Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 95

  1 अयुद्धेनैव विजयं वर्धयेद वसुधाधिपः
      जघन्यम आहुर विजयं यॊ युद्धेन नराधिप
  2 न चाप्य अलब्धं लिप्सेत मूले नातिदृढे सति
      न हि दुर बलमूलस्य राज्ञॊ लाभॊ विधीयते
  3 यस्य सफीतॊ जनपदः संपन्नः परिय राजकः
      संतुष्टपुष्टसचिवॊ दृढमूलः स पार्थिवः
  4 यस्य यॊधाः सुसंतुष्टाः सान्त्विताः सूपधास्थिताः
      अल्पेनापि स दण्डेन महीं जयति भूमिपः
  5 पौरजानपदा यस्य सवनुरक्ताः सुपूजिताः
      सधना धान्यवन्तश च दृढमूलः स पार्थिवः
  6 परभावकालाव अधिकौ यदा मन्येत चात्मनः
      तदा लिप्सेत मेधा वी परभूमिं धनान्य उत
  7 भॊगेष्व अदयमानस्य भूतेषु च दया वतः
      वर्धते तवरमाणस्य विषयॊ रक्षितात्मनः
  8 तक्षत्य आत्मानम एवैष वनं परशुना यथा
      यः सम्यग वर्तमानेषु सवेषु मिथ्या परवर्तते
  9 न वै दविषन्तः कषीयन्ते राज्ञॊ नित्यम अपि घनतः
      करॊधं नियन्तुं यॊ वेद तस्य दवेष्टा न विद्यते
  10 यद आर्य जनविद्विष्टं कर्म तन नाचरेद बुधः
     यत कल्याणम अभिध्यायेत तत्रात्मानं नियॊजयेत
 11 नैनम अन्ये ऽवजानन्ति नात्मना परितप्यते
     कृत्यशेषेण यॊ राजा सुखान्य अनुबुभूषति
 12 इदं वृत्तं मनुष्येषु वर्तते यॊ महीपतिः
     उभौ लॊकौ विनिर्जित्य विजये संप्रतिष्ठते
 13 इत्य उक्तॊ वामदेवेन सर्वं तत कृतवान नृपः
     तथा कुर्वंस तवम अप्य एतौ लॊकौ जेता न संशयः
  1 ayuddhenaiva vijayaṃ vardhayed vasudhādhipaḥ
      jaghanyam āhur vijayaṃ yo yuddhena narādhipa
  2 na cāpy alabdhaṃ lipseta mūle nātidṛḍhe sati
      na hi dur balamūlasya rājño lābho vidhīyate
  3 yasya sphīto janapadaḥ saṃpannaḥ priya rājakaḥ
      saṃtuṣṭapuṣṭasacivo dṛḍhamūlaḥ sa pārthivaḥ
  4 yasya yodhāḥ susaṃtuṣṭāḥ sāntvitāḥ sūpadhāsthitāḥ
      alpenāpi sa daṇḍena mahīṃ jayati bhūmipaḥ
  5 paurajānapadā yasya svanuraktāḥ supūjitāḥ
      sadhanā dhānyavantaś ca dṛḍhamūlaḥ sa pārthivaḥ
  6 prabhāvakālāv adhikau yadā manyeta cātmanaḥ
      tadā lipseta medhā vī parabhūmiṃ dhanāny uta
  7 bhogeṣv adayamānasya bhūteṣu ca dayā vataḥ
      vardhate tvaramāṇasya viṣayo rakṣitātmanaḥ
  8 takṣaty ātmānam evaiṣa vanaṃ paraśunā yathā
      yaḥ samyag vartamāneṣu sveṣu mithyā pravartate
  9 na vai dviṣantaḥ kṣīyante rājño nityam api ghnataḥ
      krodhaṃ niyantuṃ yo veda tasya dveṣṭā na vidyate
  10 yad ārya janavidviṣṭaṃ karma tan nācared budhaḥ
     yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet
 11 nainam anye 'vajānanti nātmanā paritapyate
     kṛtyaśeṣeṇa yo rājā sukhāny anububhūṣati
 12 idaṃ vṛttaṃ manuṣyeṣu vartate yo mahīpatiḥ
     ubhau lokau vinirjitya vijaye saṃpratiṣṭhate
 13 ity ukto vāmadevena sarvaṃ tat kṛtavān nṛpaḥ
     tathā kurvaṃs tvam apy etau lokau jetā na saṃśayaḥ


Next: Chapter 96