Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 220

  1 [य]
      मग्नस्य वयसने कृच्छ्रे किं शरेयः पुरुषस्य हि
      बन्धुनाशे महीपाल राज्यनाने ऽपि वा पुनः
  2 तवं हि नः परमॊ वक्ता लॊके ऽसमिन भरतर्षभ
      एतद भवन्तं पृच्छामि तन मे वक्तुम इहार्हसि
  3 [भी]
      पुत्रदारैः सुखैश चैव वियुक्तस्य धनेन च
      मग्नस्य वयसने कृच्छ्रे धृतिः शरेयः करी नृप
  4 धैर्येण युक्तस्य सतः शरीरं न विशीर्यते
      आरॊग्याच च शरीरस्य स पुनर विन्दते शरियम
  5 यस्य राज्ञॊ नरास तात सात्त्विकीं वृत्तिम आस्थिताः
      तस्य सथैर्यं च धर्यं च वयवसायश च कर्मसु
  6 अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम
      बलिवासव संवादं पुनर एव युधिष्ठिर
  7 वृत्ते देवासुरे युद्धे दैत्यदानव संक्षये
      विष्णुक्रान्तेषु लॊकेषु देवराजे शतक्रतौ
  8 इज्यमानेषु देवेषु चातुर्वर्ण्ये वयवस्थिते
      समृध्यमाने तरैलॊक्ये परीतियुक्ते सवयम्भुवि
  9 रुद्रैर वसुभिर आदित्यैर अश्विभ्याम अपि चर्षिभिः
      गन्धर्वैर भुजगेन्द्रैश च सिद्धैर्श चान्यैर वृतः परभुः
  10 चतुर्दन्तं सुदान्तं च वारणेन्द्रं शरिया वृतम
     आरुह्यैरावतं शक्रस तरैलॊक्यम अनुसंययौ
 11 स कदा चित समुद्रान्ते कस्मिंश चिद गिरिगह्वरे
     बलिं वैरॊचनिं वज्ञी ददर्शॊपससर्प च
 12 तम ऐरावत मूर्धस्थं परेक्ष्य देवगणैर वृतम
     सुरेन्द्रम इन्द्रं दैत्येन्द्रॊ न शुशॊच न विव्यथे
 13 दृष्ट्वा तम अविकारस्थं तिष्ठन्तं निर्भयं बलिम
     अधिरूढॊ दविपश्रेष्ठम इत्य उवाच शतक्रतुः
 14 दैत्य न वयथसे शैर्याद अथ वा वृद्धसेवया
     तपसा भावितत्वाद वा सर्वथैतत सुदुष्करम
 15 शत्रुभिर वशम आनीतॊ हीनः सथानाद अनुत्तमात
     वैरॊचने किम आश्रित्य शॊचितव्ये न शॊचसि
 16 शरैष्ठ्यं पराप्य सवजातीनां भुक्त्वा भॊगान अनुत्तमान
     हृतस्वबलराज्यस तवं बरूहि तस्मान न शॊचसि
 17 ईश्वरॊ हि पुरा भूत्वा पितृपैतमहे पदे
     तत्त्वम अद्य हृतं दृष्ट्वा सपत्नैः किं न शॊचसि
 18 बद्धश च वारुणैः पाशैर वज्रेण च समाहतः
     हृतदारॊ हृतधनॊ बरूहि कस्मान न शॊचसि
 19 भरष्ट शरीर विभव भरष्टॊ यन न शॊचसि दुष्करम
     तरैलॊक्यराज्यनाशे हि कॊ ऽनयॊ जीवितुम उत्सहेत
 20 एतच चान्यच च परुषं बरुवन्तं परिभूय तम
     शरुत्वा सुखम असंभ्रान्तॊ बलिर वैरॊचनॊ ऽबरवीत
 21 निगृहीते मयि भृशं शक्र किं कत्थितेन ते
     वज्रम उद्यम्य तिष्ठन्तं पश्यामि तवां पुरंदर
 22 अशक्तः पूर्वम आसीस तवं कथं चिच छक्ततां गतः
     कस तवदन्य इमा वाचः सुक्रूरा वक्तुम अर्हति
 23 यस तु शत्रॊर वशस्थस्य शक्तॊ ऽपि कुरुते दयाम
     हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः
 24 अनिश्चयॊ हि युद्धेषु दवयॊर विवदमानयॊः
     एकः पराप्नॊति विजयम एकश चैव पराभवम
 25 मा च ते भूत सवभावॊ ऽयं मया दैवतपुंगव
     ईश्वरः सर्वभूतानां विक्रमेण जितॊ बलात
 26 नैतद अस्मत कृतं शक्र नैतच छक्र तवया कृतम
     यत तवम एवंगतॊ वज्रिन यद वाप्य एवंगता वयम
 27 अहम आसं यथाद्य तवं भविता तवं यथा वयम
     मावमन्स्था मया कर्म दुष्कृतं कृतम इत्य उत
 28 सुखदुःखे हि पुरुषः पर्यायेनाधिगच्छति
     पर्यायेनासि शक्रत्वं पराप्तः शक्र न कर्मणा
 29 कालः काले नयति मां तवां च कालॊ नयत्य अयम
     तेनाहं तवं यथा नाद्य तवं चापि न यथा वयम
 30 न मातृपितृशुश्रूसा न च दैवतपूजनम
     नान्यॊ गुणसमाचारः पुरुषस्य सुखावहः
 31 न विद्या न तपॊ दानं न मित्राणि न बन्धवाः
     शक्नुवन्ति परित्रातुं नरं कालेन पीडितम
 32 नागामिनम अनर्थं हि परतिघात शतैर अपि
     शक्नुवन्ति परतिव्यॊधुम ऋते बुद्धिबलान नरः
 33 पर्यायैर हन्यमानानां परित्राता न विद्यते
     इदं तु दुःखं यच्च छक्र कर्ताहम इति मन्यते
 34 यदि कर्ता भवेत कर्ता न करियेत कदा चन
     यस्मात तु करियते कर्ता तस्मात कर्ताप्य अनीश्वरः
 35 कालेन तवाहम अजयं कालेनाहं जितस तवया
     गन्ता गतिमतां कालः कालः कलयति परजाः
 36 इन्द्र पराकृतया बुद्ध्या परलपन नावबुध्यसे
     के चित तवां बहु मन्यन्ते शरैष्ठ्यं पराप्तं सवकर्मणा
 37 कथम अस्मद्विधॊ नाम जानँल लॊकप्रवृत्तयः
     कालेनाभ्याहतः शॊचेन मुह्येद वाप्य अर्थसंभ्रमे
 38 नित्यं कालपरीतस्य मम वा मद्विधस्य वा
     बुद्धिर वयसनम आसाद्य भिन्ना नौर इव सीदति
 39 अहं च तवं च ये चान्ये भविष्यन्ति सुराधिपाः
     ते सर्वे शक्र यास्यन्ति मार्गम इन्द्र शतैर गतम
 40 तवाम अप्य एवं सुदुर्धर्षं जवलन्तं परया शरिया
     काले परिनते कालः कालयिष्यति माम इव
 41 बहूनीन्द्र सहस्राणि दैतेयानां युगे युगे
     अभ्यतीतानि कालेन कालॊ हि दुरतिक्रमः
 42 इदं तु लब्ध्वा तवं सथानम आत्मानं बहु मन्यसे
     सर्वभूतभवं देवं बरह्माणम इव शाश्वतम
 43 न चेदम अचलं सथानम अनन्तं वापि कस्य चित
     तवं तु बालिशया बुद्ध्या ममेदम इति मन्यसे
 44 अविश्वास्ये विश्वसिषि मन्यसे चाध्रुवं धरुवम
     ममेयम इति मॊहात तवं राजश्रियम अभीप्ससि
 45 नेयं तव न चास्माकं न चान्येषां सथिरा मता
     अतिक्रम्य बहून अन्यांस तवयि तावद इयं सथिता
 46 कं चित कालम इयं सथित्वा तवयि वासव चञ्चला
     गौर निपानम इवॊत्सृज्य पुनर अन्यं गमिष्यति
 47 राजलॊका हय अतिक्रान्ता यान न संख्यातुम उत्सहे
     तवत्तॊ बहुतराश चान्ये भविष्यन्ति पुरंदर
 48 सवृक्षौषधि रत्रेयं ससरित पर्वताकरा
     तान इदानीं न पश्यामि यैर भुक्तेयं पुरा मही
 49 पृथुर ऐलॊ मयॊ भौमॊ नरकः शम्बरस तथा
     अश्वग्रीवः पुलॊमा च सवर्भानुर अमितध्वजः
 50 परह्रादॊ नमुचिर दक्षॊ विप्रचित्तिर विरॊचनः
     हरीनिषेधः सुहॊत्रश च भूरिहा पुष्पवान वृषः
 51 सत्येषुर ऋषभॊ राहुः कपिलाश्वॊ विरूपकः
     बानः कार्तस्वरॊ वह्निर विश्वदंस्त्रॊ ऽथ नैरृतः
 52 रित्थाहुत्थौ वीर ताम्रौ वराहाश्वॊ रुचिः परभुः
     विश्वजित परतिशौरिश च वृषाण्डॊ विष्करॊ मधुः
 53 हिरण्यकशिपुश चैव कैतभश चैव दानवः
     दैत्याश च कालखञ्जाश च सर्वे ते नैरृतैः सह
 54 एते चान्ये च बहवः पूर्वे पूर्वतराश च ये
     दैत्येन्द्रा दानवेन्द्राश च यांश चान्यान अनुशुश्रुम
 55 बहवः पूर्वदैत्येन्द्राः संत्यज्य पृथिवीं गताः
     कालेनाभ्याहताः सर्वे कालॊ हि बलवत्तरः
 56 सर्वैः करतुशतैर इष्टं न तवम एकः शतक्रतुः
     सर्वे धर्मपराश चासन सर्वे सततसत्त्रिणः
 57 अन्तरिक्षचराः सर्वे सर्वे ऽभिमुखयॊधिनः
     सर्वे संहननॊपेताः सर्वे परिघबाहवः
 58 सर्वे माया शतधराः सर्वे ते कामचारिणः
     सर्वे समरम आसाद्य न शरूयन्ते पराजिताः
 59 सर्वे सत्यव्रतपराः सर्वे कामविहारिणः
     सर्वे वेद वरतपराः सर्वे चासन बहुश्रुताः
 60 सर्वे संहतम ऐश्वर्यम ईश्वराः परतिपेदिरे
     न चैश्वर्यं मदस तेषां भूतपूर्वॊ महात्मनाम
 61 सर्वे यथार्थदातारः सर्वे विगतमत्सराः
     सर्वे सर्वेषु भूतेषु यथावत परतिपेदिरे
 62 सर्वे दाक्षायणी पुत्राः पराजापत्या महाबलाः
     जवलन्तः परतपन्तश च कालेन परतिसंहृताः
 63 तवं चैवेमा यदा भुक्त्वा पृथिवीं तयक्ष्यसे पुनः
     न शक्ष्यसि तदा शक्र नियन्तुं शॊकम आत्मनः
 64 मुञ्चेच्छां कामभॊगेषु मुञ्चेमं शरीभवं मदम
     एवं सवराज्यनाशे तवं शॊकं संप्रसहिष्यसि
 65 शॊककाले शुचॊ मा तवं हर्षकाले च मा हृषः
     अतीतानागते हित्वा परत्युत्पन्नेन वर्तय
 66 मां चेद अभ्यागतः कालः सदा युक्तम अतन्द्रितम
     कषमस्व नचिराद इन्द्र तवाम अप्य उपगमिष्यति
 67 तरासयन्न इव देवेन्द्र वाग्भिर तक्षसि माम इह
     संयते मयि नूनं तवम आत्मानं बहु मन्यसे
 68 कालः परथमम आयान मां पश्चात तवम अनुधावति
     तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि
 69 कॊ हि सथातुम अलं लॊके करुद्धस्य मम संयुगे
     कालस तु बलवान पराप्तस तेन तिष्ठसि वासव
 70 यत तद वर्षसहस्रान्तं पूर्णं भवितुम अर्हति
     यथा मे सर्वगात्राणि न सवस्थानि हतौजसः
 71 अहम ऐन्द्रच चयुतः सथानात तवम इन्द्रः परकृतॊ दिवि
     सुचित्रे जीवलॊके ऽसमिन्न उपास्यः कालपर्ययात
 72 किं हि कृत्वा तवम इन्द्राद्य किं हि कृत्वा चयुता वयम
     कालः कर्ता विकर्ता च सर्वम अन्यद अकारणम
 73 नाशं विनाशम ऐश्वर्यं सुखदुःखे भवाभवौ
     विप्रान पराप्यैवम अत्यर्थं न परहृष्येन न च वयथेत
 74 तवम एव हीन्द्र वेत्थास्मान वेदाहं तवां च वासव
     विकत्थसे मां किं बद्धं कालेन निरपत्रप
 75 तवम एव हि पुरा वेत्थ यत तदा पौरुषं मम
     समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम
 76 आदित्याश चैव रुद्राश च साध्याश च वसुभिः सह
     मया विनिर्जिताः सर्वे मरुतश च शचीपते
 77 तवम एव शक्र जानासि देवासुरसमागमे
     समेता विबुधा भग्नास तरसा समरे मया
 78 पर्वताश चासकृत कषिप्ताः सवनाः सवनौकसः
     सतङ्क शिखरा घॊराः समरे मूर्ध्नि ते मया
 79 किं नु शक्यं मया कर्तुं यत कालॊ दुरतिक्रमः
     न हि तवां नॊत्सहे हन्तुं सवज्रम अपि मुष्टिना
 80 न तु विक्रमकालॊ ऽयं कषमा कालॊ ऽयम आगतः
     तेन तवा मर्षये शक्र दुर्मर्षणतरस तवया
 81 तवं मा परिनते काले परीतं कालवह्निना
     नियतं कालपाशेन बद्धं शक्र विकत्थसे
 82 अयं स पुरुषः शयामॊ लॊकस्य दुरतिक्रमः
     बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा
 83 लाभालाभौ सुखं दुःखं कामक्रॊधौ भवाभवौ
     वधॊ बन्धः परमॊक्षश च सर्वं कालेन लभ्यते
 84 नाहं कर्ता न कर्ता तवं कर्ता यस तु सदा परभुः
     सॊ ऽयं पचति कालॊ मां वृक्षे फलम इवागतम
 85 यान्य एव पुरुषः कुर्वन सुखैः कालेन युज्यते
     पुनस तान्य एव कुर्वाणॊ दुःखैः कालेन युज्यते
 86 न च कालेन कालज्ञः सपृष्टः शॊचितुम अर्हति
     तेन शक्र न शॊचामि नास्ति शॊके सहायता
 87 यदा हि शॊचतां शॊकॊ वयसनं नापकर्षति
     सामर्थ्यं शॊचतॊ नास्ति नाद्य शॊचाम्य अहं ततः
 88 एवम उक्तः सहस्राक्षॊ भगवान पाकशासनः
     परतिसंहृत्य संरम्भम इत्य उवाच शतक्रतुः
 89 सवज्रम उद्यतं बाहुं दृष्ट्वा पाशांश च वारुणान
     कस्येह न वयथेद बुद्धिर मृत्यॊर अपि जिघांसतः
 90 सा ते न वयथते बुद्धिर अचला तत्त्वदर्शिनी
     बरुवन न वयथसे स तवं वाक्यं सत्यपराक्रम
 91 हॊ हि विश्वासम अर्थेषु शरीरे वा शरीरभृत
     कर्तुम उत्सहते लॊके दृष्ट्वा संप्रस्थितं जगत
 92 अहम अप्य एवम एवैनं लॊकं जानामि शाश्वतम
     कालाग्नाव आहितं घॊरे गुह्ये सततगे ऽकषरे
 93 न चात्र परिहारॊ ऽसति कालस्पृष्टस्य कस्य चित
     सूक्ष्माणां महतां चैव भूतानां परिपच्यताम
 94 अनीशस्याप्रमत्तस्य भूतानि पचतः सदा
     अनिवृत्तस्य कालस्य कषयं पराप्तॊ न मुच्यते
 95 अप्रमत्तः परमत्तेषु कालॊ जागर्ति देहिषु
     परयत्नेनाप्य अतिक्रान्तॊ दृष्टपूर्वॊ न केन चित
 96 पुराणः शाश्वतॊ धर्मः सर्वप्राणभृतां समः
     कालॊ न परिहार्यश च न चास्यास्ति वयतिक्रमः
 97 अहॊरात्रांश च मासांश च कषणान काष्ठाः कला लवान
     संपिन्दयति नः कालॊ बुद्धिं वार्धुषिकॊ यथा
 98 इदम अद्य करिष्यामि शवः कर्तास्मीति वादिनम
     कालॊ हरति संप्राप्तॊ नदीवेग इवॊदुपम
 99 इदानीं तावद एवासौ मया दृष्टः कथं मृतः
     इति कालेन हरियतां परलापः शरूयते नृणाम
 100 नश्यन्त्य अर्थास तथा भॊगाः सथानम ऐश्वर्यम एव च
    अनित्यम अध्रुवं सर्वं वयवसायॊ हि दुष्करः
    उच्छ्राया विनिपातान्ता भावाभावस्थ एव च
101 सा ते न वयथते बुद्धिर अचला तत्त्वदर्शिनी
    अहम आसं पुरा चेति मनसापि न बुध्यसे
102 कालेनाक्रम्य लॊके ऽसमिन पच्यमाने बलीयसा
    अज्येष्ठम अकनिष्ठं च कषिप्यमाणॊ न बुध्यसे
103 ईर्ष्याभिमान लॊभेषु कामक्रॊधभयेषु च
    सपृहा मॊहाभिमानेषु लॊकः सक्तॊ विमुह्यति
104 भवांस तु भावतत्त्वज्ञॊ विद्वाञ जञानतपॊ ऽनवितः
    कालं पश्यति सुव्यक्तं पानाव आमलकं यथा
105 कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः
    वैरॊचने कृतात्मासि सपृहणीयॊ विजानताम
106 सर्वलॊकॊ हय अयं मन्ये बुद्ध्या परिगतस तवया
    विहरन सर्वतॊ मुक्तॊ न कव चित परिषज्जसे
107 रजश च हि तमश च तवा सपृशतॊ न जितेन्द्रियम
    निष्प्रीतिं नष्ट संतापं तवम आत्मानम उपाससे
108 सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम
    दृष्ट्वा तवां मम संजाता तवय्य अनुक्रॊशनी मतिः
109 नाहम एतादृशं बुद्धिं हन्तुम इच्छामि बन्धने
    आनृशंस्यं परॊ धर्मॊ अनुक्रॊशस तथा तवयि
110 मॊक्ष्यन्ते वारुणाः पाशास तवेमे कालपर्ययात
    परजानाम अपचारेण सवस्ति ते ऽसतु महासुर
111 यदा शवश्रूं सनुषा वृद्धां परिचारेण यॊक्ष्यते
    पुत्रश च पितरं मॊहात परेषयिष्यति कर्मसु
112 बराह्मणैः कारयिष्यन्ति वृषलाः पादधावनम
    शूद्राश च बराह्मणीं भर्याम उपयास्यन्ति निर्भयाः
113 वियॊनिषु च बीजानि मॊक्ष्यन्ते पुरुषा यदा
    संकरं कांस्यभान्दैश च बलिं चापि कुपात्रकैः
114 चातुर्वर्ण्यं यदा कृत्स्नम उन्मर्यादं भविष्यति
    एकैकस ते तदा पाशः करमशः परतिमॊक्ष्यते
115 अस्मत्तस ते भयं नास्ति समयं परतिपालय
    सुखी भव निराबाधः सवस्थचेता निरामयः
116 तम एवम उक्त्वा भगवाञ शतक्रतुः; परतिप्रयातॊ गजराजवाहनः
    विजित्य सर्वान असुरान सुराधिपॊ; ननन्द हर्षेण बभूव चैकराट
117 महर्षयस तुष्टुवुर अञ्जसा च तं; वृषाकपिं सर्वचराचरेश्वरम
    हिमापहॊ हव्यम उदावहंस तवरंस; तथामृतं चार्पितम ईश्वराय ह
118 दविजॊत्तमैः सर्वगतैर अभिष्टुतॊ; विदीप्त तेजा गतमन्युर ईश्वरः
    परशान्तचेता मुदितः सवम आलयं; तरिविष्टपं पराप्य मुमॊद वासवः
  1 [y]
      magnasya vyasane kṛcchre kiṃ śreyaḥ puruṣasya hi
      bandhunāśe mahīpāla rājyanāne 'pi vā punaḥ
  2 tvaṃ hi naḥ paramo vaktā loke 'smin bharatarṣabha
      etad bhavantaṃ pṛcchāmi tan me vaktum ihārhasi
  3 [bhī]
      putradāraiḥ sukhaiś caiva viyuktasya dhanena ca
      magnasya vyasane kṛcchre dhṛtiḥ śreyaḥ karī nṛpa
  4 dhairyeṇa yuktasya sataḥ śarīraṃ na viśīryate
      ārogyāc ca śarīrasya sa punar vindate śriyam
  5 yasya rājño narās tāta sāttvikīṃ vṛttim āsthitāḥ
      tasya sthairyaṃ ca dharyaṃ ca vyavasāyaś ca karmasu
  6 atraivodāharantīmam itihāsaṃ purātanam
      balivāsava saṃvādaṃ punar eva yudhiṣṭhira
  7 vṛtte devāsure yuddhe daityadānava saṃkṣaye
      viṣṇukrānteṣu lokeṣu devarāje śatakratau
  8 ijyamāneṣu deveṣu cāturvarṇye vyavasthite
      samṛdhyamāne trailokye prītiyukte svayambhuvi
  9 rudrair vasubhir ādityair aśvibhyām api carṣibhiḥ
      gandharvair bhujagendraiś ca siddhairś cānyair vṛtaḥ prabhuḥ
  10 caturdantaṃ sudāntaṃ ca vāraṇendraṃ śriyā vṛtam
     āruhyairāvataṃ śakras trailokyam anusaṃyayau
 11 sa kadā cit samudrānte kasmiṃś cid girigahvare
     baliṃ vairocaniṃ vajñī dadarśopasasarpa ca
 12 tam airāvata mūrdhasthaṃ prekṣya devagaṇair vṛtam
     surendram indraṃ daityendro na śuśoca na vivyathe
 13 dṛṣṭvā tam avikārasthaṃ tiṣṭhantaṃ nirbhayaṃ balim
     adhirūḍho dvipaśreṣṭham ity uvāca śatakratuḥ
 14 daitya na vyathase śairyād atha vā vṛddhasevayā
     tapasā bhāvitatvād vā sarvathaitat suduṣkaram
 15 śatrubhir vaśam ānīto hīnaḥ sthānād anuttamāt
     vairocane kim āśritya śocitavye na śocasi
 16 śraiṣṭhyaṃ prāpya svajātīnāṃ bhuktvā bhogān anuttamān
     hṛtasvabalarājyas tvaṃ brūhi tasmān na śocasi
 17 īśvaro hi purā bhūtvā pitṛpaitamahe pade
     tattvam adya hṛtaṃ dṛṣṭvā sapatnaiḥ kiṃ na śocasi
 18 baddhaś ca vāruṇaiḥ pāśair vajreṇa ca samāhataḥ
     hṛtadāro hṛtadhano brūhi kasmān na śocasi
 19 bhraṣṭa śrīr vibhava bhraṣṭo yan na śocasi duṣkaram
     trailokyarājyanāśe hi ko 'nyo jīvitum utsahet
 20 etac cānyac ca paruṣaṃ bruvantaṃ paribhūya tam
     śrutvā sukham asaṃbhrānto balir vairocano 'bravīt
 21 nigṛhīte mayi bhṛśaṃ śakra kiṃ katthitena te
     vajram udyamya tiṣṭhantaṃ paśyāmi tvāṃ puraṃdara
 22 aśaktaḥ pūrvam āsīs tvaṃ kathaṃ cic chaktatāṃ gataḥ
     kas tvadanya imā vācaḥ sukrūrā vaktum arhati
 23 yas tu śatror vaśasthasya śakto 'pi kurute dayām
     hastaprāptasya vīrasya taṃ caiva puruṣaṃ viduḥ
 24 aniścayo hi yuddheṣu dvayor vivadamānayoḥ
     ekaḥ prāpnoti vijayam ekaś caiva parābhavam
 25 mā ca te bhūt svabhāvo 'yaṃ mayā daivatapuṃgava
     īśvaraḥ sarvabhūtānāṃ vikrameṇa jito balāt
 26 naitad asmat kṛtaṃ śakra naitac chakra tvayā kṛtam
     yat tvam evaṃgato vajrin yad vāpy evaṃgatā vayam
 27 aham āsaṃ yathādya tvaṃ bhavitā tvaṃ yathā vayam
     māvamansthā mayā karma duṣkṛtaṃ kṛtam ity uta
 28 sukhaduḥkhe hi puruṣaḥ paryāyenādhigacchati
     paryāyenāsi śakratvaṃ prāptaḥ śakra na karmaṇā
 29 kālaḥ kāle nayati māṃ tvāṃ ca kālo nayaty ayam
     tenāhaṃ tvaṃ yathā nādya tvaṃ cāpi na yathā vayam
 30 na mātṛpitṛśuśrūsā na ca daivatapūjanam
     nānyo guṇasamācāraḥ puruṣasya sukhāvahaḥ
 31 na vidyā na tapo dānaṃ na mitrāṇi na bandhavāḥ
     śaknuvanti paritrātuṃ naraṃ kālena pīḍitam
 32 nāgāminam anarthaṃ hi pratighāta śatair api
     śaknuvanti prativyodhum ṛte buddhibalān naraḥ
 33 paryāyair hanyamānānāṃ paritrātā na vidyate
     idaṃ tu duḥkhaṃ yacc chakra kartāham iti manyate
 34 yadi kartā bhavet kartā na kriyeta kadā cana
     yasmāt tu kriyate kartā tasmāt kartāpy anīśvaraḥ
 35 kālena tvāham ajayaṃ kālenāhaṃ jitas tvayā
     gantā gatimatāṃ kālaḥ kālaḥ kalayati prajāḥ
 36 indra prākṛtayā buddhyā pralapan nāvabudhyase
     ke cit tvāṃ bahu manyante śraiṣṭhyaṃ prāptaṃ svakarmaṇā
 37 katham asmadvidho nāma jānaṁl lokapravṛttayaḥ
     kālenābhyāhataḥ śocen muhyed vāpy arthasaṃbhrame
 38 nityaṃ kālaparītasya mama vā madvidhasya vā
     buddhir vyasanam āsādya bhinnā naur iva sīdati
 39 ahaṃ ca tvaṃ ca ye cānye bhaviṣyanti surādhipāḥ
     te sarve śakra yāsyanti mārgam indra śatair gatam
 40 tvām apy evaṃ sudurdharṣaṃ jvalantaṃ parayā śriyā
     kāle parinate kālaḥ kālayiṣyati mām iva
 41 bahūnīndra sahasrāṇi daiteyānāṃ yuge yuge
     abhyatītāni kālena kālo hi duratikramaḥ
 42 idaṃ tu labdhvā tvaṃ sthānam ātmānaṃ bahu manyase
     sarvabhūtabhavaṃ devaṃ brahmāṇam iva śāśvatam
 43 na cedam acalaṃ sthānam anantaṃ vāpi kasya cit
     tvaṃ tu bāliśayā buddhyā mamedam iti manyase
 44 aviśvāsye viśvasiṣi manyase cādhruvaṃ dhruvam
     mameyam iti mohāt tvaṃ rājaśriyam abhīpsasi
 45 neyaṃ tava na cāsmākaṃ na cānyeṣāṃ sthirā matā
     atikramya bahūn anyāṃs tvayi tāvad iyaṃ sthitā
 46 kaṃ cit kālam iyaṃ sthitvā tvayi vāsava cañcalā
     gaur nipānam ivotsṛjya punar anyaṃ gamiṣyati
 47 rājalokā hy atikrāntā yān na saṃkhyātum utsahe
     tvatto bahutarāś cānye bhaviṣyanti puraṃdara
 48 savṛkṣauṣadhi ratreyaṃ sasarit parvatākarā
     tān idānīṃ na paśyāmi yair bhukteyaṃ purā mahī
 49 pṛthur ailo mayo bhaumo narakaḥ śambaras tathā
     aśvagrīvaḥ pulomā ca svarbhānur amitadhvajaḥ
 50 prahrādo namucir dakṣo vipracittir virocanaḥ
     hrīniṣedhaḥ suhotraś ca bhūrihā puṣpavān vṛṣaḥ
 51 satyeṣur ṛṣabho rāhuḥ kapilāśvo virūpakaḥ
     bānaḥ kārtasvaro vahnir viśvadaṃstro 'tha nairṛtaḥ
 52 ritthāhutthau vīra tāmrau varāhāśvo ruciḥ prabhuḥ
     viśvajit pratiśauriś ca vṛṣāṇḍo viṣkaro madhuḥ
 53 hiraṇyakaśipuś caiva kaitabhaś caiva dānavaḥ
     daityāś ca kālakhañjāś ca sarve te nairṛtaiḥ saha
 54 ete cānye ca bahavaḥ pūrve pūrvatarāś ca ye
     daityendrā dānavendrāś ca yāṃś cānyān anuśuśruma
 55 bahavaḥ pūrvadaityendrāḥ saṃtyajya pṛthivīṃ gatāḥ
     kālenābhyāhatāḥ sarve kālo hi balavattaraḥ
 56 sarvaiḥ kratuśatair iṣṭaṃ na tvam ekaḥ śatakratuḥ
     sarve dharmaparāś cāsan sarve satatasattriṇaḥ
 57 antarikṣacarāḥ sarve sarve 'bhimukhayodhinaḥ
     sarve saṃhananopetāḥ sarve parighabāhavaḥ
 58 sarve māyā śatadharāḥ sarve te kāmacāriṇaḥ
     sarve samaram āsādya na śrūyante parājitāḥ
 59 sarve satyavrataparāḥ sarve kāmavihāriṇaḥ
     sarve veda vrataparāḥ sarve cāsan bahuśrutāḥ
 60 sarve saṃhatam aiśvaryam īśvarāḥ pratipedire
     na caiśvaryaṃ madas teṣāṃ bhūtapūrvo mahātmanām
 61 sarve yathārthadātāraḥ sarve vigatamatsarāḥ
     sarve sarveṣu bhūteṣu yathāvat pratipedire
 62 sarve dākṣāyaṇī putrāḥ prājāpatyā mahābalāḥ
     jvalantaḥ pratapantaś ca kālena pratisaṃhṛtāḥ
 63 tvaṃ caivemā yadā bhuktvā pṛthivīṃ tyakṣyase punaḥ
     na śakṣyasi tadā śakra niyantuṃ śokam ātmanaḥ
 64 muñcecchāṃ kāmabhogeṣu muñcemaṃ śrībhavaṃ madam
     evaṃ svarājyanāśe tvaṃ śokaṃ saṃprasahiṣyasi
 65 śokakāle śuco mā tvaṃ harṣakāle ca mā hṛṣaḥ
     atītānāgate hitvā pratyutpannena vartaya
 66 māṃ ced abhyāgataḥ kālaḥ sadā yuktam atandritam
     kṣamasva nacirād indra tvām apy upagamiṣyati
 67 trāsayann iva devendra vāgbhir takṣasi mām iha
     saṃyate mayi nūnaṃ tvam ātmānaṃ bahu manyase
 68 kālaḥ prathamam āyān māṃ paścāt tvam anudhāvati
     tena garjasi devendra pūrvaṃ kālahate mayi
 69 ko hi sthātum alaṃ loke kruddhasya mama saṃyuge
     kālas tu balavān prāptas tena tiṣṭhasi vāsava
 70 yat tad varṣasahasrāntaṃ pūrṇaṃ bhavitum arhati
     yathā me sarvagātrāṇi na svasthāni hataujasaḥ
 71 aham aindrac cyutaḥ sthānāt tvam indraḥ prakṛto divi
     sucitre jīvaloke 'sminn upāsyaḥ kālaparyayāt
 72 kiṃ hi kṛtvā tvam indrādya kiṃ hi kṛtvā cyutā vayam
     kālaḥ kartā vikartā ca sarvam anyad akāraṇam
 73 nāśaṃ vināśam aiśvaryaṃ sukhaduḥkhe bhavābhavau
     viprān prāpyaivam atyarthaṃ na prahṛṣyen na ca vyathet
 74 tvam eva hīndra vetthāsmān vedāhaṃ tvāṃ ca vāsava
     vikatthase māṃ kiṃ baddhaṃ kālena nirapatrapa
 75 tvam eva hi purā vettha yat tadā pauruṣaṃ mama
     samareṣu ca vikrāntaṃ paryāptaṃ tannidarśanam
 76 ādityāś caiva rudrāś ca sādhyāś ca vasubhiḥ saha
     mayā vinirjitāḥ sarve marutaś ca śacīpate
 77 tvam eva śakra jānāsi devāsurasamāgame
     sametā vibudhā bhagnās tarasā samare mayā
 78 parvatāś cāsakṛt kṣiptāḥ savanāḥ savanaukasaḥ
     sataṅka śikharā ghorāḥ samare mūrdhni te mayā
 79 kiṃ nu śakyaṃ mayā kartuṃ yat kālo duratikramaḥ
     na hi tvāṃ notsahe hantuṃ savajram api muṣṭinā
 80 na tu vikramakālo 'yaṃ kṣamā kālo 'yam āgataḥ
     tena tvā marṣaye śakra durmarṣaṇataras tvayā
 81 tvaṃ mā parinate kāle parītaṃ kālavahninā
     niyataṃ kālapāśena baddhaṃ śakra vikatthase
 82 ayaṃ sa puruṣaḥ śyāmo lokasya duratikramaḥ
     baddhvā tiṣṭhati māṃ raudraḥ paśuṃ raśanayā yathā
 83 lābhālābhau sukhaṃ duḥkhaṃ kāmakrodhau bhavābhavau
     vadho bandhaḥ pramokṣaś ca sarvaṃ kālena labhyate
 84 nāhaṃ kartā na kartā tvaṃ kartā yas tu sadā prabhuḥ
     so 'yaṃ pacati kālo māṃ vṛkṣe phalam ivāgatam
 85 yāny eva puruṣaḥ kurvan sukhaiḥ kālena yujyate
     punas tāny eva kurvāṇo duḥkhaiḥ kālena yujyate
 86 na ca kālena kālajñaḥ spṛṣṭaḥ śocitum arhati
     tena śakra na śocāmi nāsti śoke sahāyatā
 87 yadā hi śocatāṃ śoko vyasanaṃ nāpakarṣati
     sāmarthyaṃ śocato nāsti nādya śocāmy ahaṃ tataḥ
 88 evam uktaḥ sahasrākṣo bhagavān pākaśāsanaḥ
     pratisaṃhṛtya saṃrambham ity uvāca śatakratuḥ
 89 savajram udyataṃ bāhuṃ dṛṣṭvā pāśāṃś ca vāruṇān
     kasyeha na vyathed buddhir mṛtyor api jighāṃsataḥ
 90 sā te na vyathate buddhir acalā tattvadarśinī
     bruvan na vyathase sa tvaṃ vākyaṃ satyaparākrama
 91 ho hi viśvāsam artheṣu śarīre vā śarīrabhṛt
     kartum utsahate loke dṛṣṭvā saṃprasthitaṃ jagat
 92 aham apy evam evainaṃ lokaṃ jānāmi śāśvatam
     kālāgnāv āhitaṃ ghore guhye satatage 'kṣare
 93 na cātra parihāro 'sti kālaspṛṣṭasya kasya cit
     sūkṣmāṇāṃ mahatāṃ caiva bhūtānāṃ paripacyatām
 94 anīśasyāpramattasya bhūtāni pacataḥ sadā
     anivṛttasya kālasya kṣayaṃ prāpto na mucyate
 95 apramattaḥ pramatteṣu kālo jāgarti dehiṣu
     prayatnenāpy atikrānto dṛṣṭapūrvo na kena cit
 96 purāṇaḥ śāśvato dharmaḥ sarvaprāṇabhṛtāṃ samaḥ
     kālo na parihāryaś ca na cāsyāsti vyatikramaḥ
 97 ahorātrāṃś ca māsāṃś ca kṣaṇān kāṣṭhāḥ kalā lavān
     saṃpindayati naḥ kālo buddhiṃ vārdhuṣiko yathā
 98 idam adya kariṣyāmi śvaḥ kartāsmīti vādinam
     kālo harati saṃprāpto nadīvega ivodupam
 99 idānīṃ tāvad evāsau mayā dṛṣṭaḥ kathaṃ mṛtaḥ
     iti kālena hriyatāṃ pralāpaḥ śrūyate nṛṇām
 100 naśyanty arthās tathā bhogāḥ sthānam aiśvaryam eva ca
    anityam adhruvaṃ sarvaṃ vyavasāyo hi duṣkaraḥ
    ucchrāyā vinipātāntā bhāvābhāvastha eva ca
101 sā te na vyathate buddhir acalā tattvadarśinī
    aham āsaṃ purā ceti manasāpi na budhyase
102 kālenākramya loke 'smin pacyamāne balīyasā
    ajyeṣṭham akaniṣṭhaṃ ca kṣipyamāṇo na budhyase
103 īrṣyābhimāna lobheṣu kāmakrodhabhayeṣu ca
    spṛhā mohābhimāneṣu lokaḥ sakto vimuhyati
104 bhavāṃs tu bhāvatattvajño vidvāñ jñānatapo 'nvitaḥ
    kālaṃ paśyati suvyaktaṃ pānāv āmalakaṃ yathā
105 kālacāritratattvajñaḥ sarvaśāstraviśāradaḥ
    vairocane kṛtātmāsi spṛhaṇīyo vijānatām
106 sarvaloko hy ayaṃ manye buddhyā parigatas tvayā
    viharan sarvato mukto na kva cit pariṣajjase
107 rajaś ca hi tamaś ca tvā spṛśato na jitendriyam
    niṣprītiṃ naṣṭa saṃtāpaṃ tvam ātmānam upāsase
108 suhṛdaṃ sarvabhūtānāṃ nirvairaṃ śāntamānasam
    dṛṣṭvā tvāṃ mama saṃjātā tvayy anukrośanī matiḥ
109 nāham etādṛśaṃ buddhiṃ hantum icchāmi bandhane
    ānṛśaṃsyaṃ paro dharmo anukrośas tathā tvayi
110 mokṣyante vāruṇāḥ pāśās taveme kālaparyayāt
    prajānām apacāreṇa svasti te 'stu mahāsura
111 yadā śvaśrūṃ snuṣā vṛddhāṃ paricāreṇa yokṣyate
    putraś ca pitaraṃ mohāt preṣayiṣyati karmasu
112 brāhmaṇaiḥ kārayiṣyanti vṛṣalāḥ pādadhāvanam
    śūdrāś ca brāhmaṇīṃ bharyām upayāsyanti nirbhayāḥ
113 viyoniṣu ca bījāni mokṣyante puruṣā yadā
    saṃkaraṃ kāṃsyabhāndaiś ca baliṃ cāpi kupātrakaiḥ
114 cāturvarṇyaṃ yadā kṛtsnam unmaryādaṃ bhaviṣyati
    ekaikas te tadā pāśaḥ kramaśaḥ pratimokṣyate
115 asmattas te bhayaṃ nāsti samayaṃ pratipālaya
    sukhī bhava nirābādhaḥ svasthacetā nirāmayaḥ
116 tam evam uktvā bhagavāñ śatakratuḥ; pratiprayāto gajarājavāhanaḥ
    vijitya sarvān asurān surādhipo; nananda harṣeṇa babhūva caikarāṭ
117 maharṣayas tuṣṭuvur añjasā ca taṃ; vṛṣākapiṃ sarvacarācareśvaram
    himāpaho havyam udāvahaṃs tvaraṃs; tathāmṛtaṃ cārpitam īśvarāya ha
118 dvijottamaiḥ sarvagatair abhiṣṭuto; vidīpta tejā gatamanyur īśvaraḥ
    praśāntacetā muditaḥ svam ālayaṃ; triviṣṭapaṃ prāpya mumoda vāsavaḥ


Next: Chapter 221