Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 210

  1 [गुरु]
      न स वेद परं धर्मं यॊ न वेद चतुष्टयम
      वयक्ताव्यक्ते च यत तत्त्वं संप्राप्तं परमर्षिणा
  2 वयक्तं मृत्युमुखं विद्याद अव्यक्तम अमृतं पदम
      परवृत्ति लक्षणं धर्मम ऋषिर नारायणॊ ऽबरवीत
  3 अत्रैवावस्थितं सर्वं तरैलॊक्यं सचराचरम
      निवृत्ति लक्षणं धर्मम अव्यक्तं बरह्म शाश्वतम
  4 परवृत्ति लक्षणं धर्मं परजापतिर अथाब्रवीत
      परवृत्तिः पुनर आवृत्तिर निवृत्तिः परमा गतिः
  5 तां गतिं परमाम एति निवृत्ति परमॊ मुनिः
      जञानतत्त्वपरॊ नित्यं शुभाशुभनिदर्शकः
  6 तद एवम एतौ विज्ञेयाव अव्यक्तपुरुषाव उभौ
      अव्यक्तपुरुषाभ्यां तु यत सयाद अन्यन महत्तरम
  7 तं विशेषम अवेक्षेत विशेषेण विचक्षणः
      अनाद्य अन्ताव उभाव एताव अलिङ्गौ चाप्य उभाव अपि
  8 उभौ नित्यौ सूक्ष्मतरौ महद भयश च महत्तरौ
      सामान्यम एतद उभयॊर एवं हय अन्यद विशेषणम
  9 परकृत्या सर्ग धर्मिण्या तथा तरिविध सत्त्वया
      विपरीतम अतॊ विद्यात कषेत्रज्ञस्य च लक्षणम
  10 परकृतेश च विकाराणां दरष्टारम अगुणान्वितम
     अग्राह्यौ पुरुषाव एताव अलिङ्गत्वद असंहितौ
 11 संयॊगलक्षणॊत्पत्तिः कर्मजा गृह्यते यया
     करणैः कर्म निर्वृत्तैः कर्ता यद यद विचेष्टते
     कीर्त्यते शब्दसंज्ञाभिः कॊ ऽहम एषॊ ऽपय असाव इति
 12 उष्णीसवान यथा वस्त्रैस तरिभिर भवति संवृतः
     संवृतॊ ऽयं तथा देही सत्त्वराजस तामसैः
 13 तस्माच चतुष्टयं वेद्यम एतैर हेतुभिर आचितम
     यथा संज्ञॊ हय अयं सम्यग अन्तकाले न मुह्यति
 14 शरियं दिव्याम अभिप्रेप्सुर बरह्म वाङ्मनसा शुचिः
     शारीरैर नियमैर उग्रैश चरेन निष्कल्मषं तपः
 15 तरैलॊक्यं तपसा वयाप्तम अन्तर्भूतेन भास्वता
     सूर्यश च चन्द्रमाश चैव भासतस तपसा दिवि
 16 परतापस तपसॊ जञानं लॊके संशब्दितं तपः
     रजस तमॊ घनं यत कर्म तपसस तत सवलक्षणम
 17 बरह्मचर्यम अहिंसा च शारीरं तप उच्यते
     वाङ्मनॊ नियमः साम्यं मानसं तप उच्यते
 18 विधिज्ञेभ्यॊ दविजातिभ्यॊ गराह्यम अन्नं विशिष्यते
     आहारनियमेनास्य पाप्मा नश्यति राजसः
 19 वैमनस्यं च विषये यान्त्य अस्य कवरणानि च
     तस्मात तन्मात्रम आदद्याद यावद अत्र परयॊजनम
 20 अन्तकाले वयॊत्कर्षाच छनैः कुर्याद अनातुरः
     एवं युक्तेन मनसा जञानं तद उपपद्यते
 21 रजसा चाप्य अयं देही देहवाञ शब्दवच चरेत
     कार्यैर अव्याहत मतिर वैराग्यात परकृतौ सथितः
     आ देहाद अप्रमादाच च देहान्ताद विप्रमुच्यते
 22 हेतुयुक्तः सदॊत्सर्गॊ भूतानां परलयस तथा
     परप्रत्यय सर्गे तु नियतं नातिवर्तते
 23 भवान्त परभव परज्ञा आसते ये विपर्ययम
     धृत्या देहान धारयन्तॊ बुद्धिसंक्षिप्त मानसाः
     सथानेभ्यॊ धवंसमानाश च सूक्ष्मत्वात तान उपासते
 24 यथागमं च तत सर्वं बुद्ध्या तन नैव बुध्यते
     देहान्तं कश चिद अन्स्वास्ते भावितात्मा निराश्रयः
     युक्तॊ धारणया कश चित सत्तां के चिद उपासते
 25 अभ्यस्यन्ति परं देवं विद्युत संशब्दिताक्षरम
     अन्तकाले हय उपासन्नास तपसा दग्धकिल्बिषाः
 26 सर्व एते महात्मानॊ गच्छन्ति परमां गतिम
     सूक्ष्मं विशेषणं तेषाम अवेक्षेच छास्त्र चक्षुषा
 27 देहं तु परमं विद्याद विमुक्तम अपरिग्रहम
     अन्तरिक्षाद अन्यतरं धारणासक्तमानसम
 28 मर्त्यलॊकाद विमुच्यन्ते विद्या संयुक्त मानसाः
     बरह्मभूता विरजसस ततॊ यान्ति परां गतिम
 29 कसाय वर्जितं जञानं येषाम उत्पद्यते ऽचलम
     ते यान्ति परमाँल लॊकान विशुध्यन्तॊ यथाबलम
 30 भगवन्तम अजं दिव्यं विष्णुम अव्यक्तसंज्ञितम
     भावेन यान्ति शुद्धा ये जञानतृप्ता निराशिषः
 31 जञात्वात्मस्थं हरिं चैव निवर्तन्ते न ते ऽवययाः
     पराप्य तत्परमं सथानं मॊदन्ते ऽकषरम अव्ययम
 32 एतावद एतद विज्ञानम एतद अस्ति च नास्ति च
     तृष्णा बद्धं जगत सर्वं चक्रवत परिवर्तते
 33 बिस तन्तुर यथैवायम अन्तस्थः सर्वतॊ बिसे
     तृष्णा तन्तुर अनाद्य अन्तस तथा देहगतः सदा
 34 सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः
     तद्वत संसारसूत्रं हि तृष्णा सूच्या निबध्यते
 35 विकारं परकृतिं चैव पुरुषं च सनातनम
     यॊ यथावद विजानाति स वितृन्सॊ विमुच्यते
 36 परकाशं भगवान एतद ऋषिर नारायणॊ ऽमृतम
     भूतानाम अनुकम्पार्थं जगाद जगतॊ हितम
  1 [guru]
      na sa veda paraṃ dharmaṃ yo na veda catuṣṭayam
      vyaktāvyakte ca yat tattvaṃ saṃprāptaṃ paramarṣiṇā
  2 vyaktaṃ mṛtyumukhaṃ vidyād avyaktam amṛtaṃ padam
      pravṛtti lakṣaṇaṃ dharmam ṛṣir nārāyaṇo 'bravīt
  3 atraivāvasthitaṃ sarvaṃ trailokyaṃ sacarācaram
      nivṛtti lakṣaṇaṃ dharmam avyaktaṃ brahma śāśvatam
  4 pravṛtti lakṣaṇaṃ dharmaṃ prajāpatir athābravīt
      pravṛttiḥ punar āvṛttir nivṛttiḥ paramā gatiḥ
  5 tāṃ gatiṃ paramām eti nivṛtti paramo muniḥ
      jñānatattvaparo nityaṃ śubhāśubhanidarśakaḥ
  6 tad evam etau vijñeyāv avyaktapuruṣāv ubhau
      avyaktapuruṣābhyāṃ tu yat syād anyan mahattaram
  7 taṃ viśeṣam avekṣeta viśeṣeṇa vicakṣaṇaḥ
      anādy antāv ubhāv etāv aliṅgau cāpy ubhāv api
  8 ubhau nityau sūkṣmatarau mahad bhyaś ca mahattarau
      sāmānyam etad ubhayor evaṃ hy anyad viśeṣaṇam
  9 prakṛtyā sarga dharmiṇyā tathā trividha sattvayā
      viparītam ato vidyāt kṣetrajñasya ca lakṣaṇam
  10 prakṛteś ca vikārāṇāṃ draṣṭāram aguṇānvitam
     agrāhyau puruṣāv etāv aliṅgatvad asaṃhitau
 11 saṃyogalakṣaṇotpattiḥ karmajā gṛhyate yayā
     karaṇaiḥ karma nirvṛttaiḥ kartā yad yad viceṣṭate
     kīrtyate śabdasaṃjñābhiḥ ko 'ham eṣo 'py asāv iti
 12 uṣṇīsavān yathā vastrais tribhir bhavati saṃvṛtaḥ
     saṃvṛto 'yaṃ tathā dehī sattvarājasa tāmasaiḥ
 13 tasmāc catuṣṭayaṃ vedyam etair hetubhir ācitam
     yathā saṃjño hy ayaṃ samyag antakāle na muhyati
 14 śriyaṃ divyām abhiprepsur brahma vāṅmanasā śuciḥ
     śārīrair niyamair ugraiś caren niṣkalmaṣaṃ tapaḥ
 15 trailokyaṃ tapasā vyāptam antarbhūtena bhāsvatā
     sūryaś ca candramāś caiva bhāsatas tapasā divi
 16 pratāpas tapaso jñānaṃ loke saṃśabditaṃ tapaḥ
     rajas tamo ghnaṃ yat karma tapasas tat svalakṣaṇam
 17 brahmacaryam ahiṃsā ca śārīraṃ tapa ucyate
     vāṅmano niyamaḥ sāmyaṃ mānasaṃ tapa ucyate
 18 vidhijñebhyo dvijātibhyo grāhyam annaṃ viśiṣyate
     āhāraniyamenāsya pāpmā naśyati rājasaḥ
 19 vaimanasyaṃ ca viṣaye yānty asya kvaraṇāni ca
     tasmāt tanmātram ādadyād yāvad atra prayojanam
 20 antakāle vayotkarṣāc chanaiḥ kuryād anāturaḥ
     evaṃ yuktena manasā jñānaṃ tad upapadyate
 21 rajasā cāpy ayaṃ dehī dehavāñ śabdavac caret
     kāryair avyāhata matir vairāgyāt prakṛtau sthitaḥ
     ā dehād apramādāc ca dehāntād vipramucyate
 22 hetuyuktaḥ sadotsargo bhūtānāṃ pralayas tathā
     parapratyaya sarge tu niyataṃ nātivartate
 23 bhavānta prabhava prajñā āsate ye viparyayam
     dhṛtyā dehān dhārayanto buddhisaṃkṣipta mānasāḥ
     sthānebhyo dhvaṃsamānāś ca sūkṣmatvāt tān upāsate
 24 yathāgamaṃ ca tat sarvaṃ buddhyā tan naiva budhyate
     dehāntaṃ kaś cid ansvāste bhāvitātmā nirāśrayaḥ
     yukto dhāraṇayā kaś cit sattāṃ ke cid upāsate
 25 abhyasyanti paraṃ devaṃ vidyut saṃśabditākṣaram
     antakāle hy upāsannās tapasā dagdhakilbiṣāḥ
 26 sarva ete mahātmāno gacchanti paramāṃ gatim
     sūkṣmaṃ viśeṣaṇaṃ teṣām avekṣec chāstra cakṣuṣā
 27 dehaṃ tu paramaṃ vidyād vimuktam aparigraham
     antarikṣād anyataraṃ dhāraṇāsaktamānasam
 28 martyalokād vimucyante vidyā saṃyukta mānasāḥ
     brahmabhūtā virajasas tato yānti parāṃ gatim
 29 kasāya varjitaṃ jñānaṃ yeṣām utpadyate 'calam
     te yānti paramāṁl lokān viśudhyanto yathābalam
 30 bhagavantam ajaṃ divyaṃ viṣṇum avyaktasaṃjñitam
     bhāvena yānti śuddhā ye jñānatṛptā nirāśiṣaḥ
 31 jñātvātmasthaṃ hariṃ caiva nivartante na te 'vyayāḥ
     prāpya tatparamaṃ sthānaṃ modante 'kṣaram avyayam
 32 etāvad etad vijñānam etad asti ca nāsti ca
     tṛṣṇā baddhaṃ jagat sarvaṃ cakravat parivartate
 33 bisa tantur yathaivāyam antasthaḥ sarvato bise
     tṛṣṇā tantur anādy antas tathā dehagataḥ sadā
 34 sūcyā sūtraṃ yathā vastre saṃsārayati vāyakaḥ
     tadvat saṃsārasūtraṃ hi tṛṣṇā sūcyā nibadhyate
 35 vikāraṃ prakṛtiṃ caiva puruṣaṃ ca sanātanam
     yo yathāvad vijānāti sa vitṛnso vimucyate
 36 prakāśaṃ bhagavān etad ṛṣir nārāyaṇo 'mṛtam
     bhūtānām anukampārthaṃ jagāda jagato hitam


Next: Chapter 211