Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 146

  1 [य]
      अबुद्धि पूर्वं यः पापं कुर्याद भरतसत्तम
      मुच्यते स कथं तस्माद एनसस तद वदस्व मे
  2 [भ]
      अत्र ते वर्णयिष्ये ऽहम इतिहासं पुरातनम
      इन्द्रॊतः शौनकॊ विप्रॊ यद आह जनमेजयम
  3 आसीद राजा महावीर्यः पारिक्षिज जनमेजयः
      अबुद्धि पूर्वं बरह्महत्या तम आगच्छन महीपतिम
  4 तं बराह्मणाः सर्व एव तत्यजुः स पुरॊहिताः
      जगाम स वनं राजा दह्यमानॊ दिवानिशम
  5 स परजाभिः परित्यक्तश चकार कुशलं महत
      अतिवेलं तपस तेपे दह्यमानः स मन्युना
  6 तत्रेतिहासं वक्ष्यामि धर्मस्यास्यॊपबृंहणम
      दह्यमानः पापकृत्या जगाम जनमेजयः
  7 वरिष्यमाण इन्द्रॊतं शौनकं संशितव्रतम
      समासाद्यॊपजग्राह पादयॊः परिपीडयन
  8 ततॊ भीतॊ महाप्रज्ञॊ जगर्हे सुभृशं तदा
      कर्ता पापस्य महतॊ भरूणहा किम इहागतः
  9 किं तवास्मासु कर्तव्यं मामा सप्राक्षीः कथं चन
      गच्छ गच्छ न ते सथानं परीणात्य अस्मान इह धरुवम
  10 रुधिरस्येव ते गन्धः शवस्येव च दर्शनम
     अशिवः शिव संकाशॊ मृतॊ जीवन्न इवाटसि
 11 अन्तर मृत्युर अशुद्धात्मा पापम एवानुचिन्तयन
     परबुध्यसे परस्वपिषि वर्तसे चरसे सुखी
 12 मॊघं ते जीवितं राजन परिक्लिष्टं च जीवसि
     पापायेव च सृष्टॊ ऽसि कर्मणे ह यवीयसे
 13 बहुकल्याणम इच्छन्त ईहन्ते पितरः सुतान
     तपसा देवतेज्याभिर वन्दनेन तितिक्षया
 14 पितृवंशम इमं पश्य तवत्कृते नरकं गतम
     निरर्थाः सर्व एवैषाम आशा बन्धास तवदाश्रयाः
 15 यान पूजयन्तॊ विन्दन्ति सवर्गम आयुर यशः सुखम
     तेषु ते सततं दवेषॊ बराह्मणेषु निरर्थकः
 16 इमं लॊकं विमुच्य तवम अवाङ्मूर्धा पतिष्यसि
     अशाश्वतीः शाश्वतीश च समाः पापेन कर्मणा
 17 अद्यमानॊ जन्तु गृध्रैः शितिकण्ठैर अयॊमुखैर
     ततॊ ऽपि पुनर आवृत्तः पापयॊनिं गमिष्यसि
 18 यद इदं मन्यसे राजन नायम अस्ति परः कुतः
     परतिस्मारयितारस तवां यमदूता यमक्षये
  1 [y]
      abuddhi pūrvaṃ yaḥ pāpaṃ kuryād bharatasattama
      mucyate sa kathaṃ tasmād enasas tad vadasva me
  2 [bh]
      atra te varṇayiṣye 'ham itihāsaṃ purātanam
      indrotaḥ śaunako vipro yad āha janamejayam
  3 āsīd rājā mahāvīryaḥ pārikṣij janamejayaḥ
      abuddhi pūrvaṃ brahmahatyā tam āgacchan mahīpatim
  4 taṃ brāhmaṇāḥ sarva eva tatyajuḥ sa purohitāḥ
      jagāma sa vanaṃ rājā dahyamāno divāniśam
  5 sa prajābhiḥ parityaktaś cakāra kuśalaṃ mahat
      ativelaṃ tapas tepe dahyamānaḥ sa manyunā
  6 tatretihāsaṃ vakṣyāmi dharmasyāsyopabṛṃhaṇam
      dahyamānaḥ pāpakṛtyā jagāma janamejayaḥ
  7 variṣyamāṇa indrotaṃ śaunakaṃ saṃśitavratam
      samāsādyopajagrāha pādayoḥ paripīḍayan
  8 tato bhīto mahāprajño jagarhe subhṛśaṃ tadā
      kartā pāpasya mahato bhrūṇahā kim ihāgataḥ
  9 kiṃ tavāsmāsu kartavyaṃ māmā sprākṣīḥ kathaṃ cana
      gaccha gaccha na te sthānaṃ prīṇāty asmān iha dhruvam
  10 rudhirasyeva te gandhaḥ śavasyeva ca darśanam
     aśivaḥ śiva saṃkāśo mṛto jīvann ivāṭasi
 11 antar mṛtyur aśuddhātmā pāpam evānucintayan
     prabudhyase prasvapiṣi vartase carase sukhī
 12 moghaṃ te jīvitaṃ rājan parikliṣṭaṃ ca jīvasi
     pāpāyeva ca sṛṣṭo 'si karmaṇe ha yavīyase
 13 bahukalyāṇam icchanta īhante pitaraḥ sutān
     tapasā devatejyābhir vandanena titikṣayā
 14 pitṛvaṃśam imaṃ paśya tvatkṛte narakaṃ gatam
     nirarthāḥ sarva evaiṣām āśā bandhās tvadāśrayāḥ
 15 yān pūjayanto vindanti svargam āyur yaśaḥ sukham
     teṣu te satataṃ dveṣo brāhmaṇeṣu nirarthakaḥ
 16 imaṃ lokaṃ vimucya tvam avāṅmūrdhā patiṣyasi
     aśāśvatīḥ śāśvatīś ca samāḥ pāpena karmaṇā
 17 adyamāno jantu gṛdhraiḥ śitikaṇṭhair ayomukhair
     tato 'pi punar āvṛttaḥ pāpayoniṃ gamiṣyasi
 18 yad idaṃ manyase rājan nāyam asti paraḥ kutaḥ
     pratismārayitāras tvāṃ yamadūtā yamakṣaye


Next: Chapter 147