Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 167

  1 [भ]
      ततश चितां बकपतेः कारयाम आस राक्षसः
      रत्नैर गन्धैश च बहुभिर वस्त्रैश च समलंकृताम
  2 तत्र परज्वाल्य नृपते बकराजं परतावपान
      परेतकार्याणि विधिवद राक्षसेन्द्रश चकार ह
  3 तस्मिन काले ऽथ सुरभिर देवी दाक्षायणी शुभा
      उपरिष्टात ततस तस्य सा बभूव पयस्विनी
  4 तस्या वक्त्राच चयुतः फेनः कषीरमिश्रस तदानघ
      सॊ ऽपतद वै ततस तस्यां चितायां राजधर्मणः
  5 ततः संजीवितस तेन बकराजस तदानघ
      उत्पत्य च समेयाय विरूपाक्षं बकाधिपः
  6 ततॊ ऽभययाद देवराजॊ विरूपाक्षपुरं तदा
      पराह चेदं विरूपाक्षं दिष्ट्यायं जीवतीत्य उत
  7 शरावयाम आस चेन्द्रस तं विरूपाक्षं पुरातनम
      यथा शापः पुरा दत्तॊ बरह्मणा राजधर्मणः
  8 यदा बकपती राजन बरह्माणं नॊपसर्पति
      ततॊ रॊषाद इदं पराह बकेन्द्राय पितामहः
  9 यस्मान मूढॊ मम सदॊ नागतॊ ऽसौ बकाधमः
      तस्माद वधं स दुष्टात्मा नचिरात समवाप्स्यति
  10 तदायं तस्य वचनान निहतॊ गौतमेन वै
     तेनैवामृत सिक्तश च पुनः संजीवितॊ बकः
 11 राजधर्मा ततः पराह परणिपत्य पुरंदरम
     यदि ते ऽनुग्रह कृता मयि बुद्धिः पुरंदर
     सखायं मे सुदयितं गौतमं जीवयेत्य उत
 12 तस्य वाक्यं समाज्ञाय वासवः पुरुषर्षभ
     संजीवयित्वा सख्ये वै परादात तं गौतमं तदा
 13 स भाण्डॊपस्करं राजंस तम आसाद्य बकाधिपः
     संपरिष्वज्य सुहृदं परीत्या परमया युतः
 14 अथ तं पापकर्माणं राजधर्मा बकाधिपः
     विसर्जयित्वा सधनं परविवेश सवम आलयम
 15 यथॊचितं च स बकॊ ययौ बरह्म सदस तदा
     बरह्मा च तं महात्मानम आतिथ्येनाभ्यपूजयत
 16 गौतमश चापि संप्राप्य पुनस तं शबरालयम
     शूद्रायां जनयाम आस पुत्रान दुष्कृतकारिणः
 17 शापश च सुमहांस तस्य दत्तः सुरगणैस तदा
     कुक्षौ पुनर्भ्वां भार्यायां जनयित्वा चिरात सुतान
     निरयं पराप्स्यति महत कृतघ्नॊ ऽयम इति परभॊ
 18 एतत पराह पुरा सर्वं नारदॊ मम भारत
     संस्मृत्य चापि सुमहद आख्यानं पुरुषर्षभ
     मयापि भवते सर्वं यथावद उपवर्णितम
 19 कुतः कृतघ्नस्य यशः कुतः सथानं कुतः सुखम
     अश्रद्धेयः कृतघ्नॊ हि कृतघ्ने नास्ति निष्कृतिः
 20 मित्रद्रॊहॊ न कर्तव्यः पुरुषेण विशेषतः
     मित्र धरुन निरयं घॊरम अनन्तं परतिपद्यते
 21 कृतज्ञेन सदा भाव्यं मित्र कामेन चानघ
     मित्रात परभवते सत्यं मित्रात परभवते बलम
     सत्कारैर उत्तमैर मित्रं पूजयेत विचक्षणः
 22 परित्याज्यॊ बुधैः पापः कृतघ्नॊ निरपत्रपः
     मित्रद्रॊही कुलाङ्गारः पापकर्मा नराधमः
 23 एष धर्मभृतां शरेष्ठ परॊक्तः पापॊ मया तव
     मित्रद्रॊही कृतघ्नॊ वै किं भूयः शरॊतुम इच्छसि
 24 [व]
     एतच छरुत्वा तदा वाक्यं भीष्मेणॊक्तं महात्मना
     युधिष्ठिरः परीतमना बभूव जनमेजय
  1 [bh]
      tataś citāṃ bakapateḥ kārayām āsa rākṣasaḥ
      ratnair gandhaiś ca bahubhir vastraiś ca samalaṃkṛtām
  2 tatra prajvālya nṛpate bakarājaṃ pratāvapān
      pretakāryāṇi vidhivad rākṣasendraś cakāra ha
  3 tasmin kāle 'tha surabhir devī dākṣāyaṇī śubhā
      upariṣṭāt tatas tasya sā babhūva payasvinī
  4 tasyā vaktrāc cyutaḥ phenaḥ kṣīramiśras tadānagha
      so 'patad vai tatas tasyāṃ citāyāṃ rājadharmaṇaḥ
  5 tataḥ saṃjīvitas tena bakarājas tadānagha
      utpatya ca sameyāya virūpākṣaṃ bakādhipaḥ
  6 tato 'bhyayād devarājo virūpākṣapuraṃ tadā
      prāha cedaṃ virūpākṣaṃ diṣṭyāyaṃ jīvatīty uta
  7 śrāvayām āsa cendras taṃ virūpākṣaṃ purātanam
      yathā śāpaḥ purā datto brahmaṇā rājadharmaṇaḥ
  8 yadā bakapatī rājan brahmāṇaṃ nopasarpati
      tato roṣād idaṃ prāha bakendrāya pitāmahaḥ
  9 yasmān mūḍho mama sado nāgato 'sau bakādhamaḥ
      tasmād vadhaṃ sa duṣṭātmā nacirāt samavāpsyati
  10 tadāyaṃ tasya vacanān nihato gautamena vai
     tenaivāmṛta siktaś ca punaḥ saṃjīvito bakaḥ
 11 rājadharmā tataḥ prāha praṇipatya puraṃdaram
     yadi te 'nugraha kṛtā mayi buddhiḥ puraṃdara
     sakhāyaṃ me sudayitaṃ gautamaṃ jīvayety uta
 12 tasya vākyaṃ samājñāya vāsavaḥ puruṣarṣabha
     saṃjīvayitvā sakhye vai prādāt taṃ gautamaṃ tadā
 13 sa bhāṇḍopaskaraṃ rājaṃs tam āsādya bakādhipaḥ
     saṃpariṣvajya suhṛdaṃ prītyā paramayā yutaḥ
 14 atha taṃ pāpakarmāṇaṃ rājadharmā bakādhipaḥ
     visarjayitvā sadhanaṃ praviveśa svam ālayam
 15 yathocitaṃ ca sa bako yayau brahma sadas tadā
     brahmā ca taṃ mahātmānam ātithyenābhyapūjayat
 16 gautamaś cāpi saṃprāpya punas taṃ śabarālayam
     śūdrāyāṃ janayām āsa putrān duṣkṛtakāriṇaḥ
 17 śāpaś ca sumahāṃs tasya dattaḥ suragaṇais tadā
     kukṣau punarbhvāṃ bhāryāyāṃ janayitvā cirāt sutān
     nirayaṃ prāpsyati mahat kṛtaghno 'yam iti prabho
 18 etat prāha purā sarvaṃ nārado mama bhārata
     saṃsmṛtya cāpi sumahad ākhyānaṃ puruṣarṣabha
     mayāpi bhavate sarvaṃ yathāvad upavarṇitam
 19 kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham
     aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ
 20 mitradroho na kartavyaḥ puruṣeṇa viśeṣataḥ
     mitra dhrun nirayaṃ ghoram anantaṃ pratipadyate
 21 kṛtajñena sadā bhāvyaṃ mitra kāmena cānagha
     mitrāt prabhavate satyaṃ mitrāt prabhavate balam
     satkārair uttamair mitraṃ pūjayeta vicakṣaṇaḥ
 22 parityājyo budhaiḥ pāpaḥ kṛtaghno nirapatrapaḥ
     mitradrohī kulāṅgāraḥ pāpakarmā narādhamaḥ
 23 eṣa dharmabhṛtāṃ śreṣṭha proktaḥ pāpo mayā tava
     mitradrohī kṛtaghno vai kiṃ bhūyaḥ śrotum icchasi
 24 [v]
     etac chrutvā tadā vākyaṃ bhīṣmeṇoktaṃ mahātmanā
     yudhiṣṭhiraḥ prītamanā babhūva janamejaya


Next: Chapter 168