Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 90

  1 वनस्पतीन भक्ष्यफलान न छिन्द्युर विषये तव
      बराह्मणानां मूलफलं धर्म्यम आहुर मनीषिणः
  2 बराह्मणेभ्यॊ ऽतिरिक्तं च भुञ्जीरन्न इतरे जनाः
      न बराह्मणॊपरॊधेन हरेद अन्यः कथं चन
  3 विप्रश चेत तयागम आतिष्ठेद आख्यायावृत्ति कर्शितः
      परिकल्प्यास्य वृत्तिः सयात सदारस्य नराधिप
  4 स चेन नॊपनिवर्तेत वाच्यॊ बराह्मण संसदि
      कस्मिन्न इदानीं मर्यादाम अयं लॊकः करिष्यति
  5 असंशयं निवर्तेत न चेद वक्ष्यत्य अतः परम
      पूर्वं परॊक्षं कर्तव्यम एतत कौन्तेय शासनम
  6 आहुर एतज जना बरह्मन न चैतच छरद्दधाम्य अहम
      निमन्त्र्यश च भवेद भॊगैर अवृत्त्या चेत तदाचरेत
  7 कृषिगॊरक्ष्य वाणिज्यं लॊकानाम इह जीवनम
      ऊर्ध्वं चैव तरयी विद्या सा भूतान भावयत्य उत
  8 तस्यां परयतमानायां ये सयुस तत्परिपन्थिनः
      दस्यवस तद वधायेह बरह्मा कषत्रम अथासृजत
  9 शत्रूञ जहि परजा रक्ष यजस्व करतुभिर नृप
      युध्यस्व समरे वीरॊ भूत्वा कौरवनन्दन
  10 संरक्ष्यान पालयेद राजा यः स राजार्य कृत तमः
     ये के चित तान न रक्षन्ति तैर अर्थॊ नास्ति कश चन
 11 सदैव राज्ञा बॊद्धव्यं सर्वलॊकाद युधिष्ठिर
     तस्माद धेतॊर हि भुञ्जीत मनुष्यान एव मानवः
 12 अन्तरेभ्यः परान रक्षन परेभ्यः पुनर अन्तरान
     परान परेभ्यः सवान सवेभ्यः सर्वान पालय नित्यदा
 13 आत्मानं सर्वतॊ रक्षन राजा रक्षेत मेदिनीम
     आत्ममूलम इदं सर्वम आहुर हि विदुषॊ जनाः
 14 किं छिद्रं कॊ ऽनुषङ्गॊ मे किं वास्त्य अविनिपातितम
     कुतॊ माम आस्रवेद दॊष इति नित्यं विचिन्तयेत
 15 गुप्तैश चारैर अनुमतैः पृथिवीम अनुचारयेत
     सुनीतं यदि मे वृत्तं परशंसन्ति न वा पुनः
     कच चिद रॊचेज जनपदे कच चिद राष्ट्रे च मे यशः
 16 धर्मज्ञानां धृतिमतां संग्रामेष्व अपलायिनाम
     राष्ट्रं च ये ऽनुजीवन्ति ये च राज्ञॊ ऽनुजीविनः
 17 अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः
     ये च तवाभिप्रशंसेयुर निन्देयुर अथ वा पुनः
     सर्वान सुपरिणीतांस तान कारयेत युधिष्ठिर
 18 एकान्तेन हि सर्वेषां न शक्यं तात रॊचितुम
     मित्रामित्रम अथॊ मध्यं सर्वभूतेषु भारत
 19 तुल्यबाहुबलानां च गुणैर अपि निषेविनाम
     कथं सयाद अधिकः कश चित स तु भुञ्जीत मानवान
 20 ये चरा हय अचरान अद्युर अदंष्ट्रान दंष्ट्रिणस तथा
     आशीविषा इव करुद्धा भुजगा भुजगान इव
 21 एतेभ्यश चाप्रमत्तः सयात सदा यत्तॊ युधिष्ठिर
     भारुण्ड सदृशा हय एते निपतन्ति परमाद्यतः
 22 कच चित ते वणिजॊ राष्ट्रे नॊद्विजन्ते करार्दिताः
     करीणन्तॊ बहु वाल्पेन कान्तारकृतनिश्रमाः
 23 कच चित कृषिकरा राष्ट्रं न जहत्य अति पीडिताः
     ये वहन्ति धुरं राज्ञां संभरन्तीतरान अपि
 24 इतॊ दत्तेन जीवन्ति देवा पितृगणास तथा
     मनुष्यॊरगरक्षांसि वयांसि पशवस तथा
 25 एषा ते राष्ट्रवृत्तिश च राष्ट्रगुप्तिश च भारत
     एतम एवार्थम आश्रित्य भूयॊ वक्ष्यामि पाण्डव
  1 vanaspatīn bhakṣyaphalān na chindyur viṣaye tava
      brāhmaṇānāṃ mūlaphalaṃ dharmyam āhur manīṣiṇaḥ
  2 brāhmaṇebhyo 'tiriktaṃ ca bhuñjīrann itare janāḥ
      na brāhmaṇoparodhena hared anyaḥ kathaṃ cana
  3 vipraś cet tyāgam ātiṣṭhed ākhyāyāvṛtti karśitaḥ
      parikalpyāsya vṛttiḥ syāt sadārasya narādhipa
  4 sa cen nopanivarteta vācyo brāhmaṇa saṃsadi
      kasminn idānīṃ maryādām ayaṃ lokaḥ kariṣyati
  5 asaṃśayaṃ nivarteta na ced vakṣyaty ataḥ param
      pūrvaṃ parokṣaṃ kartavyam etat kaunteya śāsanam
  6 āhur etaj janā brahman na caitac chraddadhāmy aham
      nimantryaś ca bhaved bhogair avṛttyā cet tadācaret
  7 kṛṣigorakṣya vāṇijyaṃ lokānām iha jīvanam
      ūrdhvaṃ caiva trayī vidyā sā bhūtān bhāvayaty uta
  8 tasyāṃ prayatamānāyāṃ ye syus tatparipanthinaḥ
      dasyavas tad vadhāyeha brahmā kṣatram athāsṛjat
  9 śatrūñ jahi prajā rakṣa yajasva kratubhir nṛpa
      yudhyasva samare vīro bhūtvā kauravanandana
  10 saṃrakṣyān pālayed rājā yaḥ sa rājārya kṛt tamaḥ
     ye ke cit tān na rakṣanti tair artho nāsti kaś cana
 11 sadaiva rājñā boddhavyaṃ sarvalokād yudhiṣṭhira
     tasmād dhetor hi bhuñjīta manuṣyān eva mānavaḥ
 12 antarebhyaḥ parān rakṣan parebhyaḥ punar antarān
     parān parebhyaḥ svān svebhyaḥ sarvān pālaya nityadā
 13 ātmānaṃ sarvato rakṣan rājā rakṣeta medinīm
     ātmamūlam idaṃ sarvam āhur hi viduṣo janāḥ
 14 kiṃ chidraṃ ko 'nuṣaṅgo me kiṃ vāsty avinipātitam
     kuto mām āsraved doṣa iti nityaṃ vicintayet
 15 guptaiś cārair anumataiḥ pṛthivīm anucārayet
     sunītaṃ yadi me vṛttaṃ praśaṃsanti na vā punaḥ
     kac cid rocej janapade kac cid rāṣṭre ca me yaśaḥ
 16 dharmajñānāṃ dhṛtimatāṃ saṃgrāmeṣv apalāyinām
     rāṣṭraṃ ca ye 'nujīvanti ye ca rājño 'nujīvinaḥ
 17 amātyānāṃ ca sarveṣāṃ madhyasthānāṃ ca sarvaśaḥ
     ye ca tvābhipraśaṃseyur nindeyur atha vā punaḥ
     sarvān supariṇītāṃs tān kārayeta yudhiṣṭhira
 18 ekāntena hi sarveṣāṃ na śakyaṃ tāta rocitum
     mitrāmitram atho madhyaṃ sarvabhūteṣu bhārata
 19 tulyabāhubalānāṃ ca guṇair api niṣevinām
     kathaṃ syād adhikaḥ kaś cit sa tu bhuñjīta mānavān
 20 ye carā hy acarān adyur adaṃṣṭrān daṃṣṭriṇas tathā
     āśīviṣā iva kruddhā bhujagā bhujagān iva
 21 etebhyaś cāpramattaḥ syāt sadā yatto yudhiṣṭhira
     bhāruṇḍa sadṛśā hy ete nipatanti pramādyataḥ
 22 kac cit te vaṇijo rāṣṭre nodvijante karārditāḥ
     krīṇanto bahu vālpena kāntārakṛtaniśramāḥ
 23 kac cit kṛṣikarā rāṣṭraṃ na jahaty ati pīḍitāḥ
     ye vahanti dhuraṃ rājñāṃ saṃbharantītarān api
 24 ito dattena jīvanti devā pitṛgaṇās tathā
     manuṣyoragarakṣāṃsi vayāṃsi paśavas tathā
 25 eṣā te rāṣṭravṛttiś ca rāṣṭraguptiś ca bhārata
     etam evārtham āśritya bhūyo vakṣyāmi pāṇḍava


Next: Chapter 91