Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 111

  1 [य]
      कलिश्यमानेषु भूतेषु तैस तैर भावैस ततस ततः
      दुर्गाण्य अतितरेद येन तन मे बरूहि पितामह
  2 [भ]
      आश्रमेषु यथॊक्तेषु यथॊक्तं ये दविजातयः
      वर्तन्ते संयतात्मानॊ दुर्गाण्य अतितरन्ति ते
  3 ये दम्भान न जपन्ति सम येषां वृत्तिश च संवृता
      विषयांश च निगृह्णन्ति दुर्गाण्य अतितरन्ति ते
  4 वासयन्त्य अतिथीन नित्यं नित्यं ये चानसूयकाः
      नित्यं सवाध्यायशीलाश च दुर्गाण्य अतितरन्ति ते
  5 मातापित्रॊश च ये वृत्तिं वर्तन्ते धर्मकॊविदाः
      वर्जयन्ति दिवा सवप्नं दुर्गाण्य अतितरन्ति ते
  6 सवेषु दारेषु वर्तन्ते नयायवृत्तेष्व ऋताव ऋतौ
      अग्निहॊत्रपराः सन्तॊ दुर्गाण्य अतितरन्ति ते
  7 ये न लॊभान नयन्त्य अर्थान राजानॊ रजसावृताः
      विषयान परिरक्षन्तॊ दुर्गाण्य अतितरन्ति ते
  8 आहवेषु च ये शूरास तयक्त्वा मरणजं भयम
      धर्मेण जयम इच्छन्तॊ दुर्गाण्य अतितरन्ति ते
  9 ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा
      निक्षिप्तदण्डा भूतेषु दुर्गाण्य अतितरन्ति ते
  10 ये वदन्तीह सत्यानि पराणत्यागे ऽपय उपस्थिते
     परमाण भूता भूतानां दुर्गाण्य अतितरन्ति ते
 11 अनध्यायेषु ये विप्राः सवाध्यायं नैव कुर्वते
     तपॊनित्याः सुतपसॊ दुर्गाण्य अतितरन्ति ते
 12 कर्माण्य अकुहकार्थानि येषां वाचश च सूनृताः
     येषाम अर्थाश च साध्व अर्था दुर्गाण्य अतितरन्ति ते
 13 ये तपश च तपस्यन्ति कौमार बरह्मचारिणः
     विद्या वेद वरतः सनाता दुर्गाण्य अतितरन्ति ते
 14 ये च संशान्त रजसः संशान्त तमसश च ये
     सत्ये सथिता महात्मानॊ दुर्गाण्य अतितरन्ति ते
 15 येषां न कश चित तरसति तरसन्ति न च कस्य चित
     येषाम आत्मसमॊ लॊकॊ दुर्गाण्य अतितरन्ति ते
 16 परश्रिया न तप्यन्ते ये सन्तः पुरुषर्षभाः
     गराम्याद अन्नान निवृत्ताश च दुर्गाण्य अतितरन्ति ते
 17 सर्वान देवान नमस्यन्ति सर्वान धर्मांश च शृण्वते
     ये शरद्दधाना दान्ताश च दुर्गाण्य अतितरन्ति ते
 18 ये न मानितम इच्छन्ति मानयन्ति च ये परम
     मान्यमाना न मन्यन्ते दुर्गाण्य अतितरन्ति ते
 19 ये शराद्धानि च कुर्वन्ति तिथ्यां तिथ्यां परजार्थिनः
     सुविशुद्धेन मनसा दुर्गाण्य अतितरन्ति ते
 20 ये करॊधं नैव कुर्वन्ति करुद्धान संशमयन्ति च
     न च कुप्यन्ति भृत्येभ्यॊ दुर्गाण्य अतितरन्ति ते
 21 मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः
     जन्मप्रभृति मद्यं च दुर्गाण्य अतितरन्ति ते
 22 यात्रार्थं भॊजनं येषां संतानार्थं च मैथुनम
     वाक सत्यवचनार्थाय दुर्गाण्य अतितरन्ति ते
 23 ईश्वरं सर्वभूतानां जगतः परभवाप्ययम
     भक्ता नारायणं ये च दुर्गाण्य अतितरन्ति ते
 24 य एष रक्तपद्माक्षः पीतवासा महाभुजः
     सुहृद भराता च मित्रं च संबन्धी च तवाच्युतः
 25 य इमान सकलाँल लॊकांश चर्मवत परिवेष्टयेत
     इच्छन परभुर अचिन्त्यात्मा गॊविन्दः पुरुषॊत्तमः
 26 सथितः परियहिते जिष्णॊः स एव पुरुषर्षभ
     राजंस तव च दुर्धर्षॊ वैकुण्ठः पुरुषॊत्तमः
 27 य एनं संश्रयन्तीह भक्त्या नारायणं हरिम
     ते तरन्तीह दुर्गाणि न मे ऽतरास्ति विचारणा
 28 दुर्गातितरणं ये च पठन्ति शरावयन्ति च
     पाठयन्ति च विप्रेभ्यॊ दुर्गाण्य अतितरन्ति ते
 29 इति कृत्यसमुद्देशः कीर्तितस ते मयानघ
     संतरेद येन दुर्गाणि परत्रेह च मानवः
  1 [y]
      kliśyamāneṣu bhūteṣu tais tair bhāvais tatas tataḥ
      durgāṇy atitared yena tan me brūhi pitāmaha
  2 [bh]
      āśrameṣu yathokteṣu yathoktaṃ ye dvijātayaḥ
      vartante saṃyatātmāno durgāṇy atitaranti te
  3 ye dambhān na japanti sma yeṣāṃ vṛttiś ca saṃvṛtā
      viṣayāṃś ca nigṛhṇanti durgāṇy atitaranti te
  4 vāsayanty atithīn nityaṃ nityaṃ ye cānasūyakāḥ
      nityaṃ svādhyāyaśīlāś ca durgāṇy atitaranti te
  5 mātāpitroś ca ye vṛttiṃ vartante dharmakovidāḥ
      varjayanti divā svapnaṃ durgāṇy atitaranti te
  6 sveṣu dāreṣu vartante nyāyavṛtteṣv ṛtāv ṛtau
      agnihotraparāḥ santo durgāṇy atitaranti te
  7 ye na lobhān nayanty arthān rājāno rajasāvṛtāḥ
      viṣayān parirakṣanto durgāṇy atitaranti te
  8 āhaveṣu ca ye śūrās tyaktvā maraṇajaṃ bhayam
      dharmeṇa jayam icchanto durgāṇy atitaranti te
  9 ye pāpāni na kurvanti karmaṇā manasā girā
      nikṣiptadaṇḍā bhūteṣu durgāṇy atitaranti te
  10 ye vadantīha satyāni prāṇatyāge 'py upasthite
     pramāṇa bhūtā bhūtānāṃ durgāṇy atitaranti te
 11 anadhyāyeṣu ye viprāḥ svādhyāyaṃ naiva kurvate
     taponityāḥ sutapaso durgāṇy atitaranti te
 12 karmāṇy akuhakārthāni yeṣāṃ vācaś ca sūnṛtāḥ
     yeṣām arthāś ca sādhv arthā durgāṇy atitaranti te
 13 ye tapaś ca tapasyanti kaumāra brahmacāriṇaḥ
     vidyā veda vrataḥ snātā durgāṇy atitaranti te
 14 ye ca saṃśānta rajasaḥ saṃśānta tamasaś ca ye
     satye sthitā mahātmāno durgāṇy atitaranti te
 15 yeṣāṃ na kaś cit trasati trasanti na ca kasya cit
     yeṣām ātmasamo loko durgāṇy atitaranti te
 16 paraśriyā na tapyante ye santaḥ puruṣarṣabhāḥ
     grāmyād annān nivṛttāś ca durgāṇy atitaranti te
 17 sarvān devān namasyanti sarvān dharmāṃś ca śṛṇvate
     ye śraddadhānā dāntāś ca durgāṇy atitaranti te
 18 ye na mānitam icchanti mānayanti ca ye param
     mānyamānā na manyante durgāṇy atitaranti te
 19 ye śrāddhāni ca kurvanti tithyāṃ tithyāṃ prajārthinaḥ
     suviśuddhena manasā durgāṇy atitaranti te
 20 ye krodhaṃ naiva kurvanti kruddhān saṃśamayanti ca
     na ca kupyanti bhṛtyebhyo durgāṇy atitaranti te
 21 madhu māṃsaṃ ca ye nityaṃ varjayantīha mānavāḥ
     janmaprabhṛti madyaṃ ca durgāṇy atitaranti te
 22 yātrārthaṃ bhojanaṃ yeṣāṃ saṃtānārthaṃ ca maithunam
     vāk satyavacanārthāya durgāṇy atitaranti te
 23 īśvaraṃ sarvabhūtānāṃ jagataḥ prabhavāpyayam
     bhaktā nārāyaṇaṃ ye ca durgāṇy atitaranti te
 24 ya eṣa raktapadmākṣaḥ pītavāsā mahābhujaḥ
     suhṛd bhrātā ca mitraṃ ca saṃbandhī ca tavācyutaḥ
 25 ya imān sakalāṁl lokāṃś carmavat pariveṣṭayet
     icchan prabhur acintyātmā govindaḥ puruṣottamaḥ
 26 sthitaḥ priyahite jiṣṇoḥ sa eva puruṣarṣabha
     rājaṃs tava ca durdharṣo vaikuṇṭhaḥ puruṣottamaḥ
 27 ya enaṃ saṃśrayantīha bhaktyā nārāyaṇaṃ harim
     te tarantīha durgāṇi na me 'trāsti vicāraṇā
 28 durgātitaraṇaṃ ye ca paṭhanti śrāvayanti ca
     pāṭhayanti ca viprebhyo durgāṇy atitaranti te
 29 iti kṛtyasamuddeśaḥ kīrtitas te mayānagha
     saṃtared yena durgāṇi paratreha ca mānavaḥ


Next: Chapter 112