Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 159

  1 [भ]
      कृतार्थॊ यक्ष्यमाणश च सर्ववेदान्तगश च यः
      आचार्य पितृभार्यार्थं सवाध्यायार्थम अथापि वा
  2 एते वै साधवॊ दृष्टा बराह्मणा धर्मभिक्षवः
      अस्वेभ्यॊ देयम एतेभ्यॊ दानं विद्या विशेषतः
  3 अन्यत्र दक्षिणा यातु देया भरतसत्तम
      अन्येभ्यॊ हि बहिर वेद्यां नाकृतान्नं विधीयते
  4 सर्वरत्नानि राजा च यथार्हं परतिपादयेत
      बराह्मणाश चैव यज्ञाश च सहान्नाः सह दक्षिणाः
  5 यस्य तरैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये
      अधिकं वापि विद्येत स सॊमं पातुम अर्हति
  6 यज्ञश चेत परतिविद्धः सयाद अङ्गेनैकेन यज्वनः
      बराह्मणस्य विशेषेण धार्मिके सति राजनि
  7 यॊ वैश्यः सयाद बहु पशुर हीनक्रतुर असॊमपः
      कुटुम्बात तस्य तद दरव्यं यज्ञार्थं पार्थिवॊ हरेत
  8 आहरेद वेश्मतः किं चित कामं शूद्रस्य दरव्यतः
      न हि वेश्मनि शूद्रस्य कश चिद अस्ति परिग्रहः
  9 यॊ ऽनाहिताग्निः शतगुर अयज्वा च सहस्रगुः
      तयॊर अपि कुटुम्बाभ्याम आहरेद अविचारयन
  10 अदातृभ्यॊ हरेन नित्यं वयाख्याप्य नृपतिः परभॊ
     तथा हय आचरतॊ धर्मॊ नृपतेः सयाद अथाखिलः
 11 तथैव सप्तमे भक्ते भक्तानि षड अनश्नता
     अश्वस्तन विधानेन हर्तव्यं हीनकर्मणः
     खलात कषेत्रात तथागाराद यतॊ वाप्य उपपद्यते
 12 आख्यातव्यं नृपस्यैतत पृच्छतॊ ऽपृच्छतॊ ऽपि वा
     न तस्मै धारयेद दण्डं राजा धर्मेण धर्मवित
 13 कषत्रियस्य हि बालिश्याद बराह्मणः कलिश्यते कषुधा
     शरुतशीले समाज्ञाय वृत्तिम अस्य परकल्पयेत
     अथैनं परिरक्षेत पिता पुत्रम इवौरसम
 14 इष्टिं वैश्वानरीं नित्यं निर्वपेद अब्द पर्यये
     अविकल्पः पुरा धर्मॊ धर्मवादैस तु केवलम
 15 विश्वैस तु देवैः साध्यैश च बराह्मणैश च महर्षिभिः
     आपत्सु मरणाद भीतैर लिङ्गप्रतिनिधिः कृतः
 16 परभुः परथमकल्पस्य यॊ ऽनुकल्पेन वर्तते
     न साम्परायिकं तस्य दुर्मतेर विद्यते फलम
 17 न बराह्मणान वेदयेत कश चिद राजनि मानवः
     अवीर्यॊ वेदनाद विद्यात सुवीर्यॊ वीर्यवत्तरम
 18 तस्माद राज्ञा सदा तेजॊ दुःसहं बरह्मवादिनाम
     मन्ता शास्ता विधाता च बराह्मणॊ देव उच्यते
     तस्मिन नाकुशलं बरूयान न शुक्ताम ईरयेद गिरम
 19 कषत्रियॊ बाहुवीर्येण तरत्य आपदम आत्मनः
     धनेन वैश्यः शूद्रश च मन्त्रैर हॊमैश च वै दविजः
 20 न वै कन्या न युवतिर नामन्त्रॊ न च बालिशः
     परिवेष्टाग्निहॊत्रस्य भवेन नासंस्कृतस तथा
     नरके निपतन्त्य एते जुह्वानाः स च यस्य तत
 21 पराजापत्यम अदत्त्वाश्वम अग्न्याधेयस्य दक्षिणाम
     अनाहिताग्निर इति स परॊच्यते धर्मदर्शिभिः
 22 पुण्यान्य अन्यानि कुर्वीत शरद्दधानॊ जितेन्द्रियः
     अनाप्त दक्षिणैर यज्ञैर न यजेत कथं चन
 23 परजाः पशूंश च सवर्गं च हन्ति यज्ञॊ हय अदक्षिणः
     इन्द्रियाणि यशः कीर्तिम आयुश चास्यॊपकृन्तति
 24 उदक्या हय आसते ये च ये च के चिद अनग्नयः
     कुलं चाश्रॊत्रियं येषां सर्वे ते शूद्र धर्मिणः
 25 उदपानॊदके गरामे बराह्मणॊ वृषली पतिः
     उषित्वा दवादश समाः शूद्र कर्मेह गच्छति
 26 अनर्यां शयने बिभ्रद उज्झन बिभ्रच च यॊ दविजाम
     अब्राह्मणॊ मन्यमानस तृणेष्व आसीत पृष्ठतः
     तथा स शुध्यते राजञ शृणु चात्र वचॊ मम
 27 यद एकरात्रेण करॊति पापं; कृष्णं वर्णं बराह्मणः सेवमानः
     सथानासनाभ्यां विचरन वरती संस; तरिभिर वर्षैः शमयेद आत्मपापम
 28 न नर्म युक्तं वचनं हिनस्ति; न सत्रीषु राजन न विवाह काले
     न गुर्वर्थे नात्मनॊ जीवितार्थे; पञ्चानृतान्य आहुर अपातकानि
 29 शरद्दधानः शुभां विद्यां हीनाद अपि समाचरेत
     सुवर्णम अपि चामेध्याद आददीतेति धारणा
 30 सत्रीरत्नं दुष्कुलाच चापि विषाद अप्य अमृतं पिबेत
     अदुष्टा हि सत्रियॊ रत्नम आप इत्य एव धर्मतः
 31 गॊब्राह्मण हितार्थं च वर्णानां संकरेषु च
     गृह्णीयात तु धनुर वैश्यः परित्राणाय चात्मनः
 32 सुरा पानं बरह्महत्या गुरु तल्पम अथापि वा
     अनिर्देश्यानि मन्यन्ते पराणान्तानीति धारणा
 33 सुवर्णहरणं सतैन्यं विप्रा सङ्गश च पातकम
     विहरन मद्य पानं चाप्य अगम्या गमनं तथा
 34 पतितैः संप्रयॊगाच च बराह्मणैर यॊनितस तथा
     अचिरेण महाराज तादृशॊ वै भवत्य उत
 35 संवत्सरेण पतति पतितेन सहाचरन
     याजन धयापनाद यौनान न तु यानासनाशनात
 36 एतानि च ततॊ ऽनयानि निर्देश्यानीति धारणा
     निर्देश्यकेन विधिना कालेनाव्यसनी भवेत
 37 अन्नं तिर्यङ न हॊतव्यं परेतकर्मण्य अपातिते
     तरिषु तव एतेषु पूर्वेषु न कुर्वीत विचारणाम
 38 अमात्यान वा गुरून वापि जह्याद धर्मेण धार्मिकः
     परायश्चित्तम अकुर्वाणैर नैतैर अर्हति संविदम
 39 अधर्मकारी धर्मेण तपसा हन्ति किल्बिषम
     बरुवन सतेन इति सतेनं तावत पराप्नॊति किल्बिषम
     अस्तेनं सतेन इत्य उक्त्वा दविगुणं पापम आप्नुयात
 40 तरिभागं बरह्महत्यायाः कन्या पराप्नॊति दुष्यती
     यस तु दूषयिता तस्याः शेषं पराप्नॊति किल्बिषम
 41 बराह्मणायावगूर्येह सपृष्ट्वा गुरुतरं भवेत
     वर्षाणां हि शतं पापः परतिष्ठां नाधिगच्छति
 42 सहस्रं तव एव वर्षाणां निपात्य नरके वसेत
     तस्मान नैवावगूर्याद धि नैव जातु निपातयेत
 43 शॊणितं यावतः पांसून संगृह्णीयाद दविज कषतात
     तावतीः स सभा राजन नरके परिवर्तते
 44 भरूणहाहवमध्ये तु शुध्यते शस्त्रपातितः
     आत्मानं जुहुयाद वह्नौ समिद्धे तेन शुध्यति
 45 सुरापॊ वारुणीम उष्णां पीत्वा पापाद विमुच्यते
     तया स काये निर्दग्धे मृत्युना परेत्य शुध्यति
     लॊकांश च लभते विप्रॊ नान्यथा लभते हि सः
 46 गुरु तल्पम अधिष्ठाय दुरात्मा पापचेतनः
     सूर्मीं जवलन्तीम आश्लिष्य मृत्युना स विशुध्यति
 47 अथ वा शिश्नवृषणाव आदायाञ्जलिना सवयम
     नैरृतीं दिशम आस्थाय निपतेत स तव अजिह्मगः
 48 बराह्मणार्थे ऽपि वा पराणान संत्यजेत तेन शुध्यति
     अश्वमेधेन वापीष्ट्वा गॊमेधेनापि वा पुनः
     अग्निष्टॊमेन वा सम्यग इह परेत्य च पूयते
 49 तथैव दवादश समाः कपाली बरह्महा भवेत
     बरह्म चारि चरेद भैक्षं सवकर्मॊदाहरन मुनिः
 50 एवं वा तपसा युक्तॊ बरह्महा सवनी भवेत
     एवं वा गर्भम अज्ञाता चात्रेयीं यॊ ऽभिगच्छति
     दविगुणा बरह्महत्या वय आत्रेयी वयसने भवेत
 51 सुरापॊ नियताहारॊ बरह्म चारी कषमा चरः
     ऊर्ध्वं तरिभ्यॊ ऽथ वर्षेभ्यॊ जयेताग्निष्टुता परम
     ऋषभैक सहस्रं गा दत्त्वा शुभम अवाप्नुयात
 52 वैश्यं हत्वा तु वर्षे दवे ऋषभैक शताश च गाः
     शूद्रं हत्वाब्दम एवैकम ऋषभैकादशाश च गाः
 53 शवबर्बर खरान हत्वा शौद्रम एव वरतं चरेत
     मार्जारचाष मण्डूकान काकं भासं च मूषकम
 54 उक्तः पशुसमॊ धर्मॊ राजन पराणि निपातनात
     परायश्चित्तान्य अथान्यानि परवक्ष्याम्य अनुपूर्वशः
 55 तल्पे चान्यस्य चौर्ये च पृथक संवत्सरं चरेत
     तरीणि शरॊत्रिय भार्यायां परदारे तु दवे समृते
 56 काले चतुर्थे भुञ्जानॊ बरह्म चारी वरती भवेत
     सथानासनाभ्यां विहरेत तरिर अह्नॊ ऽभयुदिताद अपः
     एवम एव निराचान्तॊ यश चाग्नीन अपविध्यति
 57 तयजत्य अकारणे यश च पितरं मातरं तथा
     पतितः सयात स कौरव्य तथा धर्मेषु निश्चयः
 58 गरासाच्छादनम अत्यर्थं दद्याद इति निदर्शनम
     भार्यायां वयभिचारिण्यां निरुद्धायां विशेषतः
     यत पुंसां परदारेषु तच चैनां चारयेद वरतम
 59 शरेयांसं शयने हित्वा या पापीयांसम ऋच्छति
     शवभिस तां खादयेद राजा संस्थाने बहु संवृते
 60 पुमांसं बन्धयेत पराज्ञः शयने तप्त आयसे
     अप्य आदधीत दारूणि तत्र दह्येत पापकृत
 61 एष दण्डॊ महाराज सत्रीणां भर्तृव्यतिक्रमे
     संवत्सराभिशस्तस्य दुष्टस्य दविगुणॊ भवेत
 62 दवे तस्य तरीणि वर्षाणि चत्वारि सह सेविनः
     कुचरः पञ्चवर्षाणि चरेद भैक्षं मुनिव्रतः
 63 परिवित्तिः परिवेत्ता यया च परिविद्यते
     पाणिग्राहश च धर्मेण सर्वे ते पतिताः समृताः
 64 चरेयुः सर्व एवैते वीरहा यद वरतं चरेत
     चान्द्रायणं चरेन मासं कृच्छ्रं वा पापशुद्धये
 65 परिवेत्ता परयच्छेत परिवित्ताय तां सनुषाम
     जयेष्ठेन तव अभ्यनुज्ञातॊ यवीयान परत्यनन्तरम
     एनसॊ मॊक्षम आप्नॊति सा च तौ चैव धर्मतः
 66 अमानुषीषु गॊवर्जम अनावृष्टिर न दुष्यति
     अधिष्ठातारम अत्तारं पशूनां पुरुषं विदुः
 67 परिधायॊर्ध्व वालं तु पात्रम आदाय मृन्मयम
     चरेत सप्त गृहान भैक्षं सवकर्म परिकीर्तयन
 68 तत्रैव लब्धभॊजी सयाद दवादशाहात स शुध्यति
     चरेत संवत्सरं चापि तद वरतं यन निराकृति
 69 भवेत तु मानुषेष्व एवं परायश्चित्तम अनुत्तमम
     दानं वादान सक्तेषु सर्वम एव परकल्पयेत
     अनास्तिकेषु गॊमात्रं पराणम एकं परचक्षते
 70 शववराह मनुष्याणां कुक्कुटस्य खरस्य च
     मांसं मूत्र पुरीषं च पराश्य संस्कारम अर्हति
 71 बराह्मणस्य सुरापस्य गन्धम आघ्राय सॊमपः
     अपस तर्यहं पिबेद उष्णास तर्यहम उष्णं पयः पिबेत
     तर्यहम उष्णं घृतं पीत्वा वायुभक्षॊ भवेत तर्यहम
 72 एवम एतत समुद्दिष्टं परायश्चित्तं सनातनम
     बराह्मणस्य विशेषेण तत्त्वज्ञानेन जायते
  1 [bh]
      kṛtārtho yakṣyamāṇaś ca sarvavedāntagaś ca yaḥ
      ācārya pitṛbhāryārthaṃ svādhyāyārtham athāpi vā
  2 ete vai sādhavo dṛṣṭā brāhmaṇā dharmabhikṣavaḥ
      asvebhyo deyam etebhyo dānaṃ vidyā viśeṣataḥ
  3 anyatra dakṣiṇā yātu deyā bharatasattama
      anyebhyo hi bahir vedyāṃ nākṛtānnaṃ vidhīyate
  4 sarvaratnāni rājā ca yathārhaṃ pratipādayet
      brāhmaṇāś caiva yajñāś ca sahānnāḥ saha dakṣiṇāḥ
  5 yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye
      adhikaṃ vāpi vidyeta sa somaṃ pātum arhati
  6 yajñaś cet pratividdhaḥ syād aṅgenaikena yajvanaḥ
      brāhmaṇasya viśeṣeṇa dhārmike sati rājani
  7 yo vaiśyaḥ syād bahu paśur hīnakratur asomapaḥ
      kuṭumbāt tasya tad dravyaṃ yajñārthaṃ pārthivo haret
  8 āhared veśmataḥ kiṃ cit kāmaṃ śūdrasya dravyataḥ
      na hi veśmani śūdrasya kaś cid asti parigrahaḥ
  9 yo 'nāhitāgniḥ śatagur ayajvā ca sahasraguḥ
      tayor api kuṭumbābhyām āhared avicārayan
  10 adātṛbhyo haren nityaṃ vyākhyāpya nṛpatiḥ prabho
     tathā hy ācarato dharmo nṛpateḥ syād athākhilaḥ
 11 tathaiva saptame bhakte bhaktāni ṣaḍ anaśnatā
     aśvastana vidhānena hartavyaṃ hīnakarmaṇaḥ
     khalāt kṣetrāt tathāgārād yato vāpy upapadyate
 12 ākhyātavyaṃ nṛpasyaitat pṛcchato 'pṛcchato 'pi vā
     na tasmai dhārayed daṇḍaṃ rājā dharmeṇa dharmavit
 13 kṣatriyasya hi bāliśyād brāhmaṇaḥ kliśyate kṣudhā
     śrutaśīle samājñāya vṛttim asya prakalpayet
     athainaṃ parirakṣeta pitā putram ivaurasam
 14 iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abda paryaye
     avikalpaḥ purā dharmo dharmavādais tu kevalam
 15 viśvais tu devaiḥ sādhyaiś ca brāhmaṇaiś ca maharṣibhiḥ
     āpatsu maraṇād bhītair liṅgapratinidhiḥ kṛtaḥ
 16 prabhuḥ prathamakalpasya yo 'nukalpena vartate
     na sāmparāyikaṃ tasya durmater vidyate phalam
 17 na brāhmaṇān vedayeta kaś cid rājani mānavaḥ
     avīryo vedanād vidyāt suvīryo vīryavattaram
 18 tasmād rājñā sadā tejo duḥsahaṃ brahmavādinām
     mantā śāstā vidhātā ca brāhmaṇo deva ucyate
     tasmin nākuśalaṃ brūyān na śuktām īrayed giram
 19 kṣatriyo bāhuvīryeṇa taraty āpadam ātmanaḥ
     dhanena vaiśyaḥ śūdraś ca mantrair homaiś ca vai dvijaḥ
 20 na vai kanyā na yuvatir nāmantro na ca bāliśaḥ
     pariveṣṭāgnihotrasya bhaven nāsaṃskṛtas tathā
     narake nipatanty ete juhvānāḥ sa ca yasya tat
 21 prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām
     anāhitāgnir iti sa procyate dharmadarśibhiḥ
 22 puṇyāny anyāni kurvīta śraddadhāno jitendriyaḥ
     anāpta dakṣiṇair yajñair na yajeta kathaṃ cana
 23 prajāḥ paśūṃś ca svargaṃ ca hanti yajño hy adakṣiṇaḥ
     indriyāṇi yaśaḥ kīrtim āyuś cāsyopakṛntati
 24 udakyā hy āsate ye ca ye ca ke cid anagnayaḥ
     kulaṃ cāśrotriyaṃ yeṣāṃ sarve te śūdra dharmiṇaḥ
 25 udapānodake grāme brāhmaṇo vṛṣalī patiḥ
     uṣitvā dvādaśa samāḥ śūdra karmeha gacchati
 26 anaryāṃ śayane bibhrad ujjhan bibhrac ca yo dvijām
     abrāhmaṇo manyamānas tṛṇeṣv āsīta pṛṣṭhataḥ
     tathā sa śudhyate rājañ śṛṇu cātra vaco mama
 27 yad ekarātreṇa karoti pāpaṃ; kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ
     sthānāsanābhyāṃ vicaran vratī saṃs; tribhir varṣaiḥ śamayed ātmapāpam
 28 na narma yuktaṃ vacanaṃ hinasti; na strīṣu rājan na vivāha kāle
     na gurvarthe nātmano jīvitārthe; pañcānṛtāny āhur apātakāni
 29 śraddadhānaḥ śubhāṃ vidyāṃ hīnād api samācaret
     suvarṇam api cāmedhyād ādadīteti dhāraṇā
 30 strīratnaṃ duṣkulāc cāpi viṣād apy amṛtaṃ pibet
     aduṣṭā hi striyo ratnam āpa ity eva dharmataḥ
 31 gobrāhmaṇa hitārthaṃ ca varṇānāṃ saṃkareṣu ca
     gṛhṇīyāt tu dhanur vaiśyaḥ paritrāṇāya cātmanaḥ
 32 surā pānaṃ brahmahatyā guru talpam athāpi vā
     anirdeśyāni manyante prāṇāntānīti dhāraṇā
 33 suvarṇaharaṇaṃ stainyaṃ viprā saṅgaś ca pātakam
     viharan madya pānaṃ cāpy agamyā gamanaṃ tathā
 34 patitaiḥ saṃprayogāc ca brāhmaṇair yonitas tathā
     acireṇa mahārāja tādṛśo vai bhavaty uta
 35 saṃvatsareṇa patati patitena sahācaran
     yājana dhyāpanād yaunān na tu yānāsanāśanāt
 36 etāni ca tato 'nyāni nirdeśyānīti dhāraṇā
     nirdeśyakena vidhinā kālenāvyasanī bhavet
 37 annaṃ tiryaṅ na hotavyaṃ pretakarmaṇy apātite
     triṣu tv eteṣu pūrveṣu na kurvīta vicāraṇām
 38 amātyān vā gurūn vāpi jahyād dharmeṇa dhārmikaḥ
     prāyaścittam akurvāṇair naitair arhati saṃvidam
 39 adharmakārī dharmeṇa tapasā hanti kilbiṣam
     bruvan stena iti stenaṃ tāvat prāpnoti kilbiṣam
     astenaṃ stena ity uktvā dviguṇaṃ pāpam āpnuyāt
 40 tribhāgaṃ brahmahatyāyāḥ kanyā prāpnoti duṣyatī
     yas tu dūṣayitā tasyāḥ śeṣaṃ prāpnoti kilbiṣam
 41 brāhmaṇāyāvagūryeha spṛṣṭvā gurutaraṃ bhavet
     varṣāṇāṃ hi śataṃ pāpaḥ pratiṣṭhāṃ nādhigacchati
 42 sahasraṃ tv eva varṣāṇāṃ nipātya narake vaset
     tasmān naivāvagūryād dhi naiva jātu nipātayet
 43 śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇīyād dvija kṣatāt
     tāvatīḥ sa sabhā rājan narake parivartate
 44 bhrūṇahāhavamadhye tu śudhyate śastrapātitaḥ
     ātmānaṃ juhuyād vahnau samiddhe tena śudhyati
 45 surāpo vāruṇīm uṣṇāṃ pītvā pāpād vimucyate
     tayā sa kāye nirdagdhe mṛtyunā pretya śudhyati
     lokāṃś ca labhate vipro nānyathā labhate hi saḥ
 46 guru talpam adhiṣṭhāya durātmā pāpacetanaḥ
     sūrmīṃ jvalantīm āśliṣya mṛtyunā sa viśudhyati
 47 atha vā śiśnavṛṣaṇāv ādāyāñjalinā svayam
     nairṛtīṃ diśam āsthāya nipatet sa tv ajihmagaḥ
 48 brāhmaṇārthe 'pi vā prāṇān saṃtyajet tena śudhyati
     aśvamedhena vāpīṣṭvā gomedhenāpi vā punaḥ
     agniṣṭomena vā samyag iha pretya ca pūyate
 49 tathaiva dvādaśa samāḥ kapālī brahmahā bhavet
     brahma cāri cared bhaikṣaṃ svakarmodāharan muniḥ
 50 evaṃ vā tapasā yukto brahmahā savanī bhavet
     evaṃ vā garbham ajñātā cātreyīṃ yo 'bhigacchati
     dviguṇā brahmahatyā vay ātreyī vyasane bhavet
 51 surāpo niyatāhāro brahma cārī kṣamā caraḥ
     ūrdhvaṃ tribhyo 'tha varṣebhyo jayetāgniṣṭutā param
     ṛṣabhaika sahasraṃ gā dattvā śubham avāpnuyāt
 52 vaiśyaṃ hatvā tu varṣe dve ṛṣabhaika śatāś ca gāḥ
     śūdraṃ hatvābdam evaikam ṛṣabhaikādaśāś ca gāḥ
 53 śvabarbara kharān hatvā śaudram eva vrataṃ caret
     mārjāracāṣa maṇḍūkān kākaṃ bhāsaṃ ca mūṣakam
 54 uktaḥ paśusamo dharmo rājan prāṇi nipātanāt
     prāyaścittāny athānyāni pravakṣyāmy anupūrvaśaḥ
 55 talpe cānyasya caurye ca pṛthak saṃvatsaraṃ caret
     trīṇi śrotriya bhāryāyāṃ paradāre tu dve smṛte
 56 kāle caturthe bhuñjāno brahma cārī vratī bhavet
     sthānāsanābhyāṃ viharet trir ahno 'bhyuditād apaḥ
     evam eva nirācānto yaś cāgnīn apavidhyati
 57 tyajaty akāraṇe yaś ca pitaraṃ mātaraṃ tathā
     patitaḥ syāt sa kauravya tathā dharmeṣu niścayaḥ
 58 grāsācchādanam atyarthaṃ dadyād iti nidarśanam
     bhāryāyāṃ vyabhicāriṇyāṃ niruddhāyāṃ viśeṣataḥ
     yat puṃsāṃ paradāreṣu tac caināṃ cārayed vratam
 59 śreyāṃsaṃ śayane hitvā yā pāpīyāṃsam ṛcchati
     śvabhis tāṃ khādayed rājā saṃsthāne bahu saṃvṛte
 60 pumāṃsaṃ bandhayet prājñaḥ śayane tapta āyase
     apy ādadhīta dārūṇi tatra dahyeta pāpakṛt
 61 eṣa daṇḍo mahārāja strīṇāṃ bhartṛvyatikrame
     saṃvatsarābhiśastasya duṣṭasya dviguṇo bhavet
 62 dve tasya trīṇi varṣāṇi catvāri saha sevinaḥ
     kucaraḥ pañcavarṣāṇi cared bhaikṣaṃ munivrataḥ
 63 parivittiḥ parivettā yayā ca parividyate
     pāṇigrāhaś ca dharmeṇa sarve te patitāḥ smṛtāḥ
 64 careyuḥ sarva evaite vīrahā yad vrataṃ caret
     cāndrāyaṇaṃ caren māsaṃ kṛcchraṃ vā pāpaśuddhaye
 65 parivettā prayaccheta parivittāya tāṃ snuṣām
     jyeṣṭhena tv abhyanujñāto yavīyān pratyanantaram
     enaso mokṣam āpnoti sā ca tau caiva dharmataḥ
 66 amānuṣīṣu govarjam anāvṛṣṭir na duṣyati
     adhiṣṭhātāram attāraṃ paśūnāṃ puruṣaṃ viduḥ
 67 paridhāyordhva vālaṃ tu pātram ādāya mṛnmayam
     caret sapta gṛhān bhaikṣaṃ svakarma parikīrtayan
 68 tatraiva labdhabhojī syād dvādaśāhāt sa śudhyati
     caret saṃvatsaraṃ cāpi tad vrataṃ yan nirākṛti
 69 bhavet tu mānuṣeṣv evaṃ prāyaścittam anuttamam
     dānaṃ vādāna sakteṣu sarvam eva prakalpayet
     anāstikeṣu gomātraṃ prāṇam ekaṃ pracakṣate
 70 śvavarāha manuṣyāṇāṃ kukkuṭasya kharasya ca
     māṃsaṃ mūtra purīṣaṃ ca prāśya saṃskāram arhati
 71 brāhmaṇasya surāpasya gandham āghrāya somapaḥ
     apas tryahaṃ pibed uṣṇās tryaham uṣṇaṃ payaḥ pibet
     tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham
 72 evam etat samuddiṣṭaṃ prāyaścittaṃ sanātanam
     brāhmaṇasya viśeṣeṇa tattvajñānena jāyate


Next: Chapter 160