Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 212

  1 [भी]
      जनकॊ जनदेवस तु जञापितः परमर्षिणा
      पुनर एवानुपप्रच्छ साम्प्रयाये भवाभवौ
  2 भगवन यद इदं परेत्य संज्ञा भवति कस्य चित
      एवं सति किम अज्ञानं जञानं वा किं करिष्यति
  3 सर्वम उच्छेद निष्ठं सयात पश्य चैतद दविजॊत्तम
      अप्रमत्तः परमत्तॊ वा किं विशेषं करिष्यति
  4 असंसर्गॊ हि भूतेषु संसर्गॊ वा विनाशिषु
      कस्मै करियेत कल्पेन निश्चयः कॊ ऽतर तत्त्वतः
  5 तमसा हि परतिच्छन्नं विभ्रान्तम इव चातुरम
      पुनः परशमयन वाक्यैः कविः पञ्चशिखॊ ऽबरवीत
  6 उच्छेद निष्ठा नेहास्ति भावनिष्ठा न विद्यते
      अयं हय अपि समाहारः शरीरेन्द्रिय चेतसाम
      वर्तते पृथग अन्यॊन्यम अप्य अपाश्रित्य कर्मसु
  7 धातवः पञ्चशाखॊ ऽयं खं वायुर जयॊतिर अम्बुभूः
      ते सवभावेन तिष्ठन्ति वियुज्यन्ते सवभावतः
  8 आकाशं वायुर ऊष्मा च सनेहॊ यच चापि पार्थिवम
      एष पञ्च समाहारः शरीरम इति नैकधा
      जञानम ऊष्मा च वायुश च तरिविधः कर्मसंग्रहः
  9 इन्द्रियाणीन्द्रियार्थाश च सवभावश चेतना मनः
      पराणापानौ विकारश च धातवश चात्र निःसृताः
  10 शरवणं सपर्शनं जिह्वा दृष्टिर नासा तथैव च
     इन्द्रियाणीति पञ्चैते चित्तपूर्वंगमा गुणाः
 11 तत्र विज्ञानसंयुक्ता तरिविधा वेदना धरुवा
     सुखदुःखेति याम आहुर अदुःखेत्य असुखेति च
 12 शब्दः सपर्शश च रूपं च रसॊ गन्धश च मूर्त्य अथ
     एते हय आमरणात पञ्च सॊ गुणा जञानसिद्धये
 13 तेषु कर्म निसर्गश च सर्वतत्त्वार्थ निश्चयः
     तम आहुः परमं शुक्रं बुद्धिर इत्य अव्ययं महत
 14 इमं गुणसमाहारम आत्मभावेन पश्यतः
     असम्यग दर्शनैर दुःखम अनन्तं नॊपशाम्यति
 15 अनात्मेति च यद दृष्टं तेनाहं न ममेत्य अपि
     वर्तते किम अधिष्ठाना परसक्ता दुःखसंततिः
 16 तत्र सम्यङ मनॊ नाम तयागशास्त्रम अनुत्तमम
     शृणु यत तव मॊक्षाय भास्यमानं भविष्यति
 17 तयाग एव हि सर्वेषाम उक्तानाम अपि कर्मणाम
     नित्यं मिथ्या विनीतानां कलेशॊ दुःखावहॊ मतः
 18 दरव्यत्यागे तु कर्माणि भॊगत्यागे वरतान्य अपि
     सुखत्यागे तपॊयॊगः सर्वत्यागे समापना
 19 तस्य मार्गॊ ऽयम अद्वैधः सर्वत्यागस्य दर्शितः
     विप्रहानाय दुःखस्य दुर्गतिर हय अन्यथा भवेत
 20 पञ्च जञानेन्द्रियाण्य उक्त्वा मनः सस्थानि चेतसि
     मनः सस्थानि वक्ष्यामि पञ्च कर्मेन्द्रियाणि तु
 21 हस्तौ कर्मेन्द्रियं जञेयम अथ पादौ गतीन्द्रियम
     परजनानन्दयॊः शेफॊ विसर्गे पायुर इन्द्रियम
 22 वाक तु शब्दविशेषार्थं गतिं पञ्चान्वितां विदुः
     एवम एकादशैतानि बुद्ध्या तव अवसृजेन मनः
 23 कर्णौ शब्दश च चित्तं च तरयः शरवणसंग्रहे
     तथा सपर्शे तथारूपे तथैव रसगन्धयॊः
 24 एवं पञ्च तरिका हय एते गुणास तद उपलब्धये
     येन यस तरिविधॊ भावः पर्यायात समुपस्थितः
 25 सात्त्विकॊ राजसश चैव तामसश चैव ते तरयः
     तरिविधा वेदना येषु परसूता सर्वसाधना
 26 परहर्षः परीतिर आनन्दः सुखं संशान्त चित्तता
     अकुतश चित कुतश चिद वा चित्ततः सात्त्विकॊ गुणः
 27 अतुष्टिः परितापश च शॊकॊ लॊभस तथाक्षमा
     लिङ्गानि रजसस तानि दृश्यन्ते हेत्वहेतुतः
 28 अविवेकस तथा मॊहः परमादः सवप्नतन्द्रिता
     कथं चिद अपि वर्तन्ते विविधास तामसा गुणाः
 29 तत्र यत परीतिसंयुक्तं काये मनसि वा भवेत
     वर्तते सात्त्विकॊ भाव इत्य अपेक्षेत तत तथा
 30 यत तु संतापसंयुक्तम अप्रीतिकरम आत्मनः
     परवृत्तं रज इत्य एव ततस तद अभिचिन्तयेत
 31 अथ यन मॊहसंयुक्तं काये मनसि वा भवेत
     अप्रतर्क्यम अविज्ञेयं तमस तद उपधारयेत
 32 तद धि शरॊत्राश्रयं भूतं शब्दः शरॊत्रं समाश्रितः
     नॊभयं शब्दविज्ञाने विज्ञानस्येतरस्य वा
 33 एवं तवक चक्षुषी जिह्वा नासिका चैव पञ्चमी
     सपर्शे रूपे रसे गन्धे तानि चेतॊ मनश च तत
 34 सवकर्म युगपद भावॊ दशस्व एतेषु तिष्ठति
     चित्तम एकादशं विद्धि बुद्धिर दवादशमी भवेत
 35 तेषाम अयुगपद भावे उच्छेदॊ नास्ति तामसः
     आस्थितॊ युगपद भावे वयवहारः स लौकिकः
 36 इन्द्रियाण्य अवसृज्यापि दृष्ट्वा पूर्वं शरुतागमम
     चिन्तयन नानुपर्येति तरिभिर एवान्वितॊ गुणैः
 37 यत तमॊपहतं चित्तम आशु संचारम अध्रुवम
     करॊत्य उपरमं काले तद आहुस तामसं सुखम
 38 यद यद आगमसंयुक्तं न कृत्स्नम उपशाम्यति
     अथ तत्राप्य उपादत्ते तमॊ वयक्तम इवानृतम
 39 एवम एष परसंख्यातः सवकर्म परत्ययी गुणः
     कथं चिद वर्तते सम्यक केषां चिद वा न वर्तते
 40 एवम आहुः समाहारं कषेत्रम अध्यात्मचिन्तकाः
     सथितॊ मनसि यॊ भावः स वै कषेत्रज्ञ उच्यते
 41 एवं सति क उच्छेदः शाश्वतॊ वाकथं भवेत
     सवभावाद वर्तमानेषु सर्वभूतेषु हेतुतः
 42 यथार्णव गता नद्यॊ वयक्तीर जहति नाम च
     न च सवतां नियच्छन्ति तादृशः सत्त्वसंक्षयः
 43 एवं सति कुतः संज्ञा परेत्य भावे पुनर भवेत
     परति संमिश्रिते जीवे गृह्यमाणे च मध्यतः
 44 इमां तु यॊ वेद विमॊक्षबुद्धिम; आत्मानम अन्विच्छति चाप्रमत्तः
     न लिप्यते कर्मफलैर अनिष्टैः; पत्त्रं बिसस्येव जलेन सिक्तम
 45 दृधैर्श च पाशैर बहुभिर विमुक्तः; परजा निमित्तैर अपि दैवतैश च
     यदा हय असौ सुखदुःखे जहाति; मुक्तस तदाग्र्यां गतिम एत्य अलिङ्गः
     शरुतिप्रमानागम मङ्गलैश च; शेते जरामृत्युभयाद अतीतः
 46 कषीणे च पुण्ये विगते च पापे; ततॊ निमित्ते च फले विनस्ते
     अलेपम आकाशम अलिङ्गम एवम; आस्थाय पश्यन्ति महद धयसक्ताः
 47 यथॊर्ण नाभिः परिवर्तमानस; तन्तु कषये तिष्ठति पात्यमानः
     तथा विमुक्तः परजहाति दुःखं; विध्वंसते लॊष्ट इवाद्रिम अर्च्छन
 48 यथा रुरुः शृङ्गम अथॊ पुराणं; हित्वा तवचं वाप्य उरगॊ यथावत
     विहाय गच्छत्य अनवेक्षमाणस; तथा विमुक्तॊ विजहाति दुःखम
 49 दरुमं यथा वाप्य उदके पतन्तम; उत्सृज्य पक्षी परपतत्य असक्तः
     तथा हय असौ सुखदुःखे विहाय; मुक्तः परार्ध्यां गतिम एत्य अलिङ्गः
 50 अपि च भवति मैथिलेन गीतं; नरगम उपाहितम अग्निनाभिवीक्ष्य
     न खलु मम तुषॊ ऽपि दह्यते ऽतर; सवयम इदम आह किल सम भूमिपालः
 51 इदम अमृतपदं विदेहराजः; सवयम इह पञ्चशिखेन भास्यमानः
     निखिलम अभिसमीक्ष्य निश्चितार्थं; परमसुखी विजहार वीतशॊकः
 52 इमं हि यः पथति विमॊक्षनिश्चयं; न हीयते सततम अवेक्षते तथा
     उपद्रवान नानुभवत्य अदुःखितः; परमुच्यते कपिलम इवैत्य मैथिलः
  1 [bhī]
      janako janadevas tu jñāpitaḥ paramarṣiṇā
      punar evānupapraccha sāmprayāye bhavābhavau
  2 bhagavan yad idaṃ pretya saṃjñā bhavati kasya cit
      evaṃ sati kim ajñānaṃ jñānaṃ vā kiṃ kariṣyati
  3 sarvam uccheda niṣṭhaṃ syāt paśya caitad dvijottama
      apramattaḥ pramatto vā kiṃ viśeṣaṃ kariṣyati
  4 asaṃsargo hi bhūteṣu saṃsargo vā vināśiṣu
      kasmai kriyeta kalpena niścayaḥ ko 'tra tattvataḥ
  5 tamasā hi praticchannaṃ vibhrāntam iva cāturam
      punaḥ praśamayan vākyaiḥ kaviḥ pañcaśikho 'bravīt
  6 uccheda niṣṭhā nehāsti bhāvaniṣṭhā na vidyate
      ayaṃ hy api samāhāraḥ śarīrendriya cetasām
      vartate pṛthag anyonyam apy apāśritya karmasu
  7 dhātavaḥ pañcaśākho 'yaṃ khaṃ vāyur jyotir ambubhūḥ
      te svabhāvena tiṣṭhanti viyujyante svabhāvataḥ
  8 ākāśaṃ vāyur ūṣmā ca sneho yac cāpi pārthivam
      eṣa pañca samāhāraḥ śarīram iti naikadhā
      jñānam ūṣmā ca vāyuś ca trividhaḥ karmasaṃgrahaḥ
  9 indriyāṇīndriyārthāś ca svabhāvaś cetanā manaḥ
      prāṇāpānau vikāraś ca dhātavaś cātra niḥsṛtāḥ
  10 śravaṇaṃ sparśanaṃ jihvā dṛṣṭir nāsā tathaiva ca
     indriyāṇīti pañcaite cittapūrvaṃgamā guṇāḥ
 11 tatra vijñānasaṃyuktā trividhā vedanā dhruvā
     sukhaduḥkheti yām āhur aduḥkhety asukheti ca
 12 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca mūrty atha
     ete hy āmaraṇāt pañca so guṇā jñānasiddhaye
 13 teṣu karma nisargaś ca sarvatattvārtha niścayaḥ
     tam āhuḥ paramaṃ śukraṃ buddhir ity avyayaṃ mahat
 14 imaṃ guṇasamāhāram ātmabhāvena paśyataḥ
     asamyag darśanair duḥkham anantaṃ nopaśāmyati
 15 anātmeti ca yad dṛṣṭaṃ tenāhaṃ na mamety api
     vartate kim adhiṣṭhānā prasaktā duḥkhasaṃtatiḥ
 16 tatra samyaṅ mano nāma tyāgaśāstram anuttamam
     śṛṇu yat tava mokṣāya bhāsyamānaṃ bhaviṣyati
 17 tyāga eva hi sarveṣām uktānām api karmaṇām
     nityaṃ mithyā vinītānāṃ kleśo duḥkhāvaho mataḥ
 18 dravyatyāge tu karmāṇi bhogatyāge vratāny api
     sukhatyāge tapoyogaḥ sarvatyāge samāpanā
 19 tasya mārgo 'yam advaidhaḥ sarvatyāgasya darśitaḥ
     viprahānāya duḥkhasya durgatir hy anyathā bhavet
 20 pañca jñānendriyāṇy uktvā manaḥ sasthāni cetasi
     manaḥ sasthāni vakṣyāmi pañca karmendriyāṇi tu
 21 hastau karmendriyaṃ jñeyam atha pādau gatīndriyam
     prajanānandayoḥ śepho visarge pāyur indriyam
 22 vāk tu śabdaviśeṣārthaṃ gatiṃ pañcānvitāṃ viduḥ
     evam ekādaśaitāni buddhyā tv avasṛjen manaḥ
 23 karṇau śabdaś ca cittaṃ ca trayaḥ śravaṇasaṃgrahe
     tathā sparśe tathārūpe tathaiva rasagandhayoḥ
 24 evaṃ pañca trikā hy ete guṇās tad upalabdhaye
     yena yas trividho bhāvaḥ paryāyāt samupasthitaḥ
 25 sāttviko rājasaś caiva tāmasaś caiva te trayaḥ
     trividhā vedanā yeṣu prasūtā sarvasādhanā
 26 praharṣaḥ prītir ānandaḥ sukhaṃ saṃśānta cittatā
     akutaś cit kutaś cid vā cittataḥ sāttviko guṇaḥ
 27 atuṣṭiḥ paritāpaś ca śoko lobhas tathākṣamā
     liṅgāni rajasas tāni dṛśyante hetvahetutaḥ
 28 avivekas tathā mohaḥ pramādaḥ svapnatandritā
     kathaṃ cid api vartante vividhās tāmasā guṇāḥ
 29 tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet
     vartate sāttviko bhāva ity apekṣeta tat tathā
 30 yat tu saṃtāpasaṃyuktam aprītikaram ātmanaḥ
     pravṛttaṃ raja ity eva tatas tad abhicintayet
 31 atha yan mohasaṃyuktaṃ kāye manasi vā bhavet
     apratarkyam avijñeyaṃ tamas tad upadhārayet
 32 tad dhi śrotrāśrayaṃ bhūtaṃ śabdaḥ śrotraṃ samāśritaḥ
     nobhayaṃ śabdavijñāne vijñānasyetarasya vā
 33 evaṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī
     sparśe rūpe rase gandhe tāni ceto manaś ca tat
 34 svakarma yugapad bhāvo daśasv eteṣu tiṣṭhati
     cittam ekādaśaṃ viddhi buddhir dvādaśamī bhavet
 35 teṣām ayugapad bhāve ucchedo nāsti tāmasaḥ
     āsthito yugapad bhāve vyavahāraḥ sa laukikaḥ
 36 indriyāṇy avasṛjyāpi dṛṣṭvā pūrvaṃ śrutāgamam
     cintayan nānuparyeti tribhir evānvito guṇaiḥ
 37 yat tamopahataṃ cittam āśu saṃcāram adhruvam
     karoty uparamaṃ kāle tad āhus tāmasaṃ sukham
 38 yad yad āgamasaṃyuktaṃ na kṛtsnam upaśāmyati
     atha tatrāpy upādatte tamo vyaktam ivānṛtam
 39 evam eṣa prasaṃkhyātaḥ svakarma pratyayī guṇaḥ
     kathaṃ cid vartate samyak keṣāṃ cid vā na vartate
 40 evam āhuḥ samāhāraṃ kṣetram adhyātmacintakāḥ
     sthito manasi yo bhāvaḥ sa vai kṣetrajña ucyate
 41 evaṃ sati ka ucchedaḥ śāśvato vākathaṃ bhavet
     svabhāvād vartamāneṣu sarvabhūteṣu hetutaḥ
 42 yathārṇava gatā nadyo vyaktīr jahati nāma ca
     na ca svatāṃ niyacchanti tādṛśaḥ sattvasaṃkṣayaḥ
 43 evaṃ sati kutaḥ saṃjñā pretya bhāve punar bhavet
     prati saṃmiśrite jīve gṛhyamāṇe ca madhyataḥ
 44 imāṃ tu yo veda vimokṣabuddhim; ātmānam anvicchati cāpramattaḥ
     na lipyate karmaphalair aniṣṭaiḥ; pattraṃ bisasyeva jalena siktam
 45 dṛdhairś ca pāśair bahubhir vimuktaḥ; prajā nimittair api daivataiś ca
     yadā hy asau sukhaduḥkhe jahāti; muktas tadāgryāṃ gatim ety aliṅgaḥ
     śrutipramānāgama maṅgalaiś ca; śete jarāmṛtyubhayād atītaḥ
 46 kṣīṇe ca puṇye vigate ca pāpe; tato nimitte ca phale vinaste
     alepam ākāśam aliṅgam evam; āsthāya paśyanti mahad dhyasaktāḥ
 47 yathorṇa nābhiḥ parivartamānas; tantu kṣaye tiṣṭhati pātyamānaḥ
     tathā vimuktaḥ prajahāti duḥkhaṃ; vidhvaṃsate loṣṭa ivādrim arcchan
 48 yathā ruruḥ śṛṅgam atho purāṇaṃ; hitvā tvacaṃ vāpy urago yathāvat
     vihāya gacchaty anavekṣamāṇas; tathā vimukto vijahāti duḥkham
 49 drumaṃ yathā vāpy udake patantam; utsṛjya pakṣī prapataty asaktaḥ
     tathā hy asau sukhaduḥkhe vihāya; muktaḥ parārdhyāṃ gatim ety aliṅgaḥ
 50 api ca bhavati maithilena gītaṃ; naragam upāhitam agninābhivīkṣya
     na khalu mama tuṣo 'pi dahyate 'tra; svayam idam āha kila sma bhūmipālaḥ
 51 idam amṛtapadaṃ videharājaḥ; svayam iha pañcaśikhena bhāsyamānaḥ
     nikhilam abhisamīkṣya niścitārthaṃ; paramasukhī vijahāra vītaśokaḥ
 52 imaṃ hi yaḥ pathati vimokṣaniścayaṃ; na hīyate satatam avekṣate tathā
     upadravān nānubhavaty aduḥkhitaḥ; pramucyate kapilam ivaitya maithilaḥ


Next: Chapter 213