Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 138

  1 [य]
      युगक्षयात परिक्षीणे धर्मे लॊके च भारत
      दस्युभिः पीड्यमाने च कथं सथेयं पितामह
  2 [भ]
      हन्त ते कथ्ययिष्यामि नीतिम आपत्सु भारत
      उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः
  3 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      भरद्वाजस्य संवादं राज्ञः शत्रुं तपस्य च
  4 राजा शत्रुं तपॊ नाम सौवीराणां महारथः
      कणिङ्कम उपसंगम्य पप्रच्छार्थ विनिश्चयम
  5 अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते
      वर्धितं पालयेत केन पालितं परणयेत कथम
  6 तस्मै विनिश्चयार्थं स परिपृष्टार्थ निश्चयः
      उवाच बराह्मणॊ वाक्यम इदं हेतुमद उत्तरम
  7 नित्यम उद्यतदण्डः सयान नित्यं विवृतपौरुषः
      अच्छिद्रश छिद्रदर्शी च परेषां विवरानुगः
  8 नित्यम उद्यतदण्डस्य भृशम उद्विजते जनः
      तस्मात सर्वाणि भूतानि दण्डेनैव पररॊधयेत
  9 एवम एव परशंसन्ति पण्डितास तत्त्वदर्शिनः
      तस्माच चतुष्टये तस्मिन परधानॊ दण्ड उच्यते
  10 छिन्नमूले हय अधिष्ठाने सर्वे तज जीविनॊ हताः
     कथं हि शाखास तिष्ठेयुश छिन्नमूले वनस्पतौ
 11 मूलम एवादितश छिन्द्यात परपक्षस्य पण्डितः
     ततः सहायान पक्षं च सर्वम एवानुसारयेत
 12 सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम
     आपदां पदकालेषु कुर्वीत न विचारयेत
 13 वान मात्रेण विनीतः सयाद धृदयेन यथा कषुरः
     शलक्ष्णपूर्वाभिभाषी च कामक्रॊधौ विवर्जयेत
 14 सपत्नसहिते कार्ये कृत्वा संधिं न विश्वसेत
     अपक्रामेत ततः कषिप्रं कृतकार्यॊ विचक्षणः
 15 शत्रुं च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत
     नित्यशश चॊद्विजेत तस्मात सर्पाद वेश्म गताद इव
 16 यस्य बुद्धिं परिभवेत तम अतीतेन सान्त्वयेत
     अनागतेन दुष्प्रज्ञं परत्युत्पन्नेन पण्डितम
 17 अञ्जलिं शपथं सान्त्वं परणम्य शिरसा वदेत
     अश्रुप्रपातनं चैव कर्तव्यं भूतिम इच्छता
 18 वहेद अमित्रं सकन्धेन यावत कालविपर्ययः
     अथैनम आगते काले भिन्द्याद घटम इवाश्मनि
 19 मुहूर्तम अपि राजेन्द्र तिन्दुकालातवज जवलेत
     न तुषाग्निर इवानर्चिर धूमायेत नरश चिरम
 20 नानर्थकेनार्थवत्त्वं कृतघ्नेन समाचरेत
     अर्थे तु शक्यते भॊक्तुं कृतकार्यॊ ऽवमन्यते
     तस्मात सर्वाणि कार्याणि सावशेषाणि कारयेत
 21 कॊकिलस्य वराहस्य मेरॊः शून्यस्य वेश्मनः
     वयाडस्य भक्तिचित्रस्य यच छरेष्ठं तत समाचरेत
 22 उत्थायॊत्थाय गच्छेच च नित्ययुक्तॊ रिपॊर गृहान
     कुशलं चापि पृच्छेत यद्य अप्य अकुशलं भवेत
 23 नालसाः पराप्नुवन्त्य अर्थान न कलीबा न च मानिनः
     न च लॊकरवाद भीता न च शश्वत परतीक्षिणः
 24 नास्य छिद्रं परॊ विद्याद विद्याच छिद्रं परस्य तु
     गूहेत कूर्म इवाङ्गानि रक्षेद विवरम आत्मनः
 25 बकवच चिन्तयेद अर्थान सिंहवच च पराक्रमेत
     वृकवच चावलुम्पेत शशवच च निविष्पतेत
 26 पानम अक्षास तथा नार्यॊ मृगया गीतवादितम
     एतानि युक्त्या सेवेत परसङ्गॊ हय अत्र दॊषवान
 27 कुर्यात कृणमयं चापं शयीत मृगशायिकाम
     अन्धः सयाद अन्धवेलायां बाधिर्यम अपि संश्रयेत
 28 देशं कालं समासाद्य विक्रमेत विचक्षणः
     देशकालाभ्यतीतॊ हि विक्रमॊ निष्फलॊ भवेत
 29 कालाकालौ संप्रधार्य बलाबलम अथात्मनः
     परस्परबलं जञात्वा तथात्मानं नियॊजयेत
 30 दण्डेनॊपनतं शत्रुं यॊ राजा न नियच्छति
     स मृत्युम उपगूह्यास ते गर्भम अश्वतरी यथा
 31 सुपुष्पितः सयाद अफलः फलवान सयाद दुरारुहः
     आमः सयात पक्वसंकाशॊ न च शीर्येत कस्य चित
 32 आशां कालवतीं कुर्यात तां च विघ्नेन यॊजयेत
     विघ्नं निमित्ततॊ बरूयान निमित्तं चापि हेतुतः
 33 भीतवत संविधातव्यं यावद भयम अनागतम
     आगतं तु भयं दृष्ट्वा परहर्तव्यम अभीतवत
 34 न संशयम अनारुह्य नरॊ भद्राणि पश्यति
     संशयं पुनर आरुह्य यदि जीवति पश्यति
 35 अनागतं विजानीयाद यच्छेद भयम उपस्थितम
     पुनर वृद्धिक्षयात किं चिद अभिवृत्तं निशामयेत
 36 परत्युपस्थित कालस्य सुखस्य परिवर्जनम
     अनागतसुखाशा च नैष बुद्धिमतां नयः
 37 यॊ ऽरिणा सह संधाय सुखं सवपिति विश्वसन
     स वृक्षाग्र परसुप्तॊ वा पतितः परतिबुध्यते
 38 कर्मणा येन तेनेह मृदुना दारुणेन वा
     उद्धरेद दीनम आत्मानं समर्थॊ धर्मम आचरेत
 39 ये सपत्नाः सपत्नानां सर्वांस तान अपवत्सयेत
     आत्मनश चापि बॊद्धव्याश चाराः परणिहितः परैः
 40 चारः सुविहितः कार्य आत्मनॊ ऽथ परस्य च
     पाषण्डांस तापसादींश च परराष्ट्रं परवेशयेत
 41 उद्यानेषु विहारेषु परपास्व आवसथेषु च
     पानागारेषु वेशेषु तीर्थेषु च सभासु च
 42 धर्माभिचारिणः पापाश चारा लॊकस्य कण्टकाः
     समागच्छन्ति तान बुद्ध्वा नियच्छेच छमयेद अपि
 43 न विश्वसेद अविश्वस्ते विश्वस्ते नापि विश्वसेत
     विश्वस्तं भयम अन्वेति नापरीक्ष्य च विश्वसेत
 44 विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना
     अथास्य परहरेत काले किं चिद विचलिते पदे
 45 अशङ्क्यम अपि शङ्केत नित्यं शङ्केत शङ्कितात
     भयं हि शङ्किताज जातं स मूलम अपि कृन्तति
 46 अवधानेन मौनेन काषायेण जटाजिनैः
     विश्वासयित्वा दवेष्टारम अवलुम्पेद यथा वृकः
 47 पुत्रॊ वा यदि वा भराता पिता वा यदि वा सुहृत
     अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिवर्धनाः
 48 गुरॊर अप्य अवलिप्तस्य कार्याकार्यम अजानतः
     उत्पथप्रतिपन्नस्य दण्डॊ भवति शासनम
 49 परत्युत्थानाभिवादाभ्यां संप्रदानेन कस्य चित
     परतिपुष्कल घाती सयात तीक्ष्णतुण्ड इव दविजः
 50 नाछित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम
     नाहत्वा मत्स्यघातीव पराप्नॊति परमां शरियम
 51 नास्ति जात्या रिपुर नाम मित्रं नाम न विद्यते
     सामर्थ्य यॊगाज जायन्ते मित्राणि रिपवस तथा
 52 अमित्रं नैव मुञ्चेत बरुवन्तं करुणान्य अपि
     दुःखं तत्र न कुर्वीत हन्यात पूर्वापकारिणम
 53 संग्रहानुग्रहे यत्नः सदा कार्यॊ ऽनसूयता
     निग्रहश चापि यत्नेन कर्तव्यॊ भूतिम इच्छता
 54 परहरिष्यन परियं बरूयात परहृत्यापि परियॊत्तरम
     अपि चास्य शिरश छित्त्वा रुद्याच छॊचेद अथापि वा
 55 निमन्त्रयेत सान्त्वेन संमानेन तितिक्षया
     आशा कारणम इत्य एतत कर्तव्यं भूतिम इच्छता
 56 न शुष्कवैरं कुर्वीत न बाहुभ्यां नदीं तरेत
     अपार्थकम अनायुष्यं गॊविषाणस्य भक्षणम
     दन्ताश च परिघृष्यन्ते रसश चापि न लभ्यते
 57 तरिवर्गे तरिविधा पीडानुबन्धास तरय एव च
     अनुबन्ध वधौ जञात्वा पीडां हि परिवर्जयेत
 58 ऋण शेषॊ ऽगनिशेषश च शत्रुशेषस तथैव च
     पुनः पुनर विवर्धेत सवल्पॊ ऽपय अनिवारितः
 59 वर्धमानम ऋणं तिष्ठत परिभूताश च शत्रवः
     आवहन्त्य अनयं तीव्रं वयाधयश चाप्य उपेक्षिताः
 60 नासम्यक कृतकारी सयाद अप्रमत्तः सदा भवेत
     कण्टकॊ ऽपि हि दुश्छिन्नॊ विकारं कुरुते चिरम
 61 वधेन च मनुष्याणां मार्गाणां दूषणेन च
     आकराणां विनाशैश च परराष्ट्रं विनाशयेत
 62 गृध्रदृष्टिर बकालीनः शवचेष्टः सिंहविक्रमः
     अनुद्विग्नः काकशङ्की भुजंगचरितं चरेत
 63 शरेणि मुख्यॊपजापेषु वल्लभानुनयेषु च
     अमात्यान परिरक्षेत भेदसंघातयॊर अपि
 64 मृदुर इत्य अवमन्यन्ते तीक्ष्ण इत्य उद्विजन्ति च
     तीक्ष्णकाले च तीक्ष्णः सयान मृदु काले मृदुर भवेत
 65 मृदुना सुमृदं हन्ति मृदुना हन्ति दारुणम
     नासाध्यं मृदुना किं चित तस्मात तीक्ष्णतरं मृदु
 66 काले मृदुर यॊ भवति काले भवति दारुणः
     स साधयति कृत्यानि शत्रूंश चैवाधितिष्ठति
 67 पण्डितेन विरुद्धः सन दूरे ऽसमीति न विश्वसेत
     दीर्घौ बुद्धिमतॊ बाहू याभ्यां हिंसति हिंसितः
 68 न तत तरेद यस्य न पारम उत्तरेन; न तद धरेद यत पुनर आहरेत परः
     न तत खनेद यस्य न मूलम उत्खनेन; न तं हन्याद यस्य शिरॊ न पातयेत
 69 इतीदम उक्तं वृजिनाभिसंहितं; न चैतद एवं पुरुषः समाचरेत
     परप्रयुक्तं तु कथं निशामयेद; अतॊ मयॊक्तं भवतॊ हितार्थिना
 70 यथावद उक्तं वचनं हितं तदा; निशम्य विप्रेण सुवीर राष्ट्रियः
     तथाकरॊद वाक्यम अदीनचेतनः; शरियं च दीप्तां बुभुजे स बान्धवः
  1 [y]
      yugakṣayāt parikṣīṇe dharme loke ca bhārata
      dasyubhiḥ pīḍyamāne ca kathaṃ stheyaṃ pitāmaha
  2 [bh]
      hanta te kathyayiṣyāmi nītim āpatsu bhārata
      utsṛjyāpi ghṛṇāṃ kāle yathā varteta bhūmipaḥ
  3 atrāpy udāharantīmam itihāsaṃ purātanam
      bharadvājasya saṃvādaṃ rājñaḥ śatruṃ tapasya ca
  4 rājā śatruṃ tapo nāma sauvīrāṇāṃ mahārathaḥ
      kaṇiṅkam upasaṃgamya papracchārtha viniścayam
  5 alabdhasya kathaṃ lipsā labdhaṃ kena vivardhate
      vardhitaṃ pālayet kena pālitaṃ praṇayet katham
  6 tasmai viniścayārthaṃ sa paripṛṣṭārtha niścayaḥ
      uvāca brāhmaṇo vākyam idaṃ hetumad uttaram
  7 nityam udyatadaṇḍaḥ syān nityaṃ vivṛtapauruṣaḥ
      acchidraś chidradarśī ca pareṣāṃ vivarānugaḥ
  8 nityam udyatadaṇḍasya bhṛśam udvijate janaḥ
      tasmāt sarvāṇi bhūtāni daṇḍenaiva prarodhayet
  9 evam eva praśaṃsanti paṇḍitās tattvadarśinaḥ
      tasmāc catuṣṭaye tasmin pradhāno daṇḍa ucyate
  10 chinnamūle hy adhiṣṭhāne sarve taj jīvino hatāḥ
     kathaṃ hi śākhās tiṣṭheyuś chinnamūle vanaspatau
 11 mūlam evāditaś chindyāt parapakṣasya paṇḍitaḥ
     tataḥ sahāyān pakṣaṃ ca sarvam evānusārayet
 12 sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam
     āpadāṃ padakāleṣu kurvīta na vicārayet
 13 vān mātreṇa vinītaḥ syād dhṛdayena yathā kṣuraḥ
     ślakṣṇapūrvābhibhāṣī ca kāmakrodhau vivarjayet
 14 sapatnasahite kārye kṛtvā saṃdhiṃ na viśvaset
     apakrāmet tataḥ kṣipraṃ kṛtakāryo vicakṣaṇaḥ
 15 śatruṃ ca mitrarūpeṇa sāntvenaivābhisāntvayet
     nityaśaś codvijet tasmāt sarpād veśma gatād iva
 16 yasya buddhiṃ paribhavet tam atītena sāntvayet
     anāgatena duṣprajñaṃ pratyutpannena paṇḍitam
 17 añjaliṃ śapathaṃ sāntvaṃ praṇamya śirasā vadet
     aśruprapātanaṃ caiva kartavyaṃ bhūtim icchatā
 18 vahed amitraṃ skandhena yāvat kālaviparyayaḥ
     athainam āgate kāle bhindyād ghaṭam ivāśmani
 19 muhūrtam api rājendra tindukālātavaj jvalet
     na tuṣāgnir ivānarcir dhūmāyeta naraś ciram
 20 nānarthakenārthavattvaṃ kṛtaghnena samācaret
     arthe tu śakyate bhoktuṃ kṛtakāryo 'vamanyate
     tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet
 21 kokilasya varāhasya meroḥ śūnyasya veśmanaḥ
     vyāḍasya bhakticitrasya yac chreṣṭhaṃ tat samācaret
 22 utthāyotthāya gacchec ca nityayukto ripor gṛhān
     kuśalaṃ cāpi pṛccheta yady apy akuśalaṃ bhavet
 23 nālasāḥ prāpnuvanty arthān na klībā na ca māninaḥ
     na ca lokaravād bhītā na ca śaśvat pratīkṣiṇaḥ
 24 nāsya chidraṃ paro vidyād vidyāc chidraṃ parasya tu
     gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ
 25 bakavac cintayed arthān siṃhavac ca parākramet
     vṛkavac cāvalumpeta śaśavac ca niviṣpatet
 26 pānam akṣās tathā nāryo mṛgayā gītavāditam
     etāni yuktyā seveta prasaṅgo hy atra doṣavān
 27 kuryāt kṛṇamayaṃ cāpaṃ śayīta mṛgaśāyikām
     andhaḥ syād andhavelāyāṃ bādhiryam api saṃśrayet
 28 deśaṃ kālaṃ samāsādya vikrameta vicakṣaṇaḥ
     deśakālābhyatīto hi vikramo niṣphalo bhavet
 29 kālākālau saṃpradhārya balābalam athātmanaḥ
     parasparabalaṃ jñātvā tathātmānaṃ niyojayet
 30 daṇḍenopanataṃ śatruṃ yo rājā na niyacchati
     sa mṛtyum upagūhyās te garbham aśvatarī yathā
 31 supuṣpitaḥ syād aphalaḥ phalavān syād durāruhaḥ
     āmaḥ syāt pakvasaṃkāśo na ca śīryeta kasya cit
 32 āśāṃ kālavatīṃ kuryāt tāṃ ca vighnena yojayet
     vighnaṃ nimittato brūyān nimittaṃ cāpi hetutaḥ
 33 bhītavat saṃvidhātavyaṃ yāvad bhayam anāgatam
     āgataṃ tu bhayaṃ dṛṣṭvā prahartavyam abhītavat
 34 na saṃśayam anāruhya naro bhadrāṇi paśyati
     saṃśayaṃ punar āruhya yadi jīvati paśyati
 35 anāgataṃ vijānīyād yacched bhayam upasthitam
     punar vṛddhikṣayāt kiṃ cid abhivṛttaṃ niśāmayet
 36 pratyupasthita kālasya sukhasya parivarjanam
     anāgatasukhāśā ca naiṣa buddhimatāṃ nayaḥ
 37 yo 'riṇā saha saṃdhāya sukhaṃ svapiti viśvasan
     sa vṛkṣāgra prasupto vā patitaḥ pratibudhyate
 38 karmaṇā yena teneha mṛdunā dāruṇena vā
     uddhared dīnam ātmānaṃ samartho dharmam ācaret
 39 ye sapatnāḥ sapatnānāṃ sarvāṃs tān apavatsayet
     ātmanaś cāpi boddhavyāś cārāḥ praṇihitaḥ paraiḥ
 40 cāraḥ suvihitaḥ kārya ātmano 'tha parasya ca
     pāṣaṇḍāṃs tāpasādīṃś ca pararāṣṭraṃ praveśayet
 41 udyāneṣu vihāreṣu prapāsv āvasatheṣu ca
     pānāgāreṣu veśeṣu tīrtheṣu ca sabhāsu ca
 42 dharmābhicāriṇaḥ pāpāś cārā lokasya kaṇṭakāḥ
     samāgacchanti tān buddhvā niyacchec chamayed api
 43 na viśvased aviśvaste viśvaste nāpi viśvaset
     viśvastaṃ bhayam anveti nāparīkṣya ca viśvaset
 44 viśvāsayitvā tu paraṃ tattvabhūtena hetunā
     athāsya praharet kāle kiṃ cid vicalite pade
 45 aśaṅkyam api śaṅketa nityaṃ śaṅketa śaṅkitāt
     bhayaṃ hi śaṅkitāj jātaṃ sa mūlam api kṛntati
 46 avadhānena maunena kāṣāyeṇa jaṭājinaiḥ
     viśvāsayitvā dveṣṭāram avalumped yathā vṛkaḥ
 47 putro vā yadi vā bhrātā pitā vā yadi vā suhṛt
     arthasya vighnaṃ kurvāṇā hantavyā bhūtivardhanāḥ
 48 guror apy avaliptasya kāryākāryam ajānataḥ
     utpathapratipannasya daṇḍo bhavati śāsanam
 49 pratyutthānābhivādābhyāṃ saṃpradānena kasya cit
     pratipuṣkala ghātī syāt tīkṣṇatuṇḍa iva dvijaḥ
 50 nāchittvā paramarmāṇi nākṛtvā karma dāruṇam
     nāhatvā matsyaghātīva prāpnoti paramāṃ śriyam
 51 nāsti jātyā ripur nāma mitraṃ nāma na vidyate
     sāmarthya yogāj jāyante mitrāṇi ripavas tathā
 52 amitraṃ naiva muñceta bruvantaṃ karuṇāny api
     duḥkhaṃ tatra na kurvīta hanyāt pūrvāpakāriṇam
 53 saṃgrahānugrahe yatnaḥ sadā kāryo 'nasūyatā
     nigrahaś cāpi yatnena kartavyo bhūtim icchatā
 54 prahariṣyan priyaṃ brūyāt prahṛtyāpi priyottaram
     api cāsya śiraś chittvā rudyāc choced athāpi vā
 55 nimantrayeta sāntvena saṃmānena titikṣayā
     āśā kāraṇam ity etat kartavyaṃ bhūtim icchatā
 56 na śuṣkavairaṃ kurvīta na bāhubhyāṃ nadīṃ taret
     apārthakam anāyuṣyaṃ goviṣāṇasya bhakṣaṇam
     dantāś ca parighṛṣyante rasaś cāpi na labhyate
 57 trivarge trividhā pīḍānubandhās traya eva ca
     anubandha vadhau jñātvā pīḍāṃ hi parivarjayet
 58 ṛṇa śeṣo 'gniśeṣaś ca śatruśeṣas tathaiva ca
     punaḥ punar vivardheta svalpo 'py anivāritaḥ
 59 vardhamānam ṛṇaṃ tiṣṭhat paribhūtāś ca śatravaḥ
     āvahanty anayaṃ tīvraṃ vyādhayaś cāpy upekṣitāḥ
 60 nāsamyak kṛtakārī syād apramattaḥ sadā bhavet
     kaṇṭako 'pi hi duśchinno vikāraṃ kurute ciram
 61 vadhena ca manuṣyāṇāṃ mārgāṇāṃ dūṣaṇena ca
     ākarāṇāṃ vināśaiś ca pararāṣṭraṃ vināśayet
 62 gṛdhradṛṣṭir bakālīnaḥ śvaceṣṭaḥ siṃhavikramaḥ
     anudvignaḥ kākaśaṅkī bhujaṃgacaritaṃ caret
 63 śreṇi mukhyopajāpeṣu vallabhānunayeṣu ca
     amātyān parirakṣeta bhedasaṃghātayor api
 64 mṛdur ity avamanyante tīkṣṇa ity udvijanti ca
     tīkṣṇakāle ca tīkṣṇaḥ syān mṛdu kāle mṛdur bhavet
 65 mṛdunā sumṛdaṃ hanti mṛdunā hanti dāruṇam
     nāsādhyaṃ mṛdunā kiṃ cit tasmāt tīkṣṇataraṃ mṛdu
 66 kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ
     sa sādhayati kṛtyāni śatrūṃś caivādhitiṣṭhati
 67 paṇḍitena viruddhaḥ san dūre 'smīti na viśvaset
     dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ
 68 na tat tared yasya na pāram uttaren; na tad dhared yat punar āharet paraḥ
     na tat khaned yasya na mūlam utkhanen; na taṃ hanyād yasya śiro na pātayet
 69 itīdam uktaṃ vṛjinābhisaṃhitaṃ; na caitad evaṃ puruṣaḥ samācaret
     paraprayuktaṃ tu kathaṃ niśāmayed; ato mayoktaṃ bhavato hitārthinā
 70 yathāvad uktaṃ vacanaṃ hitaṃ tadā; niśamya vipreṇa suvīra rāṣṭriyaḥ
     tathākarod vākyam adīnacetanaḥ; śriyaṃ ca dīptāṃ bubhuje sa bāndhavaḥ


Next: Chapter 139