Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 193

  1 [य]
      किम उत्तरं तदा तौ सम चक्रतुस तेन भासिते
      बराह्मणॊ वाथ वा राजा तन मे बरूहि पितामह
  2 अथ वा तौ गतौ तत्र यद एतत कीर्तितं तवया
      संवादॊ वा तयॊः कॊ ऽभूत किं वा तौ तत्र चक्रतुः
  3 [भी]
      तथेत्य एवं परतिश्रुत्य धर्मं संपूज्य चाभिभॊ
      यमं कालं च मृत्युं च सवर्गं संपूज्य चार्हतः
  4 पूर्वं ये चापरे तत्र समेता बराह्मणर्षभाः
      सर्वान संपूज्य शिरसा राजानं सॊ ऽबरवीद वचः
  5 फलेनानेन संयुक्तॊ राजर्षे गच्छ पुण्यताम
      भवता चाभ्यनुज्ञातॊ जपेयं भूय एव हि
  6 वरश च मम पूर्वं हि देव्या दत्तॊ महाबल
      शरद्धा ते जपतॊ नित्यं भवितेति विशां पते
  7 [रा]
      यद्य एवम अफला सिद्धिः शरद्धा च जपितुं तव
      गच्छ विप्र मया सार्धं जापकं फलम आप्नुहि
  8 [बरा]
      कृतः परयत्नः सुमहान सर्वेषां संनिधाव इह
      सह तुल्यफलौ चावां गच्छावॊ यत्र नौ गतिः
  9 [भी]
      वयवसायं तयॊस तत्र विदित्वा तरिदशेश्वरः
      सह देवैर उपययौ लॊकपालैस तथैव च
  10 साध्या विश्वे ऽथ मरुतॊ जयॊतींसि सुमहान्ति च
     नद्यः शैलाः समुद्राश च तीर्थानि विविधानि च
 11 तपांसि संयॊगविधिर वेदाः सतॊभाः सरस्वती
     नारदः पर्वतश चैव विश्वावसुर हहाहुहूः
 12 गन्धर्वश चित्रसेनश च परिवार गणैर युतः
     नागाः सिद्धाश च मुनयॊ देवदेवः परजापतिः
     विष्णुः सहस्रशीर्षश च देवॊ ऽचिन्त्यः समागमत
 13 अवाद्यन्तान्तरिक्षे च भेर्यस तूर्यानि चाभिभॊ
     पुष्प वर्षाणि दिव्यानि तत्र तेषां महात्मनाम
     ननृतुश चाप्सरःसंघास तत्र तत्र समन्ततः
 14 अथ सवर्गस तथारूपी बराह्मणं वाक्यम अब्रवीत
     संसिद्धस तवं महाभाग तवं च सिद्धस तथा नृप
 15 अथ तौ सहितौ राजन्न अन्यॊन्येन विधानतः
     विषयप्रतिसंहारम उभाव एव परचक्रतुः
 16 पराणापानौ तथॊदानं समानं वयानम एव च
     एवं तान मनसि सथाप्य दधतुः पराणयॊर मनः
 17 उपस्थित कृतौ तत्र नासिकाग्रम अधॊ भरुवौ
     कुङ्कुन्यां चैव मनसा शनैर धारयतः सम तौ
 18 निश्चेष्टाभ्यां शरीराभ्यां सथिरदृष्टी समाहितौ
     जितासनौ तथाधाय मूर्धन्य आत्मानम एव च
 19 तालु देशम अथॊद्दाल्य बराह्मणस्य महात्मनः
     जयॊतिर जवाला सुमहती जगाम तरिदिवं तदा
 20 हाहाकारस ततॊ दिक्षु सर्वासु सुमहान अभूत
     तज जयॊतिः सतूयमानं सम बरह्माणं पराविशत तदा
 21 ततः सवागतम इत्य आह तत तेजः स पितामहः
     परादेश मात्रं पुरुषं परत्युद्गम्य विशां पते
 22 भूयश चैवापरं पराह वचनं मधुरं सम सः
     जापकैस तुल्यफलता यॊगानां नात्र संशयः
 23 यॊगस्य तावद एतेभ्यः फलं परत्यक्षदर्शनम
     जापकानां विशिष्टं तु परत्युत्थानं समाधिकम
 24 उष्यतां मयि चेद युक्त्वाचेतयत स ततः पुनः
     अथास्य परविवेशास्यं बराह्मणॊ विगतज्वरः
 25 राजाप्य एतेन विधिना भगवन्तं पितामहम
     यथैव दविज शार्दूलस तथैव पराविशत तदा
 26 सवयम्भुवम अथॊ देवा अभिवाद्य ततॊ ऽबरुवन
     जापकार्थम अयं यत्नस तदर्थं वयम आगताः
 27 कृतपूजाव इमौ तुल्यं तवया तुल्यफलाव इमौ
     यॊगजापलयॊर दृष्टं फलं सुमहद अद्य वै
     सर्वाँल लॊकान अतीत्यैतौ गच्छेतां यत्र वाञ्छितम
 28 [बरह्मा]
     महास्मृतिं पथेद यस तु तथैवानुस्मृतिं शुभाम
     ताव अप्य एतेन विधिना गच्छेतां मत सलॊकताम
 29 यश च यॊगे भवेद भक्तः सॊ ऽपि नास्त्य अत्र संशयः
     विधिनानेन देहान्ते मम लॊकान अवाप्नुयात
     गम्यतां साधयिष्यामि यथास्थानानि सिद्धये
 30 [भी]
     इत्य उक्त्वा स तदा देवस तत्रैवान्तरधीयत
     आमन्त्र्य तं ततॊ देवा ययुः सवं सवं निवेशनम
 31 ते च सर्वे महात्मानॊ धर्मं सत्कृत्य तत्र वै
     पृष्ठतॊ ऽनुययू राजन सर्वे सुप्रीतमानसाः
 32 एतत फलं जापकानां गतिश चैव परकीर्तिता
     यथा शरुतं महाराज किं भूयः शरॊतुम इच्छसि
  1 [y]
      kim uttaraṃ tadā tau sma cakratus tena bhāsite
      brāhmaṇo vātha vā rājā tan me brūhi pitāmaha
  2 atha vā tau gatau tatra yad etat kīrtitaṃ tvayā
      saṃvādo vā tayoḥ ko 'bhūt kiṃ vā tau tatra cakratuḥ
  3 [bhī]
      tathety evaṃ pratiśrutya dharmaṃ saṃpūjya cābhibho
      yamaṃ kālaṃ ca mṛtyuṃ ca svargaṃ saṃpūjya cārhataḥ
  4 pūrvaṃ ye cāpare tatra sametā brāhmaṇarṣabhāḥ
      sarvān saṃpūjya śirasā rājānaṃ so 'bravīd vacaḥ
  5 phalenānena saṃyukto rājarṣe gaccha puṇyatām
      bhavatā cābhyanujñāto japeyaṃ bhūya eva hi
  6 varaś ca mama pūrvaṃ hi devyā datto mahābala
      śraddhā te japato nityaṃ bhaviteti viśāṃ pate
  7 [rā]
      yady evam aphalā siddhiḥ śraddhā ca japituṃ tava
      gaccha vipra mayā sārdhaṃ jāpakaṃ phalam āpnuhi
  8 [brā]
      kṛtaḥ prayatnaḥ sumahān sarveṣāṃ saṃnidhāv iha
      saha tulyaphalau cāvāṃ gacchāvo yatra nau gatiḥ
  9 [bhī]
      vyavasāyaṃ tayos tatra viditvā tridaśeśvaraḥ
      saha devair upayayau lokapālais tathaiva ca
  10 sādhyā viśve 'tha maruto jyotīṃsi sumahānti ca
     nadyaḥ śailāḥ samudrāś ca tīrthāni vividhāni ca
 11 tapāṃsi saṃyogavidhir vedāḥ stobhāḥ sarasvatī
     nāradaḥ parvataś caiva viśvāvasur hahāhuhūḥ
 12 gandharvaś citrasenaś ca parivāra gaṇair yutaḥ
     nāgāḥ siddhāś ca munayo devadevaḥ prajāpatiḥ
     viṣṇuḥ sahasraśīrṣaś ca devo 'cintyaḥ samāgamat
 13 avādyantāntarikṣe ca bheryas tūryāni cābhibho
     puṣpa varṣāṇi divyāni tatra teṣāṃ mahātmanām
     nanṛtuś cāpsaraḥsaṃghās tatra tatra samantataḥ
 14 atha svargas tathārūpī brāhmaṇaṃ vākyam abravīt
     saṃsiddhas tvaṃ mahābhāga tvaṃ ca siddhas tathā nṛpa
 15 atha tau sahitau rājann anyonyena vidhānataḥ
     viṣayapratisaṃhāram ubhāv eva pracakratuḥ
 16 prāṇāpānau tathodānaṃ samānaṃ vyānam eva ca
     evaṃ tān manasi sthāpya dadhatuḥ prāṇayor manaḥ
 17 upasthita kṛtau tatra nāsikāgram adho bhruvau
     kuṅkunyāṃ caiva manasā śanair dhārayataḥ sma tau
 18 niśceṣṭābhyāṃ śarīrābhyāṃ sthiradṛṣṭī samāhitau
     jitāsanau tathādhāya mūrdhany ātmānam eva ca
 19 tālu deśam athoddālya brāhmaṇasya mahātmanaḥ
     jyotir jvālā sumahatī jagāma tridivaṃ tadā
 20 hāhākāras tato dikṣu sarvāsu sumahān abhūt
     taj jyotiḥ stūyamānaṃ sma brahmāṇaṃ prāviśat tadā
 21 tataḥ svāgatam ity āha tat tejaḥ sa pitāmahaḥ
     prādeśa mātraṃ puruṣaṃ pratyudgamya viśāṃ pate
 22 bhūyaś caivāparaṃ prāha vacanaṃ madhuraṃ sma saḥ
     jāpakais tulyaphalatā yogānāṃ nātra saṃśayaḥ
 23 yogasya tāvad etebhyaḥ phalaṃ pratyakṣadarśanam
     jāpakānāṃ viśiṣṭaṃ tu pratyutthānaṃ samādhikam
 24 uṣyatāṃ mayi ced yuktvācetayat sa tataḥ punaḥ
     athāsya praviveśāsyaṃ brāhmaṇo vigatajvaraḥ
 25 rājāpy etena vidhinā bhagavantaṃ pitāmaham
     yathaiva dvija śārdūlas tathaiva prāviśat tadā
 26 svayambhuvam atho devā abhivādya tato 'bruvan
     jāpakārtham ayaṃ yatnas tadarthaṃ vayam āgatāḥ
 27 kṛtapūjāv imau tulyaṃ tvayā tulyaphalāv imau
     yogajāpalayor dṛṣṭaṃ phalaṃ sumahad adya vai
     sarvāṁl lokān atītyaitau gacchetāṃ yatra vāñchitam
 28 [brahmā]
     mahāsmṛtiṃ pathed yas tu tathaivānusmṛtiṃ śubhām
     tāv apy etena vidhinā gacchetāṃ mat salokatām
 29 yaś ca yoge bhaved bhaktaḥ so 'pi nāsty atra saṃśayaḥ
     vidhinānena dehānte mama lokān avāpnuyāt
     gamyatāṃ sādhayiṣyāmi yathāsthānāni siddhaye
 30 [bhī]
     ity uktvā sa tadā devas tatraivāntaradhīyata
     āmantrya taṃ tato devā yayuḥ svaṃ svaṃ niveśanam
 31 te ca sarve mahātmāno dharmaṃ satkṛtya tatra vai
     pṛṣṭhato 'nuyayū rājan sarve suprītamānasāḥ
 32 etat phalaṃ jāpakānāṃ gatiś caiva prakīrtitā
     yathā śrutaṃ mahārāja kiṃ bhūyaḥ śrotum icchasi


Next: Chapter 194