Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 248

  1 [य]
      य इमे पृथिवीपालाः शेरते पृथिवीतले
      पृतना मध्य एते हि गतसत्त्वा महाबलाः
  2 एकैकशॊ भीमबला नागायुत बलास तथा
      एते हि निहताः संख्ये तुल्यतेजॊबलैर नरैः
  3 नैषां पश्यामि हन्तारं परानिनां संयुगे पुरा
      विक्रमेणॊपसंपन्नास तेजॊबलसमन्विताः
  4 अथ चेमे महाप्राज्ञ शेरते हि गतासवः
      मृता इति च शब्दॊ ऽयं वर्तत्य एषु गतासुषु
  5 इमे मृता नृपतयः परायशॊ भीमविक्रमाः
      तत्र मे संशयॊ जातः कुतः संज्ञा मृता इति
  6 कस्य मृत्युः कुतॊ मृत्युः केन मृत्युर इह परजाः
      हरत्य अमरसंकाश तन मे बरूहि पितामह
  7 [भी]
      पुरा कृतयुगे तात राजासीद अविकम्पकः
      स शत्रुवशम आपन्नः संग्रामे कषीणवाहनः
  8 तत्र पुत्रॊ हरिर नाम नारायण समॊ बले
      स शत्रुभिर हतः संख्ये सबलः सपदानुगः
  9 स राजा शत्रुवशगः पुत्रशॊकसमन्वितः
      यदृच्छयाशान्ति परॊ ददर्श भुवि नारदम
  10 स तस्मै सर्वम आचस्त यथावृत्तं जनेश्वरः
     शत्रुभिर गरहणं संख्ये पुत्रस्य मरणं तथा
 11 तस्य तद वचनं शरुत्वा नारदाथ तपॊधनः
     आख्यानम इदम आचस्त पुत्रशॊकापहं तदा
 12 राजञ शृणु समाख्यानम अद्येदं बहुविस्तरम
     यथावृत्तं शरुतं चैव मयापि वसुधाधिप
 13 परजाः सृष्ट्वा महातेजाः परजा सर्गे पितामहः
     अतीव वृद्धा बहुला नामृष्यत पुनः परजाः
 14 न हय अन्तरम अभूत किं चित कव चिज जन्तुभिर अच्युत
     निरुच्छ्वासम इवॊन्नद्धं तरैलॊक्यम अभवन नृप
 15 तस्य चिन्ता समुत्पन्न संहारं परति भूपते
     चिन्तयन नाध्यगच्छच च संहारे हेतुकारणम
 16 तस्य रॊषान महाराज खेभ्यॊ ऽगनिर उदतिष्ठत
     तेन सर्वदिशॊ राजन ददाह स पितामहः
 17 ततॊ दिवं भुवं खं च जगच च सचराचरम
     ददाह पावकॊ राजन भगवत कॊपसंभवः
 18 तत्रादह्यन्त भूतानि जङ्गमानि धरुवाणि च
     महता कॊपवेगेन कुपिते परपितामहे
 19 ततॊ हरि जतः सथानुर वेदाध्वर पतिः शिवः
     जगाद शरणं देवॊ बराह्मणं परवीरहा
 20 तस्मिन्न अभिगते सथानौ परजानां हितकाम्यया
     अब्रवीद वरदॊ देवॊ जवलन्न इव तदा शिवम
 21 करवाण्य अद्य कं कामं वरार्हॊ ऽसि मतॊ मम
     कर्ता हय अस्मि परियं शम्भॊ तव यद धृदि वर्तते
  1 [y]
      ya ime pṛthivīpālāḥ śerate pṛthivītale
      pṛtanā madhya ete hi gatasattvā mahābalāḥ
  2 ekaikaśo bhīmabalā nāgāyuta balās tathā
      ete hi nihatāḥ saṃkhye tulyatejobalair naraiḥ
  3 naiṣāṃ paśyāmi hantāraṃ prānināṃ saṃyuge purā
      vikrameṇopasaṃpannās tejobalasamanvitāḥ
  4 atha ceme mahāprājña śerate hi gatāsavaḥ
      mṛtā iti ca śabdo 'yaṃ vartaty eṣu gatāsuṣu
  5 ime mṛtā nṛpatayaḥ prāyaśo bhīmavikramāḥ
      tatra me saṃśayo jātaḥ kutaḥ saṃjñā mṛtā iti
  6 kasya mṛtyuḥ kuto mṛtyuḥ kena mṛtyur iha prajāḥ
      haraty amarasaṃkāśa tan me brūhi pitāmaha
  7 [bhī]
      purā kṛtayuge tāta rājāsīd avikampakaḥ
      sa śatruvaśam āpannaḥ saṃgrāme kṣīṇavāhanaḥ
  8 tatra putro harir nāma nārāyaṇa samo bale
      sa śatrubhir hataḥ saṃkhye sabalaḥ sapadānugaḥ
  9 sa rājā śatruvaśagaḥ putraśokasamanvitaḥ
      yadṛcchayāśānti paro dadarśa bhuvi nāradam
  10 sa tasmai sarvam ācasta yathāvṛttaṃ janeśvaraḥ
     śatrubhir grahaṇaṃ saṃkhye putrasya maraṇaṃ tathā
 11 tasya tad vacanaṃ śrutvā nāradātha tapodhanaḥ
     ākhyānam idam ācasta putraśokāpahaṃ tadā
 12 rājañ śṛṇu samākhyānam adyedaṃ bahuvistaram
     yathāvṛttaṃ śrutaṃ caiva mayāpi vasudhādhipa
 13 prajāḥ sṛṣṭvā mahātejāḥ prajā sarge pitāmahaḥ
     atīva vṛddhā bahulā nāmṛṣyata punaḥ prajāḥ
 14 na hy antaram abhūt kiṃ cit kva cij jantubhir acyuta
     nirucchvāsam ivonnaddhaṃ trailokyam abhavan nṛpa
 15 tasya cintā samutpanna saṃhāraṃ prati bhūpate
     cintayan nādhyagacchac ca saṃhāre hetukāraṇam
 16 tasya roṣān mahārāja khebhyo 'gnir udatiṣṭhata
     tena sarvadiśo rājan dadāha sa pitāmahaḥ
 17 tato divaṃ bhuvaṃ khaṃ ca jagac ca sacarācaram
     dadāha pāvako rājan bhagavat kopasaṃbhavaḥ
 18 tatrādahyanta bhūtāni jaṅgamāni dhruvāṇi ca
     mahatā kopavegena kupite prapitāmahe
 19 tato hari jataḥ sthānur vedādhvara patiḥ śivaḥ
     jagāda śaraṇaṃ devo brāhmaṇaṃ paravīrahā
 20 tasminn abhigate sthānau prajānāṃ hitakāmyayā
     abravīd varado devo jvalann iva tadā śivam
 21 karavāṇy adya kaṃ kāmaṃ varārho 'si mato mama
     kartā hy asmi priyaṃ śambho tava yad dhṛdi vartate


Next: Chapter 249