Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 106

  1 [मुनि]
      अथ चेत पौरुषं किं चित कषत्रियात्मनि पश्यसि
      बरवीमि हन्त ते नीतिं राज्यस्य परतिपत्तये
  2 तां चेच छक्ष्यस्य अनुष्ठातुं कर्म चैव करिष्यसि
      शृणु सर्वम अशेषेण यत तवां वक्ष्यामि तत्त्वतः
  3 आचरिष्यसि चेत कर्म महतॊ ऽरथान अवाप्स्यसि
      राज्यं राज्यस्य मन्त्रं वा महती वा पुनः शरियम
      यद्य एतद रॊचते राजन पुनर बरूहि बरवीमि ते
  4 [राजपुत्र]
      बरवीतु भगवान नीतिम उपपन्नॊ ऽसम्य अहं परभॊ
      अमॊघम इदम अद्यास्तु तवया सह समागतम
  5 [मुनि]
      हित्वा सतम्भं च मानं च करॊधहर्षौ भयं तथा
      परत्य अमित्रं निषेवस्व परणिपत्य कृताञ्जलिः
  6 तम उत्तमेन शौचेन कर्मणा चाभिराधय
      दातुम अर्हति ते वृत्तिं वैदेहः सत्यसंगरः
  7 परमाणं सर्वभूतेषु परग्रहं च गमिष्यसि
      ततः सहायान सॊत्साहाँल लप्स्यसे ऽवयसनाञ शुचीन
  8 वर्तमानः सवशास्त्रे वै संयतात्मा जितेन्द्रियः
      अभ्युद्धरति चात्मानं परसादयति च परजाः
  9 तेनैव तवं धृतिमता शरीमता चाभिसत्कृतः
      परमाणं सर्वभूतेषु गत्वा परग्रहणं महत
  10 ततः सुहृद बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम
     अन्तरैर भेदयित्वारीन बिल्वं बिल्वेन शातय
     परैर वा संविदं कृत्वा बलम अप्य अस्य घातय
 11 अलभ्या ये शुभा भावाः सत्रियश चाच्छादनानि च
     शय्यासनानि यानानि महार्हाणि गृहाणि च
 12 पक्षिणॊ मृगजातानि रसा गन्धाः फलानि च
     तेष्व एव सज्जयेथास तवं यथा नश्येत सवयं परः
 13 यद्य एव परतिषेद्धव्यॊ यद्य उपेक्षणम अर्हति
     न जातु विवृतः कार्यः शत्रुर विनयम इच्छता
 14 वसस्व परमामित्र विषये पराज्ञसंमते
     भजस्व शवेतकाकीयैर मित्राधमम अनर्थकैः
 15 आरम्भांश चास्य महतॊ दुष्करांस तवं परयॊजय
     नदी बन्धविरॊधांश च बलवद्भिर विरुध्यताम
 16 उद्यानानि महार्हाणि शयनान्य आसनानि च
     परतिभॊग सुखेनैव कॊशम अस्य विरेचय
 17 यज्ञदानप्रशंसास्मै बराह्मणेष्व अनुवर्ण्यताम
     ते तवत परियं करिष्यन्ति तं चेष्यन्ति वृका इव
 18 असंशयं पुण्यशीलः पराप्नॊति परमां गतिम
     तरिविष्टपे पुण्यतमं सथानं पराप्नॊति पार्थिवः
     कॊशक्षये तव अमित्राणां वशं कौसल्य गच्छति
 19 उभयत्र परसक्तस्य धर्मे चाधर्म एव च
     बलार्थ मूलं वयुच्छिद्येत तेन नन्दन्ति शत्रवः
 20 निन्द्यास्य मानुषं कर्म दैवम अस्यॊपवर्णय
     असंशयं दैवपरः कषिप्रम एव विनश्यति
 21 याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम
     ततॊ गच्छत्व असिद्धार्थः पीड्यमानॊ महाजनम
 22 तयागधर्मविदं मुण्डं कं चिद अस्यॊपवर्णय
     अपि तयागं बुभूषेत कच चिद गच्छेद अनामयम
 23 सिद्धेनौषध यॊगेन सर्वशत्रुविनाशिना
     नागान अश्वान मनुष्यांश च कृतकैर उपघातय
 24 एते चान्ये च बहवॊ दम्भयॊगाः सुनिश्चिताः
     शक्या विषहता कर्तुं न कलीबेन नृपात्मज
  1 [muni]
      atha cet pauruṣaṃ kiṃ cit kṣatriyātmani paśyasi
      bravīmi hanta te nītiṃ rājyasya pratipattaye
  2 tāṃ cec chakṣyasy anuṣṭhātuṃ karma caiva kariṣyasi
      śṛṇu sarvam aśeṣeṇa yat tvāṃ vakṣyāmi tattvataḥ
  3 ācariṣyasi cet karma mahato 'rthān avāpsyasi
      rājyaṃ rājyasya mantraṃ vā mahatī vā punaḥ śriyam
      yady etad rocate rājan punar brūhi bravīmi te
  4 [rājaputra]
      bravītu bhagavān nītim upapanno 'smy ahaṃ prabho
      amogham idam adyāstu tvayā saha samāgatam
  5 [muni]
      hitvā stambhaṃ ca mānaṃ ca krodhaharṣau bhayaṃ tathā
      praty amitraṃ niṣevasva praṇipatya kṛtāñjaliḥ
  6 tam uttamena śaucena karmaṇā cābhirādhaya
      dātum arhati te vṛttiṃ vaidehaḥ satyasaṃgaraḥ
  7 pramāṇaṃ sarvabhūteṣu pragrahaṃ ca gamiṣyasi
      tataḥ sahāyān sotsāhāṁl lapsyase 'vyasanāñ śucīn
  8 vartamānaḥ svaśāstre vai saṃyatātmā jitendriyaḥ
      abhyuddharati cātmānaṃ prasādayati ca prajāḥ
  9 tenaiva tvaṃ dhṛtimatā śrīmatā cābhisatkṛtaḥ
      pramāṇaṃ sarvabhūteṣu gatvā pragrahaṇaṃ mahat
  10 tataḥ suhṛd balaṃ labdhvā mantrayitvā sumantritam
     antarair bhedayitvārīn bilvaṃ bilvena śātaya
     parair vā saṃvidaṃ kṛtvā balam apy asya ghātaya
 11 alabhyā ye śubhā bhāvāḥ striyaś cācchādanāni ca
     śayyāsanāni yānāni mahārhāṇi gṛhāṇi ca
 12 pakṣiṇo mṛgajātāni rasā gandhāḥ phalāni ca
     teṣv eva sajjayethās tvaṃ yathā naśyet svayaṃ paraḥ
 13 yady eva pratiṣeddhavyo yady upekṣaṇam arhati
     na jātu vivṛtaḥ kāryaḥ śatrur vinayam icchatā
 14 vasasva paramāmitra viṣaye prājñasaṃmate
     bhajasva śvetakākīyair mitrādhamam anarthakaiḥ
 15 ārambhāṃś cāsya mahato duṣkarāṃs tvaṃ prayojaya
     nadī bandhavirodhāṃś ca balavadbhir virudhyatām
 16 udyānāni mahārhāṇi śayanāny āsanāni ca
     pratibhoga sukhenaiva kośam asya virecaya
 17 yajñadānapraśaṃsāsmai brāhmaṇeṣv anuvarṇyatām
     te tvat priyaṃ kariṣyanti taṃ ceṣyanti vṛkā iva
 18 asaṃśayaṃ puṇyaśīlaḥ prāpnoti paramāṃ gatim
     triviṣṭape puṇyatamaṃ sthānaṃ prāpnoti pārthivaḥ
     kośakṣaye tv amitrāṇāṃ vaśaṃ kausalya gacchati
 19 ubhayatra prasaktasya dharme cādharma eva ca
     balārtha mūlaṃ vyucchidyet tena nandanti śatravaḥ
 20 nindyāsya mānuṣaṃ karma daivam asyopavarṇaya
     asaṃśayaṃ daivaparaḥ kṣipram eva vinaśyati
 21 yājayainaṃ viśvajitā sarvasvena viyujyatām
     tato gacchatv asiddhārthaḥ pīḍyamāno mahājanam
 22 tyāgadharmavidaṃ muṇḍaṃ kaṃ cid asyopavarṇaya
     api tyāgaṃ bubhūṣeta kac cid gacched anāmayam
 23 siddhenauṣadha yogena sarvaśatruvināśinā
     nāgān aśvān manuṣyāṃś ca kṛtakair upaghātaya
 24 ete cānye ca bahavo dambhayogāḥ suniścitāḥ
     śakyā viṣahatā kartuṃ na klībena nṛpātmaja


Next: Chapter 107