Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 134

  1 [भ]
      अत्र गाथा बरह्म गीताः कीर्तयन्ति पुराविदः
      येन मार्गेण राजानः कॊशं संजनयन्ति च
  2 न धनं यज्ञशीलानां हार्यं देव सवम एव तत
      दस्यूनां निष्क्रियाणां च कषत्रियॊ हर्तुम अर्हति
  3 इमाः परजाः कषत्रियाणां रक्ष्याश चाद्याश च भारत
      धनं हि कषत्रियस्येह दवितीयस्य न विद्यते
  4 तद अस्य सयाद बलार्थं वा धनं यज्ञार्थम एव वा
      अभॊग्या हय ओषधीश छित्त्वा भॊग्या एव पचन्त्य उत
  5 यॊ वै न देवान न पितॄन न मर्त्यान हविषार्चति
      आनन्तिकां तां धनिताम आहुर वेद विदॊ जनाः
  6 हरेत तद दरविणं राजन धार्मिकः पृथिवीपतिः
      न हि तत परीणयेल लॊकान न कॊशं तद विधं नृपः
  7 असाधुभ्यॊ निरादाय साधुभ्यॊ यः परयच्छति
      आत्मानं संक्रमं कृत्वा मन्ये धर्मविद एव सः
  8 औद्भिज्जा जन्तवः के चिद युक्तवाचॊ यथातथा
      अनिष्टतः संभवन्ति तथा यज्ञः परतायते
  9 यथैव दंश मशकं यथा चाण्ड पिपीलिकम
      सैव वृत्तिर अयज्ञेषु तथा धर्मॊ विधीयते
  10 यथा हय अकस्माद भवति भूमौ पांसुतृणॊलपम
     तथैवेह भवेद धर्मः सूक्ष्मः सूक्ष्मतरॊ ऽपि च
  1 [bh]
      atra gāthā brahma gītāḥ kīrtayanti purāvidaḥ
      yena mārgeṇa rājānaḥ kośaṃ saṃjanayanti ca
  2 na dhanaṃ yajñaśīlānāṃ hāryaṃ deva svam eva tat
      dasyūnāṃ niṣkriyāṇāṃ ca kṣatriyo hartum arhati
  3 imāḥ prajāḥ kṣatriyāṇāṃ rakṣyāś cādyāś ca bhārata
      dhanaṃ hi kṣatriyasyeha dvitīyasya na vidyate
  4 tad asya syād balārthaṃ vā dhanaṃ yajñārtham eva vā
      abhogyā hy oṣadhīś chittvā bhogyā eva pacanty uta
  5 yo vai na devān na pitṝn na martyān haviṣārcati
      ānantikāṃ tāṃ dhanitām āhur veda vido janāḥ
  6 haret tad draviṇaṃ rājan dhārmikaḥ pṛthivīpatiḥ
      na hi tat prīṇayel lokān na kośaṃ tad vidhaṃ nṛpaḥ
  7 asādhubhyo nirādāya sādhubhyo yaḥ prayacchati
      ātmānaṃ saṃkramaṃ kṛtvā manye dharmavid eva saḥ
  8 audbhijjā jantavaḥ ke cid yuktavāco yathātathā
      aniṣṭataḥ saṃbhavanti tathā yajñaḥ pratāyate
  9 yathaiva daṃśa maśakaṃ yathā cāṇḍa pipīlikam
      saiva vṛttir ayajñeṣu tathā dharmo vidhīyate
  10 yathā hy akasmād bhavati bhūmau pāṃsutṛṇolapam
     tathaiveha bhaved dharmaḥ sūkṣmaḥ sūkṣmataro 'pi ca


Next: Chapter 135