Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 195

  1 [मनु]
      अक्षरात खं ततॊ वायुर वायॊर जयॊतिस ततॊ जलम
      जलात परसूता जगती जगत्यां जायते जगत
  2 इमे शरीरैर जलम एव गत्वा; जलाच च तेजः पवनॊ ऽनतरिक्षम
      खाद वै निवर्तन्ति नभाविनस ते; ये भाविनस ते परम आप्नुवन्ति
  3 नॊष्णं न शीतं मृदु नापि तीक्ष्णं; नाम्लं कसायं मधुरं न तिक्तम
      न शब्दवन नापि च गन्धवत तन; न रूपवत तत्परमस्वभावम
  4 सपर्शं तनुर वेद रसं तु जिह्वा; घराणं च गन्धाञ शरवणे च शब्दान
      रूपाणि चक्षुर न च तत्परं यद; गृह्णन्त्य अनध्यात्मविदॊ मनुष्याः
  5 निवर्तयित्वा रसनं रसेभ्यॊ; घराणं च गन्धाच छरवणे च शब्दात
      सपर्शात तनुं रूपगुणात तु चक्षुस; ततः परं पश्यति सवं सवभावम
  6 य ओद गृहीत्वा हि करॊति यच च; यस्मिंश च ताम आरभते परवृत्तिम
      यस्मिंश च यद येन च यश च कर्ता; तत कारणं तं समुपायम आहुः
  7 यच चाभिभूः साधकं वयापकं च; यन मन्त्रवच छंस्यते चैव लॊके
      यः सर्वहेतुः परमार्थकारी; तत कारणं कार्यम अतॊ यद अन्यत
  8 यथा च कश चित सुकृतैर मनुष्यः; शुभाशुभं पराप्नुते ऽथाविरॊधात
      एवं शरीरेषु शुभाशुभेषु; सवकर्मजैर जञानम इदं निबद्धम
  9 यथा परदीपः पुरतः परदीप्तः; परकाशम अन्यस्य करॊति दीप्यन
      तथेह पञ्चेन्द्रिय दीपवृक्षा; जञानप्रदीप्ताः परवन्त एव
  10 यथा हि राज्ञॊ बहवॊ हय अमात्याः; पृथक परमानं परवदन्ति युक्ताः
     तद्वच छरीरेषु भवन्ति पञ्च; जञानैक देशः परमः स तेभ्यः
 11 यथार्चिषॊ ऽगनेः पवनस्य वेगा; मरीचयॊ ऽरकस्य नदीषु चापः
     गच्छन्ति चायान्ति च तन्यमानास; तद्वच छरीराणि शरीरिणां तु
 12 यथा च कश चित परशुं गृहीत्वा; धूमं न पश्येज जवलनं च काष्ठे
     तद्वच छरीरॊदर पानि पादं; छित्त्वा न पश्यन्ति ततॊ यद अन्यत
 13 तान्य एव काष्ठानि यथा विमथ्य; धूमं च पश्येज जवलनं च यॊगात
     तद्वत सुबुद्धिः समम इन्द्रियत्वाद; बुधः परं पश्यति सवं सवभावम
 14 यथात्मनॊ ऽङगं पतितं पृथिव्यां; सवप्नान्तरे पश्यति चात्मनॊ ऽनयत
     शरॊत्रादि युक्तः सुमनाः सुबुद्धिर; लिङ्गात तथा गच्छति लिङ्गम अन्यत
 15 उत्पत्तिवृद्धिक्षयसंनिपातैर; न युज्यते ऽसौ परमः शरीरी
     अनेन लिङ्गन तु लिङ्गम अन्यद; गच्छत्य अदृष्टः परतिसंधि यॊगात
 16 न चक्षुषा पश्यति रूपम आत्मनॊ; न चापि संस्पर्शम उपैत किं चित
     न चापि तैः साधयते ऽथ कार्यं; ते तं न पश्यन्ति सपश्यते तान
 17 यथा परदीपे जवलतॊ ऽनलस्य; संतापजं रूपम उपैति किं चित
     न चान्तरं रूपगुणं बिभर्ति; तथैव तद दृश्यते रूपम अस्य
 18 यथा मनुष्यः परिमुच्य कायम; अदृश्यम अन्यद विशते शरीरम
     विजृज्य भूतेषु महत्सु देहं; तदाश्रयं चैव बिभर्ति रूपम
 19 खं वायुम अग्निं सलिलं तथॊर्वीं; समन्ततॊ ऽभयाविशते शरीरी
     नानाश्रयाः कर्मसु वर्तमानाः; शरॊत्रादयः पञ्च गुणाञ शरयन्ते
 20 शरॊत्रं खतॊ घराणम अथॊ पृथिव्यास; तेजॊमयं रूपम अथॊ विपाकः
     जलाश्रयः सवेद उक्तॊ रसश च; वाय्वात्मकः सपर्शकृतॊ गुणश च
 21 महत्सु भूतेषु वसन्ति पञ्च; पञ्चेन्द्रियार्थाश च तथेन्द्रियेषु
     सर्वाणि चैतानि मनॊऽनुगानि; बुद्धिं मनॊ ऽनवेति मनः सवभावम
 22 शुभाशुभं कर्मकृतं यद अस्य; तद एव परत्याददते सवदेहे
     मनॊ ऽनुवर्तन्ति परावराणि; जलौकसः सरॊत इवानुकूलम
 23 चलं यथादृष्टिपथं परैति; सूक्ष्मं महद रूपम इवाभिपाति
     सवरूपम आलॊचयते च रूपं; परं तथा बुधि पथं परैति
  1 [manu]
      akṣarāt khaṃ tato vāyur vāyor jyotis tato jalam
      jalāt prasūtā jagatī jagatyāṃ jāyate jagat
  2 ime śarīrair jalam eva gatvā; jalāc ca tejaḥ pavano 'ntarikṣam
      khād vai nivartanti nabhāvinas te; ye bhāvinas te param āpnuvanti
  3 noṣṇaṃ na śītaṃ mṛdu nāpi tīkṣṇaṃ; nāmlaṃ kasāyaṃ madhuraṃ na tiktam
      na śabdavan nāpi ca gandhavat tan; na rūpavat tatparamasvabhāvam
  4 sparśaṃ tanur veda rasaṃ tu jihvā; ghrāṇaṃ ca gandhāñ śravaṇe ca śabdān
      rūpāṇi cakṣur na ca tatparaṃ yad; gṛhṇanty anadhyātmavido manuṣyāḥ
  5 nivartayitvā rasanaṃ rasebhyo; ghrāṇaṃ ca gandhāc chravaṇe ca śabdāt
      sparśāt tanuṃ rūpaguṇāt tu cakṣus; tataḥ paraṃ paśyati svaṃ svabhāvam
  6 ya od gṛhītvā hi karoti yac ca; yasmiṃś ca tām ārabhate pravṛttim
      yasmiṃś ca yad yena ca yaś ca kartā; tat kāraṇaṃ taṃ samupāyam āhuḥ
  7 yac cābhibhūḥ sādhakaṃ vyāpakaṃ ca; yan mantravac chaṃsyate caiva loke
      yaḥ sarvahetuḥ paramārthakārī; tat kāraṇaṃ kāryam ato yad anyat
  8 yathā ca kaś cit sukṛtair manuṣyaḥ; śubhāśubhaṃ prāpnute 'thāvirodhāt
      evaṃ śarīreṣu śubhāśubheṣu; svakarmajair jñānam idaṃ nibaddham
  9 yathā pradīpaḥ purataḥ pradīptaḥ; prakāśam anyasya karoti dīpyan
      tatheha pañcendriya dīpavṛkṣā; jñānapradīptāḥ paravanta eva
  10 yathā hi rājño bahavo hy amātyāḥ; pṛthak pramānaṃ pravadanti yuktāḥ
     tadvac charīreṣu bhavanti pañca; jñānaika deśaḥ paramaḥ sa tebhyaḥ
 11 yathārciṣo 'gneḥ pavanasya vegā; marīcayo 'rkasya nadīṣu cāpaḥ
     gacchanti cāyānti ca tanyamānās; tadvac charīrāṇi śarīriṇāṃ tu
 12 yathā ca kaś cit paraśuṃ gṛhītvā; dhūmaṃ na paśyej jvalanaṃ ca kāṣṭhe
     tadvac charīrodara pāni pādaṃ; chittvā na paśyanti tato yad anyat
 13 tāny eva kāṣṭhāni yathā vimathya; dhūmaṃ ca paśyej jvalanaṃ ca yogāt
     tadvat subuddhiḥ samam indriyatvād; budhaḥ paraṃ paśyati svaṃ svabhāvam
 14 yathātmano 'ṅgaṃ patitaṃ pṛthivyāṃ; svapnāntare paśyati cātmano 'nyat
     śrotrādi yuktaḥ sumanāḥ subuddhir; liṅgāt tathā gacchati liṅgam anyat
 15 utpattivṛddhikṣayasaṃnipātair; na yujyate 'sau paramaḥ śarīrī
     anena liṅgana tu liṅgam anyad; gacchaty adṛṣṭaḥ pratisaṃdhi yogāt
 16 na cakṣuṣā paśyati rūpam ātmano; na cāpi saṃsparśam upait kiṃ cit
     na cāpi taiḥ sādhayate 'tha kāryaṃ; te taṃ na paśyanti sapaśyate tān
 17 yathā pradīpe jvalato 'nalasya; saṃtāpajaṃ rūpam upaiti kiṃ cit
     na cāntaraṃ rūpaguṇaṃ bibharti; tathaiva tad dṛśyate rūpam asya
 18 yathā manuṣyaḥ parimucya kāyam; adṛśyam anyad viśate śarīram
     vijṛjya bhūteṣu mahatsu dehaṃ; tadāśrayaṃ caiva bibharti rūpam
 19 khaṃ vāyum agniṃ salilaṃ tathorvīṃ; samantato 'bhyāviśate śarīrī
     nānāśrayāḥ karmasu vartamānāḥ; śrotrādayaḥ pañca guṇāñ śrayante
 20 śrotraṃ khato ghrāṇam atho pṛthivyās; tejomayaṃ rūpam atho vipākaḥ
     jalāśrayaḥ sveda ukto rasaś ca; vāyvātmakaḥ sparśakṛto guṇaś ca
 21 mahatsu bhūteṣu vasanti pañca; pañcendriyārthāś ca tathendriyeṣu
     sarvāṇi caitāni mano'nugāni; buddhiṃ mano 'nveti manaḥ svabhāvam
 22 śubhāśubhaṃ karmakṛtaṃ yad asya; tad eva pratyādadate svadehe
     mano 'nuvartanti parāvarāṇi; jalaukasaḥ srota ivānukūlam
 23 calaṃ yathādṛṣṭipathaṃ paraiti; sūkṣmaṃ mahad rūpam ivābhipāti
     svarūpam ālocayate ca rūpaṃ; paraṃ tathā budhi pathaṃ paraiti


Next: Chapter 196