Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 225

  1 [वयास]
      पृथिव्यां यानि भूतानि जङ्गमानि धरुवाणि च
      तान्य एवाग्रे परलीयन्ते भूमित्वम उपयान्ति च
  2 ततः परलीने सर्वस्मिन सथावरे जङ्गमे तथा
      अकाष्ठा निस्तृणा भूमिर दृश्यते कूर्मपृष्ठवत
  3 भूमेर अपि गुणं गन्धम आप आददते यदा
      आत्तगन्धा तदा भूमिः परलयत्वाय कल्पते
  4 आपस ततः परतिष्ठन्ति ऊर्मिमत्यॊ महास्वनाः
      सर्वम एवेदम आपूर्य तिष्ठन्ति च चरन्ति च
  5 अपाम अपि गुणांस तात जयॊतिर आददते यदा
      आपस तदा आत्तगुणा जयॊतिष्य उपरमन्ति च
  6 यदादित्यं सथितं मध्ये गूहन्ति शिखिनॊ ऽरचिषः
      सर्वम एवेदम अर्चिर्भिः पूर्णं जाज्वल्यते नभः
  7 जयॊतिषॊ ऽपि गुणं रूपं वायुर आददते यदा
      परशाम्यति तदा जयॊतिर वायुर दॊधूयते महान
  8 ततस तु मूलम आसाद्य वायुः संभवम आत्मनः
      अधश चॊर्ध्वं च तिर्यक च दॊधवीति दिशॊ दश
  9 वाय्यॊर अपि गुणं सपर्शम आकाशं गरसते यदा
      परशाम्यति तदा वायुः खं तु तिष्ठति नानदत
  10 आकाशस्य गुणं शब्दम अभिव्यक्तात्मकं मनः
     मनसॊ वयक्तम अव्यक्तं बराह्मः स परतिसंचरः
 11 तद आत्मगुणम आविश्य मनॊ गरसति चन्द्रमः
     मनस्य उपरते ऽधयात्मा चन्द्रमस्य अवतिष्ठते
 12 तं तु कालेन महता संकल्पः कुरुते वशे
     चित्तं गरसति संकल्पस तच च जञानम अनुत्तमम
 13 कालॊ गिरति विज्ञानं कालॊ बलम इति शरुतिः
     बलं कालॊ गरसति तु तं विद्वान कुरुते वशे
 14 आकाशस्य तदा घॊषं तं विद्वान कुरुत आत्मनि
     तद अव्यक्तं परं बरह्म तच छाश्वतम अनुत्तमम
     एवं सर्वाणि भूतानि बरह्मैव परतिसंचरः
 15 यथावत कीर्तितं सम्यग एवम एतद असंशयम
     बॊध्यं विद्यामयं दृष्ट्वा यॊगिभिः परमात्मभिः
 16 एवं विस्तार संक्षेपौ बरह्माव्यक्ते पुनः पुनः
     युगसाहस्रयॊर आदाव अह्नॊ रात्र्यास तथैव च
  1 [vyāsa]
      pṛthivyāṃ yāni bhūtāni jaṅgamāni dhruvāṇi ca
      tāny evāgre pralīyante bhūmitvam upayānti ca
  2 tataḥ pralīne sarvasmin sthāvare jaṅgame tathā
      akāṣṭhā nistṛṇā bhūmir dṛśyate kūrmapṛṣṭhavat
  3 bhūmer api guṇaṃ gandham āpa ādadate yadā
      āttagandhā tadā bhūmiḥ pralayatvāya kalpate
  4 āpas tataḥ pratiṣṭhanti ūrmimatyo mahāsvanāḥ
      sarvam evedam āpūrya tiṣṭhanti ca caranti ca
  5 apām api guṇāṃs tāta jyotir ādadate yadā
      āpas tadā āttaguṇā jyotiṣy uparamanti ca
  6 yadādityaṃ sthitaṃ madhye gūhanti śikhino 'rciṣaḥ
      sarvam evedam arcirbhiḥ pūrṇaṃ jājvalyate nabhaḥ
  7 jyotiṣo 'pi guṇaṃ rūpaṃ vāyur ādadate yadā
      praśāmyati tadā jyotir vāyur dodhūyate mahān
  8 tatas tu mūlam āsādya vāyuḥ saṃbhavam ātmanaḥ
      adhaś cordhvaṃ ca tiryak ca dodhavīti diśo daśa
  9 vāyyor api guṇaṃ sparśam ākāśaṃ grasate yadā
      praśāmyati tadā vāyuḥ khaṃ tu tiṣṭhati nānadat
  10 ākāśasya guṇaṃ śabdam abhivyaktātmakaṃ manaḥ
     manaso vyaktam avyaktaṃ brāhmaḥ sa pratisaṃcaraḥ
 11 tad ātmaguṇam āviśya mano grasati candramaḥ
     manasy uparate 'dhyātmā candramasy avatiṣṭhate
 12 taṃ tu kālena mahatā saṃkalpaḥ kurute vaśe
     cittaṃ grasati saṃkalpas tac ca jñānam anuttamam
 13 kālo girati vijñānaṃ kālo balam iti śrutiḥ
     balaṃ kālo grasati tu taṃ vidvān kurute vaśe
 14 ākāśasya tadā ghoṣaṃ taṃ vidvān kuruta ātmani
     tad avyaktaṃ paraṃ brahma tac chāśvatam anuttamam
     evaṃ sarvāṇi bhūtāni brahmaiva pratisaṃcaraḥ
 15 yathāvat kīrtitaṃ samyag evam etad asaṃśayam
     bodhyaṃ vidyāmayaṃ dṛṣṭvā yogibhiḥ paramātmabhiḥ
 16 evaṃ vistāra saṃkṣepau brahmāvyakte punaḥ punaḥ
     yugasāhasrayor ādāv ahno rātryās tathaiva ca


Next: Chapter 226