Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 165

  1 [भ]
      ततः स विदितॊ राज्ञः परविश्य गृहम उत्तमम
      पूजितॊ राक्षसेन्द्रेण निषसादासनॊत्तमे
  2 पृष्टश च गॊत्र चरणं सवाध्यायं बरह्म चारिकम
      न तत्र वयाजहारान्यद गॊत्र मात्राद ऋते दविजः
  3 बरह्म वर्चस हीनस्य सवाध्यायविरतस्य च
      गॊत्र मात्रविदॊ राजा निवासं समपृच्छत
  4 कव ते निवासः कल्याण किं गॊत्रा बराह्मणी च ते
      तत्त्वं बरूहि न भीः कार्या विश्रमस्व यथासुखम
  5 [ग]
      मध्यदेशप्रसूतॊ ऽहं वासॊ मे शबरालये
      शूद्रा पुनर्भूर भार्या मे सत्यम एतद बरवीमि ते
  6 [भ]
      ततॊ राजा विममृशे कथं कार्यम इदं भवेत
      कथं वा सुकृतं मे सयाद इति बुद्ध्यान्वचिन्तयत
  7 अयं वै जननाद विप्रः सुहृत तस्य महात्मनः
      संप्रेषितश च तेनायं काश्यपेन ममान्तिकम
  8 तस्य परियं करिष्यामि स हि माम आश्रितः सदा
      भराता मे बान्धवश चासौ सखा च हृदयंगमः
  9 कार्त्तिक्याम अद्य भॊक्तारः सहस्रं मे दविजॊत्तमाः
      तत्रायम अपि भॊक्ता वै देयम अस्मै च मे धनम
  10 ततः सहस्रं विप्राणां विदुषां समलंकृतम
     सनातानाम अनुसंप्राप्तम अहत कषौमवाससाम
 11 तान आगतान दविजश्रेष्ठान विरूपाक्षॊ विशां पते
     यथार्हं परतिजग्राह विधिदृष्टेन कर्मणा
 12 बृस्यस तेषां तु संन्यस्ता राक्षसेन्द्रस्य शासनात
     भूमौ वरकुथास्तीर्णाः परेष्यैर भरतसत्तम
 13 तासु ते पूजिता राज्ञा निषण्णा दविजसत्तमाः
     वयराजन्त महाराज नक्षत्रपतयॊ यथा
 14 ततॊ जाम्बूनदाः पात्रीर वज्राङ्का विमलाः शुभाः
     वरान्न पूर्णा विप्रेभ्यः परादान मधु घृताप्लुताः
 15 तस्य नित्यं तथाषाढ्यां माघ्यां च बहवॊ दविजाः
     ईप्सितं भॊजनवरं लभन्ते सत्कृतं सदा
 16 विशेषतस तु कार्त्तिक्यां दविजेभ्यः संप्रयच्छति
     शरद्व्यपाये रत्नानि पौर्णमास्याम इति शरुतिः
 17 सुवर्णं रजतं चैव मणीन अथ च मौक्तिकम
     वर्जान महाधनांश चैव वैडूर्याजिन राङ्कवान
 18 रत्नराशीन विनिक्षिप्य दक्षिणार्थे स भारत
     ततः पराह दविजश्रेष्ठान विरूपाक्षॊ महायशाः
 19 गृह्णीत रत्नान्य एतानि यथॊत्साहं यथेष्टतः
     येषु येषु च भाण्डेषु भुक्तं वॊ दविजसत्तमाः
     तान्य एवादाय गच्छध्वं सववेश्मानीति भारत
 20 इत्य उक्तवचने तस्मिन राक्षसेन्द्रे महात्मनि
     यथेष्टं तानि रत्नानि जगृहुर बराह्मणर्षभाः
 21 ततॊ महार्हैस ते सर्वे रत्नैर अभ्यर्चिताः शुभैः
     बराह्मणा मृष्टवसनाः सुप्रीताः सम तदाभवन
 22 ततस तान राक्षसेन्द्राश च दविजान आह पुनर वचः
     नाना दिग आगतान राजन राक्षसान परतिषिध्य वै
 23 अध्यैक दिवसं विप्रा न वॊ ऽसतीह भयं कव चित
     राक्षसेभ्यः परमॊदध्वम इष्टतॊ यातमा चिरम
 24 ततः परदुद्रुवुः सर्वे विप्र संघाः समन्ततः
     गौतमॊ ऽपि सुवर्णस्य भारम आदाय स तवरः
 25 कृच्छ्रात समुद्वहन वीर नयग्रॊधं समुपागमत
     नयषीदच च परिश्रान्तः कलान्तश च कषुधितश च ह
 26 ततस तमाभ्यगाद राजन राजधर्मा खगॊत्तमः
     सवागतेनाभ्यनन्दच च गौतमं मित्रवत्सलः
 27 तस्य पक्षाग्र विक्षेपैः कलमं वयपनयत खगः
     पूजां चाप्य अकरॊद धीमान भॊजनं चाप्य अकल्पयत
 28 स भुक्तवान सुविश्रान्तॊ गौतमॊ ऽचिन्तयत तदा
     हाटकस्याभिरूपस्य भारॊ ऽयं सुमहान मया
     गृहीतॊ लॊभमॊहाद वै दूरं च गमनं मम
 29 न चास्ति पथि भॊक्तव्यं पराणसंधारणं मम
     किं कृत्वा धारयेयं वै परणान इत्य अभ्यचिन्तयत
 30 ततः स पथि भॊक्तव्यं परेक्षमाणॊ न किं चन
     कृतघ्नः पुरुषव्याघ्र मनसेदम अचिन्तयत
 31 अयं बकपतिः पार्श्वे मांसराशिः सथितॊ मम
     इमं हत्वा गृहीत्वाच यास्ये ऽहं समभिद्रुतम
  1 [bh]
      tataḥ sa vidito rājñaḥ praviśya gṛham uttamam
      pūjito rākṣasendreṇa niṣasādāsanottame
  2 pṛṣṭaś ca gotra caraṇaṃ svādhyāyaṃ brahma cārikam
      na tatra vyājahārānyad gotra mātrād ṛte dvijaḥ
  3 brahma varcasa hīnasya svādhyāyaviratasya ca
      gotra mātravido rājā nivāsaṃ samapṛcchata
  4 kva te nivāsaḥ kalyāṇa kiṃ gotrā brāhmaṇī ca te
      tattvaṃ brūhi na bhīḥ kāryā viśramasva yathāsukham
  5 [g]
      madhyadeśaprasūto 'haṃ vāso me śabarālaye
      śūdrā punarbhūr bhāryā me satyam etad bravīmi te
  6 [bh]
      tato rājā vimamṛśe kathaṃ kāryam idaṃ bhavet
      kathaṃ vā sukṛtaṃ me syād iti buddhyānvacintayat
  7 ayaṃ vai jananād vipraḥ suhṛt tasya mahātmanaḥ
      saṃpreṣitaś ca tenāyaṃ kāśyapena mamāntikam
  8 tasya priyaṃ kariṣyāmi sa hi mām āśritaḥ sadā
      bhrātā me bāndhavaś cāsau sakhā ca hṛdayaṃgamaḥ
  9 kārttikyām adya bhoktāraḥ sahasraṃ me dvijottamāḥ
      tatrāyam api bhoktā vai deyam asmai ca me dhanam
  10 tataḥ sahasraṃ viprāṇāṃ viduṣāṃ samalaṃkṛtam
     snātānām anusaṃprāptam ahata kṣaumavāsasām
 11 tān āgatān dvijaśreṣṭhān virūpākṣo viśāṃ pate
     yathārhaṃ pratijagrāha vidhidṛṣṭena karmaṇā
 12 bṛsyas teṣāṃ tu saṃnyastā rākṣasendrasya śāsanāt
     bhūmau varakuthāstīrṇāḥ preṣyair bharatasattama
 13 tāsu te pūjitā rājñā niṣaṇṇā dvijasattamāḥ
     vyarājanta mahārāja nakṣatrapatayo yathā
 14 tato jāmbūnadāḥ pātrīr vajrāṅkā vimalāḥ śubhāḥ
     varānna pūrṇā viprebhyaḥ prādān madhu ghṛtāplutāḥ
 15 tasya nityaṃ tathāṣāḍhyāṃ māghyāṃ ca bahavo dvijāḥ
     īpsitaṃ bhojanavaraṃ labhante satkṛtaṃ sadā
 16 viśeṣatas tu kārttikyāṃ dvijebhyaḥ saṃprayacchati
     śaradvyapāye ratnāni paurṇamāsyām iti śrutiḥ
 17 suvarṇaṃ rajataṃ caiva maṇīn atha ca mauktikam
     varjān mahādhanāṃś caiva vaiḍūryājina rāṅkavān
 18 ratnarāśīn vinikṣipya dakṣiṇārthe sa bhārata
     tataḥ prāha dvijaśreṣṭhān virūpākṣo mahāyaśāḥ
 19 gṛhṇīta ratnāny etāni yathotsāhaṃ yatheṣṭataḥ
     yeṣu yeṣu ca bhāṇḍeṣu bhuktaṃ vo dvijasattamāḥ
     tāny evādāya gacchadhvaṃ svaveśmānīti bhārata
 20 ity uktavacane tasmin rākṣasendre mahātmani
     yatheṣṭaṃ tāni ratnāni jagṛhur brāhmaṇarṣabhāḥ
 21 tato mahārhais te sarve ratnair abhyarcitāḥ śubhaiḥ
     brāhmaṇā mṛṣṭavasanāḥ suprītāḥ sma tadābhavan
 22 tatas tān rākṣasendrāś ca dvijān āha punar vacaḥ
     nānā dig āgatān rājan rākṣasān pratiṣidhya vai
 23 adhyaika divasaṃ viprā na vo 'stīha bhayaṃ kva cit
     rākṣasebhyaḥ pramodadhvam iṣṭato yātamā ciram
 24 tataḥ pradudruvuḥ sarve vipra saṃghāḥ samantataḥ
     gautamo 'pi suvarṇasya bhāram ādāya sa tvaraḥ
 25 kṛcchrāt samudvahan vīra nyagrodhaṃ samupāgamat
     nyaṣīdac ca pariśrāntaḥ klāntaś ca kṣudhitaś ca ha
 26 tatas tamābhyagād rājan rājadharmā khagottamaḥ
     svāgatenābhyanandac ca gautamaṃ mitravatsalaḥ
 27 tasya pakṣāgra vikṣepaiḥ klamaṃ vyapanayat khagaḥ
     pūjāṃ cāpy akarod dhīmān bhojanaṃ cāpy akalpayat
 28 sa bhuktavān suviśrānto gautamo 'cintayat tadā
     hāṭakasyābhirūpasya bhāro 'yaṃ sumahān mayā
     gṛhīto lobhamohād vai dūraṃ ca gamanaṃ mama
 29 na cāsti pathi bhoktavyaṃ prāṇasaṃdhāraṇaṃ mama
     kiṃ kṛtvā dhārayeyaṃ vai praṇān ity abhyacintayat
 30 tataḥ sa pathi bhoktavyaṃ prekṣamāṇo na kiṃ cana
     kṛtaghnaḥ puruṣavyāghra manasedam acintayat
 31 ayaṃ bakapatiḥ pārśve māṃsarāśiḥ sthito mama
     imaṃ hatvā gṛhītvāca yāsye 'haṃ samabhidrutam


Next: Chapter 166