Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 92

  1 कालवर्षी च पर्जन्यॊ धर्मचारी च पार्थिवः
      संपद यदैषा भवति सा बिभर्ति सुखं परजाः
  2 यॊ न जानाति निर्हन्तुं वस्त्राणां रजकॊ मलम
      रक्तानि वा शॊधयितुं यथा नास्ति तथैव सः
  3 एवम एव दविजेन्द्राणां कषत्रियाणां विशाम अपि
      शूद्राश चतुर्णां वर्णानां नाना कर्मस्व अवस्थिताः
  4 कर्म शूद्रे कृषिर वैश्ये दण्डनीतिश च राजनि
      बरह्मचर्यं तपॊ मन्त्राः सत्यं चापि दविजातिषु
  5 तेषां यः कषत्रियॊ वेद वस्त्राणाम इव शॊधनम
      शीलदॊषान विनिर्हन्तुं स पिता स परजापतिः
  6 कृतं तरेता दवापरश च कलिश च भरतर्षभ
      राजवृत्तानि सर्वाणि राजैव युगम उच्यते
  7 चातुर्वर्ण्यं तथा वेदाश चातुराश्रम्यम एव च
      सर्वं परमुह्यते हय एतद यदा राजा परमाद्यति
  8 राजैव कर्ता भूतानां राजैव च विनाशकः
      धर्मात्मा यः स कर्ता सयाद अधर्मात्मा विनाशकः
  9 राज्ञॊ भार्याश च पुत्राश च बान्धवाः सुहृदस तथा
      समेत्य सर्वे शॊचन्ति यदा राजा परमाद्यति
  10 हस्तिनॊ ऽशवाश च गावश चाप्य उष्ट्राश्वतर गर्दभाः
     अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव
 11 दुर बलार्थं बलं सृष्टं धात्रा मान्धातर उच्यते
     अबलं तन महद भूतं यस्मिन सर्वं परतिष्ठितम
 12 यच च भूतं स भजते भूता ये च तद अन्वयाः
     अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव
 13 दुर बलस्य हि यच चक्षुर मुनेर आशीविषस्य च
     अविषह्य तमं मन्ये मा सम दुर बलम आसदः
 14 दुर बलांस तात बुध्येथा नित्यम एवाविमानितान
     मा तवां दुर बलचक्षूंषि परदहेयुः स बान्धवम
 15 न हि दुर बलदग्धस्य कुले किं चित पररॊहति
     आमूलं निर्दहत्य एव मा सम दुर बलम आसदः
 16 अबलं वै बलाच छरेयॊ यच चाति बलवद बलम
     बलस्याबल दग्धस्य न किं चिद अवशिष्यते
 17 विमानितॊ हतॊत्क्रुष्टस तरातारं चेन न विन्दति
     अमानुष कृतस तत्र दण्डॊ हन्ति नराधिपम
 18 मा सम तात बले सथेया बाधिष्ठा मापि दुर बलम
     मा तवा दुर बलचक्षूंषि धक्ष्यन्त्य अग्निर इवाश्रयम
 19 यानि मिथ्याभिशस्तानां पतन्त्य अश्रूणि रॊदताम
     तानि पुत्रान पशून घनन्ति तेषां मिथ्याभिशासताम
 20 यदि नात्मनि पुत्रेषु न चेत पौत्रेषु नप्तृषु
     न हि पापं कृतं कर्म सद्यः फलति गौर इव
 21 यत्राबलॊ वध्यमानस तरातारं नाधिगच्छति
     महान दैवकृतस तत्र दण्डः पतति दारुणः
 22 युक्ता यदा जानपदा भिक्षन्ते बराह्मणा इव
     अभीक्ष्णं भिक्षुदॊषेण राजानं घनन्ति तादृशाः
 23 राज्ञॊ यदा जनपदे बहवॊ राजपूरुषाः
     अनयेनॊपवर्तन्ते तद राज्ञः किल्बिषं महत
 24 यदा युक्ता नयन्त्य अर्थान कामाद अर्थवशेन वा
     कृपणं याचमानानां तद राज्ञॊ वैशसं महत
 25 महावृक्षॊ जायते वर्धते च; तं चैव भूतानि समाश्रयन्ति
     यदा वृक्षश छिद्यते दह्यते वा; तदाश्रया अनिकेता भवन्ति
 26 यदा राष्ट्रे धर्मम अग्र्यं चरन्ति; संस्कारं वा राजगुणं बरुवाणाः
     तैर एवाधर्मश चरितॊ धर्ममॊहात; तूर्णं जह्यात सुकृतं दुष्कृतं च
 27 यत्र पापा जयायमानाश चरन्ति; सतां कलिर विन्दति तत्र राज्ञः
     यदा राजा शास्ति नरान नशिष्यान; न तद राज्ञ्य वर्धते भूमिपाल
 28 यश चामात्यं मानयित्वा यथार्हं; मन्त्रे च युद्धे च नृपॊ नियुज्ञ्यात
     परवर्धते तस्य राष्ट्रं नृपस्य; भुङ्क्ते महीं चाप्य अखिलां चिराय
 29 अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम
     समीक्ष्य पूजयन राजा धर्मं पराप्नॊत्य अनुत्तमम
 30 संविभज्य यदा भुङ्क्ते न चान्यान अवमन्यते
     निहन्ति बलिनं दृप्तं स राज्ञॊ धर्म उच्यते
 31 तरायते हि यदा सर्वं वाचा कायेन कर्मणा
     पुत्रस्यापि न मृष्येच च स राज्ञॊ धर्म उच्यते
 32 यदा शारणिकान राजा पुत्र वत परिरक्षति
     भिनत्ति न च मर्यादां स राज्ञॊ धर्म उच्यते
 33 यदाप्त दक्षिणैर यज्ञैर यजते शरद्धयान्वितः
     कामद्वेषाव अनादृत्य स राज्ञॊ धर्म उच्यते
 34 कृपणानाथ वृद्धानां यदाश्रु वयपमार्ष्टि वै
     हर्षं संजनयन नॄणां स राज्ञॊ धर्म उच्यते
 35 विवर्धयति मित्राणि तथारींश चापकर्षति
     संपूजयति साधूंश च स राज्ञॊ धर्म उच्यते
 36 सत्यं पालयति पराप्त्या नित्यं भूमिं परयच्छति
     पूजयत्य अतिथीन भृत्यान स राज्ञॊ धर्म उच्यते
 37 निग्रहानुग्रहौ चॊभौ यत्र सयातां परतिष्ठितौ
     अस्मिँल लॊके परे चैव राजा तत पराप्नुते फलम
 38 यमॊ राजा धार्मिकाणां मान्धातः परमेश्वरः
     संयच्छन भवति पराणान न संयच्छंस तु पापकः
 39 ऋत्विक पुरॊहिताचार्यान सत्कृत्यानवमन्य च
     यदा सम्यक परगृह्णाति स राज्ञॊ धर्म उच्यते
 40 यमॊ यच्छति भूतानि सर्वाण्य एवाविशेषतः
     तस्य राज्ञानुकर्तव्यं यन्तव्या विधिवत परजाः
 41 सहस्राक्षेण राजा हि सर्व एवॊपमीयते
     स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ
 42 अप्रमादेन शिक्षेथाः कषमां बुद्धिं धृतिं मतिम
     भूतानां सत्त्वजिज्ञासां साध्व असाधु च सर्वदा
 43 संग्रहः सर्वभूतानां दानं च मधुरा च वाक
     पौरजानपदाश चैव गॊप्तव्याः सवा यथा परजाः
 44 न जात्व अदक्षॊ नृपतिः परजाः शक्नॊति रक्षितुम
     भरॊ हि सुमहांस तात राज्यं नाम सुदुष्करम
 45 तद दण्डविन नृपः पराज्ञः शूरः शक्नॊति रक्षितुम
     न हि शक्यम अदण्डेन कलीबेनाबुद्धिनापि वा
 46 अभिरूपैः कुले जातैर दक्षैर भक्तैर बहुश्रुतैः
     सर्वा बुद्धीः परीक्षेथास तापसाश्रमिणाम अपि
 47 ततस तवं सर्वभूतानां धर्मं वेत्स्यसि वै परम
     सवदेशे परदेशे वा न ते धर्मॊ विनश्यति
 48 धर्मश चार्थश च कामश च धर्म एवॊत्तरॊ भवेत
     अस्मिँल लॊके परे चैव धर्मवित सुखम एधते
 49 तयजन्ति दारान पराणांश च मनुष्याः परतिपूजिताः
     संग्रहश चैव भूतानां दानं च मधुरा च वाक
 50 अप्रमादश च शौचं च तात भूतिकरं महत
     एतेभ्यश चैव मान्धातः सततं मा परमादिथाः
 51 अप्रमत्तॊ भवेद राजा छिद्रदर्शी परात्मनॊः
     नास्य छिद्रं परः पश्येच छिद्रेषु परम अन्वियात
 52 एतद वृत्तं वासवस्य यमस्य वरुणस्य च
     राजर्षीणां च सर्वेषां तत तवम अप्य अनुपालय
 53 तत कुरुष्व महाराज वृत्तं राजर्षिसेवितम
     आतिष्ठ दिव्यं पन्थानम अह्नाय भरतर्षभ
 54 धर्मवृत्तं हि राजानं परेत्य चेह च भारत
     देवर्षिपितृगन्धर्वाः कीर्तयन्त्य अमितौजसः
 55 स एवम उक्तॊ मान्धाता तेनॊतथ्येन भारत
     कृतवान अविशङ्कस तद एकः पराप च मेदिनीम
 56 भवान अपि तथा सम्यङ मान्धातेव महीपतिः
     धर्मं कृत्वा महीं रक्षन सवर्गे सथानम अवाप्स्यसि
  1 kālavarṣī ca parjanyo dharmacārī ca pārthivaḥ
      saṃpad yadaiṣā bhavati sā bibharti sukhaṃ prajāḥ
  2 yo na jānāti nirhantuṃ vastrāṇāṃ rajako malam
      raktāni vā śodhayituṃ yathā nāsti tathaiva saḥ
  3 evam eva dvijendrāṇāṃ kṣatriyāṇāṃ viśām api
      śūdrāś caturṇāṃ varṇānāṃ nānā karmasv avasthitāḥ
  4 karma śūdre kṛṣir vaiśye daṇḍanītiś ca rājani
      brahmacaryaṃ tapo mantrāḥ satyaṃ cāpi dvijātiṣu
  5 teṣāṃ yaḥ kṣatriyo veda vastrāṇām iva śodhanam
      śīladoṣān vinirhantuṃ sa pitā sa prajāpatiḥ
  6 kṛtaṃ tretā dvāparaś ca kaliś ca bharatarṣabha
      rājavṛttāni sarvāṇi rājaiva yugam ucyate
  7 cāturvarṇyaṃ tathā vedāś cāturāśramyam eva ca
      sarvaṃ pramuhyate hy etad yadā rājā pramādyati
  8 rājaiva kartā bhūtānāṃ rājaiva ca vināśakaḥ
      dharmātmā yaḥ sa kartā syād adharmātmā vināśakaḥ
  9 rājño bhāryāś ca putrāś ca bāndhavāḥ suhṛdas tathā
      sametya sarve śocanti yadā rājā pramādyati
  10 hastino 'śvāś ca gāvaś cāpy uṣṭrāśvatara gardabhāḥ
     adharmavṛtte nṛpatau sarve sīdanti pārthiva
 11 dur balārthaṃ balaṃ sṛṣṭaṃ dhātrā māndhātar ucyate
     abalaṃ tan mahad bhūtaṃ yasmin sarvaṃ pratiṣṭhitam
 12 yac ca bhūtaṃ sa bhajate bhūtā ye ca tad anvayāḥ
     adharmasthe hi nṛpatau sarve sīdanti pārthiva
 13 dur balasya hi yac cakṣur muner āśīviṣasya ca
     aviṣahya tamaṃ manye mā sma dur balam āsadaḥ
 14 dur balāṃs tāta budhyethā nityam evāvimānitān
     mā tvāṃ dur balacakṣūṃṣi pradaheyuḥ sa bāndhavam
 15 na hi dur baladagdhasya kule kiṃ cit prarohati
     āmūlaṃ nirdahaty eva mā sma dur balam āsadaḥ
 16 abalaṃ vai balāc chreyo yac cāti balavad balam
     balasyābala dagdhasya na kiṃ cid avaśiṣyate
 17 vimānito hatotkruṣṭas trātāraṃ cen na vindati
     amānuṣa kṛtas tatra daṇḍo hanti narādhipam
 18 mā sma tāta bale stheyā bādhiṣṭhā māpi dur balam
     mā tvā dur balacakṣūṃṣi dhakṣyanty agnir ivāśrayam
 19 yāni mithyābhiśastānāṃ patanty aśrūṇi rodatām
     tāni putrān paśūn ghnanti teṣāṃ mithyābhiśāsatām
 20 yadi nātmani putreṣu na cet pautreṣu naptṛṣu
     na hi pāpaṃ kṛtaṃ karma sadyaḥ phalati gaur iva
 21 yatrābalo vadhyamānas trātāraṃ nādhigacchati
     mahān daivakṛtas tatra daṇḍaḥ patati dāruṇaḥ
 22 yuktā yadā jānapadā bhikṣante brāhmaṇā iva
     abhīkṣṇaṃ bhikṣudoṣeṇa rājānaṃ ghnanti tādṛśāḥ
 23 rājño yadā janapade bahavo rājapūruṣāḥ
     anayenopavartante tad rājñaḥ kilbiṣaṃ mahat
 24 yadā yuktā nayanty arthān kāmād arthavaśena vā
     kṛpaṇaṃ yācamānānāṃ tad rājño vaiśasaṃ mahat
 25 mahāvṛkṣo jāyate vardhate ca; taṃ caiva bhūtāni samāśrayanti
     yadā vṛkṣaś chidyate dahyate vā; tadāśrayā aniketā bhavanti
 26 yadā rāṣṭre dharmam agryaṃ caranti; saṃskāraṃ vā rājaguṇaṃ bruvāṇāḥ
     tair evādharmaś carito dharmamohāt; tūrṇaṃ jahyāt sukṛtaṃ duṣkṛtaṃ ca
 27 yatra pāpā jyāyamānāś caranti; satāṃ kalir vindati tatra rājñaḥ
     yadā rājā śāsti narān naśiṣyān; na tad rājñya vardhate bhūmipāla
 28 yaś cāmātyaṃ mānayitvā yathārhaṃ; mantre ca yuddhe ca nṛpo niyujñyāt
     pravardhate tasya rāṣṭraṃ nṛpasya; bhuṅkte mahīṃ cāpy akhilāṃ cirāya
 29 atrāpi sukṛtaṃ karma vācaṃ caiva subhāṣitām
     samīkṣya pūjayan rājā dharmaṃ prāpnoty anuttamam
 30 saṃvibhajya yadā bhuṅkte na cānyān avamanyate
     nihanti balinaṃ dṛptaṃ sa rājño dharma ucyate
 31 trāyate hi yadā sarvaṃ vācā kāyena karmaṇā
     putrasyāpi na mṛṣyec ca sa rājño dharma ucyate
 32 yadā śāraṇikān rājā putra vat parirakṣati
     bhinatti na ca maryādāṃ sa rājño dharma ucyate
 33 yadāpta dakṣiṇair yajñair yajate śraddhayānvitaḥ
     kāmadveṣāv anādṛtya sa rājño dharma ucyate
 34 kṛpaṇānātha vṛddhānāṃ yadāśru vyapamārṣṭi vai
     harṣaṃ saṃjanayan nṝṇāṃ sa rājño dharma ucyate
 35 vivardhayati mitrāṇi tathārīṃś cāpakarṣati
     saṃpūjayati sādhūṃś ca sa rājño dharma ucyate
 36 satyaṃ pālayati prāptyā nityaṃ bhūmiṃ prayacchati
     pūjayaty atithīn bhṛtyān sa rājño dharma ucyate
 37 nigrahānugrahau cobhau yatra syātāṃ pratiṣṭhitau
     asmiṁl loke pare caiva rājā tat prāpnute phalam
 38 yamo rājā dhārmikāṇāṃ māndhātaḥ parameśvaraḥ
     saṃyacchan bhavati prāṇān na saṃyacchaṃs tu pāpakaḥ
 39 ṛtvik purohitācāryān satkṛtyānavamanya ca
     yadā samyak pragṛhṇāti sa rājño dharma ucyate
 40 yamo yacchati bhūtāni sarvāṇy evāviśeṣataḥ
     tasya rājñānukartavyaṃ yantavyā vidhivat prajāḥ
 41 sahasrākṣeṇa rājā hi sarva evopamīyate
     sa paśyati hi yaṃ dharmaṃ sa dharmaḥ puruṣarṣabha
 42 apramādena śikṣethāḥ kṣamāṃ buddhiṃ dhṛtiṃ matim
     bhūtānāṃ sattvajijñāsāṃ sādhv asādhu ca sarvadā
 43 saṃgrahaḥ sarvabhūtānāṃ dānaṃ ca madhurā ca vāk
     paurajānapadāś caiva goptavyāḥ svā yathā prajāḥ
 44 na jātv adakṣo nṛpatiḥ prajāḥ śaknoti rakṣitum
     bharo hi sumahāṃs tāta rājyaṃ nāma suduṣkaram
 45 tad daṇḍavin nṛpaḥ prājñaḥ śūraḥ śaknoti rakṣitum
     na hi śakyam adaṇḍena klībenābuddhināpi vā
 46 abhirūpaiḥ kule jātair dakṣair bhaktair bahuśrutaiḥ
     sarvā buddhīḥ parīkṣethās tāpasāśramiṇām api
 47 tatas tvaṃ sarvabhūtānāṃ dharmaṃ vetsyasi vai param
     svadeśe paradeśe vā na te dharmo vinaśyati
 48 dharmaś cārthaś ca kāmaś ca dharma evottaro bhavet
     asmiṁl loke pare caiva dharmavit sukham edhate
 49 tyajanti dārān prāṇāṃś ca manuṣyāḥ pratipūjitāḥ
     saṃgrahaś caiva bhūtānāṃ dānaṃ ca madhurā ca vāk
 50 apramādaś ca śaucaṃ ca tāta bhūtikaraṃ mahat
     etebhyaś caiva māndhātaḥ satataṃ mā pramādithāḥ
 51 apramatto bhaved rājā chidradarśī parātmanoḥ
     nāsya chidraṃ paraḥ paśyec chidreṣu param anviyāt
 52 etad vṛttaṃ vāsavasya yamasya varuṇasya ca
     rājarṣīṇāṃ ca sarveṣāṃ tat tvam apy anupālaya
 53 tat kuruṣva mahārāja vṛttaṃ rājarṣisevitam
     ātiṣṭha divyaṃ panthānam ahnāya bharatarṣabha
 54 dharmavṛttaṃ hi rājānaṃ pretya ceha ca bhārata
     devarṣipitṛgandharvāḥ kīrtayanty amitaujasaḥ
 55 sa evam ukto māndhātā tenotathyena bhārata
     kṛtavān aviśaṅkas tad ekaḥ prāpa ca medinīm
 56 bhavān api tathā samyaṅ māndhāteva mahīpatiḥ
     dharmaṃ kṛtvā mahīṃ rakṣan svarge sthānam avāpsyasi


Next: Chapter 93