Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 189

  1 [य]
      चातुराश्रम्यम उक्तं ते राजधर्मास तथैव च
      नानाश्रयाश च बहव इतिहासाः पृथग्विधाः
  2 शरुतास तवत्तः कथाश चैव धर्मयुक्ता महामते
      संदेहॊ ऽसति तु कश चिन मे तद भवान वक्तुम अर्हति
  3 जापकानां फलावाप्तिं शरॊतुम इच्छामि भारत
      किं फलं जपताम उक्तं कव वा तिष्ठन्ति जापकाः
  4 जपस्य च विधिं कृत्स्नं वक्तुम अर्हसि मे ऽनघ
      जापका इति किं चैतत सांख्ययॊगक्रिया विधिः
  5 किं यज्ञविधिर एवैष किम एतज जप्यम उच्यते
      एतन मे सर्वम आचक्ष्व सर्वज्ञॊ हय असि मे मतः
  6 [भी]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      यमस्य यत पुरावृत्तं कालस्य बराह्मणस्य च
  7 संन्यास एव वेदान्ते वर्तते जपनं परति
      वेदवादाभिनिर्वृत्ता शान्तिर बरह्मण्य अवस्थितौ
      मार्गौ ताव अप्य उभाव एतौ संश्रितौ न च संश्रितौ
  8 यथा संश्रूयते राजन कारणं चात्र वक्ष्यते
      मनः समाधिर अत्रापि तथेन्द्रिय जयः समृतः
  9 सत्यम अग्निपरीचारॊ विविक्तानां च सेवनम
      धयानं तपॊ दमः कषान्तिर अनसूया मिताशनम
  10 विषयप्रतिसंहारॊ मित जल्पस तथा शमः
     एव परवृत्तकॊ धर्मॊ निवृत्तकम अथॊ शृणु
 11 यथा निवर्तते कर्म जपतॊ बरह्मचारिणः
     एतत सर्वम अशेषेण यथॊक्तं परिवर्जयेत
     तरिविधं मार्गम आसाद्य वयक्ताव्यक्तम अनाश्रयम
 12 कुशॊच्चय निषण्णः सन कुश हस्तः कुशैः शिखी
     चीरैः परिवृतस तस्मिन मध्ये छन्नः कुशैस तथा
 13 विषयेभ्यॊ नमस्कुर्याद विषयान न च भावयेत
     साम्यम उत्पाद्य मनसॊ मनस्य एव मनॊ दधत
 14 तद धिया धयायति बरह्म जपन वै संहितां हिताम
     संन्यस्यत्य अथ वा तां वै समाधौ पर्यवस्थितः
 15 धयानम उत्पादयत्य अत्र संहिता बलसंश्रयात
     शुद्धात्मा तपसा दान्तॊ निवृत्तद्वेषकामवान
 16 अरागमॊहॊ निर्द्वन्द्वॊ न शॊचति न सज्जते
     न कर्ताकरणीयानां न कार्याणाम इति सथितिः
 17 न चाहंकार यॊगेन मनः परस्थापयेत कव चित
     न चात्मग्रहणे युक्तॊ नावमानी न चाक्रियः
 18 धयानक्रिया परॊ युक्तॊ धयानवान धयाननिश्चयः
     धयाने समाधिम उत्पाद्य तद अपि तयजति करमात
 19 स वै तस्याम अवस्थायां सर्वत्यागकृतः सुखी
     निरीहस तयजति परानान बराह्मीं संश्रयते तनुम
 20 अथ वा नेच्छते तत्र बरह्म कायनिषेवणम
     उत्क्रामति च मार्गस्थॊ नैव कव चन जायते
 21 आत्मबुद्धिं समास्थाय शान्ती भूतॊ निरामयः
     अमृतं विरजः शुद्धम आत्मानं परतिपद्यते
  1 [y]
      cāturāśramyam uktaṃ te rājadharmās tathaiva ca
      nānāśrayāś ca bahava itihāsāḥ pṛthagvidhāḥ
  2 śrutās tvattaḥ kathāś caiva dharmayuktā mahāmate
      saṃdeho 'sti tu kaś cin me tad bhavān vaktum arhati
  3 jāpakānāṃ phalāvāptiṃ śrotum icchāmi bhārata
      kiṃ phalaṃ japatām uktaṃ kva vā tiṣṭhanti jāpakāḥ
  4 japasya ca vidhiṃ kṛtsnaṃ vaktum arhasi me 'nagha
      jāpakā iti kiṃ caitat sāṃkhyayogakriyā vidhiḥ
  5 kiṃ yajñavidhir evaiṣa kim etaj japyam ucyate
      etan me sarvam ācakṣva sarvajño hy asi me mataḥ
  6 [bhī]
      atrāpy udāharantīmam itihāsaṃ purātanam
      yamasya yat purāvṛttaṃ kālasya brāhmaṇasya ca
  7 saṃnyāsa eva vedānte vartate japanaṃ prati
      vedavādābhinirvṛttā śāntir brahmaṇy avasthitau
      mārgau tāv apy ubhāv etau saṃśritau na ca saṃśritau
  8 yathā saṃśrūyate rājan kāraṇaṃ cātra vakṣyate
      manaḥ samādhir atrāpi tathendriya jayaḥ smṛtaḥ
  9 satyam agniparīcāro viviktānāṃ ca sevanam
      dhyānaṃ tapo damaḥ kṣāntir anasūyā mitāśanam
  10 viṣayapratisaṃhāro mita jalpas tathā śamaḥ
     eva pravṛttako dharmo nivṛttakam atho śṛṇu
 11 yathā nivartate karma japato brahmacāriṇaḥ
     etat sarvam aśeṣeṇa yathoktaṃ parivarjayet
     trividhaṃ mārgam āsādya vyaktāvyaktam anāśrayam
 12 kuśoccaya niṣaṇṇaḥ san kuśa hastaḥ kuśaiḥ śikhī
     cīraiḥ parivṛtas tasmin madhye channaḥ kuśais tathā
 13 viṣayebhyo namaskuryād viṣayān na ca bhāvayet
     sāmyam utpādya manaso manasy eva mano dadhat
 14 tad dhiyā dhyāyati brahma japan vai saṃhitāṃ hitām
     saṃnyasyaty atha vā tāṃ vai samādhau paryavasthitaḥ
 15 dhyānam utpādayaty atra saṃhitā balasaṃśrayāt
     śuddhātmā tapasā dānto nivṛttadveṣakāmavān
 16 arāgamoho nirdvandvo na śocati na sajjate
     na kartākaraṇīyānāṃ na kāryāṇām iti sthitiḥ
 17 na cāhaṃkāra yogena manaḥ prasthāpayet kva cit
     na cātmagrahaṇe yukto nāvamānī na cākriyaḥ
 18 dhyānakriyā paro yukto dhyānavān dhyānaniścayaḥ
     dhyāne samādhim utpādya tad api tyajati kramāt
 19 sa vai tasyām avasthāyāṃ sarvatyāgakṛtaḥ sukhī
     nirīhas tyajati prānān brāhmīṃ saṃśrayate tanum
 20 atha vā necchate tatra brahma kāyaniṣevaṇam
     utkrāmati ca mārgastho naiva kva cana jāyate
 21 ātmabuddhiṃ samāsthāya śāntī bhūto nirāmayaḥ
     amṛtaṃ virajaḥ śuddham ātmānaṃ pratipadyate


Next: Chapter 190