yadā cāsmān na bibhyati
     yadā necchati na dveṣṭi tadā sidhyati vai dvijaḥ
 17 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam
     karmaṇā manasā vācā brahma saṃpadyate tadā
 18 na bhūto na bhaviṣyaś ca na ca dharmo 'sti kaś cana
     yo 'bhayaḥ sarvabhūtānāṃ sa prāpnoty abhayaṃ padam
 19 yasmād udvijate lokaḥ sarvo mṛtyumukhād iva
     vāk krūrād daṇḍa pāruṣyāt sa prāpnoti mahad bhayam
 20 yathāvad vartamānānāṃ vṛddhānāṃ putrapautriṇām
     anuvartāmahe vṛttam ahiṃsrāṇāṃ mahātmanām
 21 pranastaḥ śāśvato dharmaḥ sad ācāreṇa mohitaḥ
     tena vaidyas tapasvī vā balavān vā vimohyate
 22 ācārāñ jājale prājñaḥ kṣipraṃ dharmam avāpnuyāt
     evaṃ yaḥ sādhubhir dāntaś cared adroha cetasā
 23 nadyāṃ yathā ceha kāṣṭham uhyamānaṃ yadṛcchayā
     yadṛcchayaiva kāṣṭhena saṃdhiṃ gaccheta kena cit
 24 tatrāprarāni dārūṇi saṃsṛjyante tatas tataḥ
     tṛṇakāṣṭha karīsāni kadācinn asamīkṣayā
     evam evāyam ācāraḥ prādurbhūto yatas tataḥ
 25 yasmān nodvijate bhūtaṃ jātu kiṃ cit kathaṃ cana
     abhayaṃ sarvabhūtebhyaḥ sa prāpnoti sadā mune
 26 yasmād udjivate vidvan sarvaloko vṛkād iva
     krośatas tīram āsādya yathā sarve jale carāḥ
 27 sahāyavān dravyavān yaḥ subhago 'nyo 'paras tathā
     tatas tān eva kavayaḥ śāstreṣu pravadanty uta
     kīrtyartham alpahṛllekhāḥ patataḥ kṛtsnanirnayāḥ
 28 tapo bhor yajñadānaiś ca vākyaiḥ prajñāśritais tathā
     prāpnoty abhayadānasya yad yat phalam ihāśnute
 29 loke yaḥ sarvabhūtebhyo dadāty abhayadakṣiṇām
     sa sarvayajñair ījānaḥ prāpnoty abhayadakṣiṇām
     na bhūtānām ahiṃsāyā jyāyān dharmo 'sti kaś cana
 30 yasmān nodvijate bhūtaṃ jātu kiṃ cit kathaṃ cana
     te 'bhayaṃ sarvabhūtebhyaḥ saṃprāpnoti mahāmune
 31 yasmād udvijate lokaḥ sarpād veśma gatād iva
     na sa dharmam avāpnoti iha loke paratra ca
 32 sarvabhūtātmabhūtasya samyag bhūtāni paśyataḥ
     devāpi mārge muhyanti apadasya padaiṣiṇaḥ
 33 dānaṃ bhūtābhayasyāhuḥ sarvadānebhya uttamam
     bravīmi te satyam idaṃ śraddadhasva ca jājale
 34 sa eva subhago bhūtvā punar bhavati durbhagaḥ
     vyāpattiṃ karmaṇā dṛṣṭvā jugupsanti janāḥ sadā
 35 akāraṇo hi nehāsti dharmaḥ sūkṣmo 'pi jājale
     bhūtabhavyārtham eveha dharmapravacanaṃ kṛtam
 36 sūkṣmatvān na sa vijñātuṃ śakyate bahu nihnavaḥ
     upalabhyāntarā cānyān ācārān avabudhyate
 37 ye ca chindanti vṛṣaṇān ye ca bhindanti nastakān
     vahanti mahato bhārān badhnanti damayanti ca
 38 hatvā sattvāni khādanti tān kathaṃ na vigarhase
     mānuṣā mānuṣān eva dāsabhogena buñjate
 39 vadhabandhavirodhena kārayanti divāniśam
     ātmanā cāpi jānāsi yad duḥkhaṃ vadhatādane
 40 pañcendriyeṣu bhūteṣu sarvaṃ vasati daivatam
     ādityaś candramā vāyur brahmā prāṇaḥ kratur yamaḥ
 41 tāni jīvāni vikrīya kā mṛteṣu vicāraṇā
     kā taile kā ghṛte brahman madhuny apsv auṣadheṣu vā
 42 adaṃśa maśake deśe sukhaṃ saṃvarthitān paśūn
     tāṃś ca mātuḥ priyāñ jānann ākramya bahudhā narāḥ
     bahu daṃśa kuśān deśān nayanti bahu kardamān
 43 vāhasaṃpīḍitā dhuryāḥ sīdanty avidhināpare
     na manye bhrūṇa hatyāpi viśiṣṭā tena karmaṇā
 44 kṛṣiṃ sādhv iti manyante sā ca vṛttiḥ sudāruṇā
     bhūmiṃ bhūmiśayāṃś caiva hanti kāṣṭham ayomukham
     tathaivānaduho yuktān samavekṣasva jājale
 45 aghnyā iti gavāṃ nāma ka enān hantum arhati
     mahac cakārākuśalaṃ pṛṣadhro gālabhann iva
 46 ṛṣayo yatayo hy etan nahuṣe pratyavedayan
     gāṃ mātaraṃ cāpy avadhīr vṛṣabhaṃ ca prajāpatim
     akāryaṃ nahuṣākārṣīr lapsyāmas tvatkṛte bhayam
 47 śataṃ caikaṃ ca rogāṇāṃ sarvabhūteṣv apātayan
     ṛṣayas tu mahābhāgāḥ prajāsv eva hi jājale
     bhrūṇahaṃ nahuṣaṃ tv āhur na te hoṣyāmahe haviḥ
 48 ity uktvā te mahātmānaḥ sarve tattvārtha darśinaḥ
     ṛṣayo yatayaḥ śāntās tarasā pratyavedayan
 49 īdṛśān aśivān ghorān ācārān iha jājale
     kevalācaritatvāt tu nipunān nāvabudhyase
 50 kāraṇād dharmam anvicchen na lokacaritaṃ caret
     yo hanyād yaś ca māṃ stauti tatrāpi śṛṇu jājale
 51 samau tāv api me syātāṃ na hi me staḥ priyāpriye
     etad īdṛśakaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ
 52 upapattyā hi saṃpanno yatibhiś caiva sevyate
     satataṃ dharmaśīlaiś ca naipuṇyenopalakṣitaḥ


Next: Chapter 255