Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 157

  1 [य]
      यतः परभवति करॊधः कामश च भरतर्षभ
      शॊकमॊहौ विवित्सा च परासुत्वं तथा मदः
  2 लॊभॊ मात्सर्यम ईर्ष्या च कुत्सासूया कृपा तथा
      एतत सर्वं महाप्राज्ञ याथातथ्येन मे वद
  3 [भ]
      तरयॊदशैते ऽतिबलाः शत्रवः पराणिनां समृताः
      उपासते महाराज समस्ताः पुरुषान इह
  4 एते परमत्तं पुरुषम अप्रमत्ता नुदन्ति हि
      वृका इव विलुम्पन्ति दृष्ट्वैव पुरुषेतरान
  5 एभ्यः परवर्तते दुःखम एभ्यः पापं परवर्तते
      इति मर्त्यॊ विजानीयात सततं भरतर्षभ
  6 एतेषाम उदयं सथानं कषयं च पुरुषॊत्तम
      हन्त ते वर्तयिष्यामि तन मे निगदतः शृणु
  7 लॊभात करॊधः परभवति परदॊषैर उदीर्यते
      कषमया तिष्ठते राजञ शरीमांश च विनिवर्तते
  8 संकल्पाज जायते कामः सेव्यमानॊ विवर्धते
      अवद्य दर्शनाद वयेति तत्त्वज्ञाना च धीमताम
  9 विरुद्धानि हि शास्त्राणि पश्यन्तीहाल्प बुद्धयः
      विवित्सा जायते तत्र तत्त्वज्ञानान निवर्तते
  10 परीतेः शॊकः परभवति वियॊगात तस्य देहिनः
     यदा निरर्थकं वेत्ति तदा सद्यः परणश्यति
 11 परासुता करॊधलॊभाद अभ्यासाच च परवर्तते
     दयया सर्वभूतानां निर्वेदात सा निवर्तते
 12 सत्त्वत्यागात तु मात्सर्यम अहितानि च सेवते
     एतत तु कषीयते तात साधूनाम उपसेवनात
 13 कुलाज जञानात तथैश्वर्यान मदॊ भवति देहिनाम
     एभिर एव तु विज्ञातैर मदः सद्यः परणश्यति
 14 ईर्ष्या कामात परभवति संघर्षाच चैव भारत
     इतरेषां तु मर्त्यानां परज्ञया सा परणश्यति
 15 विभ्रमाल लॊकबाह्यानां दवेष्यैर वाक्यैर असंगतैः
     कुत्सा संजायते राजन्न उपेक्षाभिः परशाम्यति
 16 परतिकर्तुम अशक्याय बलस्थायापकारिणे
     असूया जायते तीव्रा कारुण्याद विनिवर्तते
 17 कृपणान सततं दृष्ट्वा ततः संजायते कृपा
     धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा
 18 एतन्य एव जितान्य आहुः परशमाच च तरयॊदश
     एते हि धार्तराष्ट्राणां सर्वे दॊषास तरयॊदश
     तवया सर्वात्मना नित्यं विजिता जेष्यसे च तान
  1 [y]
      yataḥ prabhavati krodhaḥ kāmaś ca bharatarṣabha
      śokamohau vivitsā ca parāsutvaṃ tathā madaḥ
  2 lobho mātsaryam īrṣyā ca kutsāsūyā kṛpā tathā
      etat sarvaṃ mahāprājña yāthātathyena me vada
  3 [bh]
      trayodaśaite 'tibalāḥ śatravaḥ prāṇināṃ smṛtāḥ
      upāsate mahārāja samastāḥ puruṣān iha
  4 ete pramattaṃ puruṣam apramattā nudanti hi
      vṛkā iva vilumpanti dṛṣṭvaiva puruṣetarān
  5 ebhyaḥ pravartate duḥkham ebhyaḥ pāpaṃ pravartate
      iti martyo vijānīyāt satataṃ bharatarṣabha
  6 eteṣām udayaṃ sthānaṃ kṣayaṃ ca puruṣottama
      hanta te vartayiṣyāmi tan me nigadataḥ śṛṇu
  7 lobhāt krodhaḥ prabhavati paradoṣair udīryate
      kṣamayā tiṣṭhate rājañ śrīmāṃś ca vinivartate
  8 saṃkalpāj jāyate kāmaḥ sevyamāno vivardhate
      avadya darśanād vyeti tattvajñānā ca dhīmatām
  9 viruddhāni hi śāstrāṇi paśyantīhālpa buddhayaḥ
      vivitsā jāyate tatra tattvajñānān nivartate
  10 prīteḥ śokaḥ prabhavati viyogāt tasya dehinaḥ
     yadā nirarthakaṃ vetti tadā sadyaḥ praṇaśyati
 11 parāsutā krodhalobhād abhyāsāc ca pravartate
     dayayā sarvabhūtānāṃ nirvedāt sā nivartate
 12 sattvatyāgāt tu mātsaryam ahitāni ca sevate
     etat tu kṣīyate tāta sādhūnām upasevanāt
 13 kulāj jñānāt tathaiśvaryān mado bhavati dehinām
     ebhir eva tu vijñātair madaḥ sadyaḥ praṇaśyati
 14 īrṣyā kāmāt prabhavati saṃgharṣāc caiva bhārata
     itareṣāṃ tu martyānāṃ prajñayā sā praṇaśyati
 15 vibhramāl lokabāhyānāṃ dveṣyair vākyair asaṃgataiḥ
     kutsā saṃjāyate rājann upekṣābhiḥ praśāmyati
 16 pratikartum aśakyāya balasthāyāpakāriṇe
     asūyā jāyate tīvrā kāruṇyād vinivartate
 17 kṛpaṇān satataṃ dṛṣṭvā tataḥ saṃjāyate kṛpā
     dharmaniṣṭhāṃ yadā vetti tadā śāmyati sā kṛpā
 18 etany eva jitāny āhuḥ praśamāc ca trayodaśa
     ete hi dhārtarāṣṭrāṇāṃ sarve doṣās trayodaśa
     tvayā sarvātmanā nityaṃ vijitā jeṣyase ca tān


Next: Chapter 158