Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 76

  1 यया वृत्त्या महीपालॊ विवर्धयति मानवान
      पुण्यांश च लॊकाञ जयति तन मे बरूहि पिता मह
  2 दानशीलॊ भवेद राजा यज्ञशीलश च भारत
      उपवासतपः शीलः परजानां पालने रतः
  3 सराश चैव परजा नित्यं राजा धर्मेण पालयेत
      उत्थानेनाप्रमादेन पूजयेच चैव धार्मिकान
  4 राज्ञा हि पूजितॊ धर्मस ततः सर्वत्र पूज्यते
      यद यद आचरते राजा तत परजानां हि रॊचते
  5 नित्यम उद्यतदण्डश च भवेन मृत्युर इवारिषु
      निहन्यात सर्वतॊ दस्यून न कामात कस्य चित कषमेत
  6 यं हि धर्मं चरन्तीह परजा राज्ञा सुरक्षिताः
      चतुर्थं तस्य धर्मस्य राजा भारत विन्दति
  7 यद अधीते यद यजते यद ददाति यद अर्चति
      राजा चतुर्थ भाक तस्य परजा धर्मेण पालयन
  8 यद राष्ट्रे ऽकुशलं किं चिद राज्ञॊ ऽरक्षयतः परजाः
      चतुर्थं तस्य पापस्य राजा भारत विन्दति
  9 अप्य आहुः सर्वम एवेति भूयॊ ऽरधम इति निश्चयः
      कर्मणः पृथिवीपाल नृशंसॊ ऽनृतवाग अपि
      तादृशात किल्बिषाद राजा शृणु येन परमुच्यते
  10 परत्याहर्तुम अशक्यं सयाद धनं चॊरैर हृतं यदि
     सवकॊशात तत परदेयं सयाद अशक्तेनॊपजीवता
 11 सर्ववर्णैः सदा रक्ष्यं बरह्म सवं बराह्मणास तथा
     न सथेयं विषये तेषु यॊ ऽपकुर्याद दविजातिषु
 12 बरह्म सवे रक्ष्यमाणे हि सर्वं भवति रक्षितम
     तेषां परसादे निर्वृत्ते कृतकृत्यॊ भवेन नृपः
 13 पर्जन्यम इव भूतानि महाद्रुमम इव दविजाः
     नरास तम उपजीवन्ति नृपं सर्वार्थसाधकम
 14 न हि कामात्मना राज्ञा सततं शठबुद्धिना
     नृशंसेनाति लुब्धेन शक्याः पालयितुं परजाः
 15 नाहं राज्यसुखान्वेषी राज्यम इच्छाम्य अपि कषणम
     धर्मार्थं रॊचये राज्यं धर्मश चात्र न विद्यते
 16 तद अलं मम राज्येन यत्र धर्मॊ न विद्यते
     वनम एव गमिष्यामि तस्माद धर्मचिकीर्षया
 17 तत्र मेध्येष्व अरण्येषु नयस्तदण्डॊ जितेन्द्रियः
     धर्मम आराधयिष्यामि मुनिर मूलफलाशनः
 18 वेदाहं तव या बुद्धिर आनृशंस्य गुणैव सा
     न च शुद्धानृशंस्येन शक्यं महद उपासितुम
 19 अपि तु तवा मृदुं दान्तम अत्य आर्यम अति धार्मिकम
     कलीबं धर्मघृणायुक्तं न लॊकॊ बहु मन्यते
 20 राजधर्मान अवेक्षस्व पितृपैतामहॊचितान
     नैतद राज्ञाम अथॊ वृत्तं यथा तवं सथातुम इच्छसि
 21 न हि वैक्लव्य संसृष्टम आनृशंस्यम इहास्थितः
     परजापालनसंभूतं पराप्ता धर्मफलं हय असि
 22 न हय एताम आशिषं पाण्डुर न च कुन्त्य अन्वयाचत
     न चैतां परज्ञतां तात यया चरसि मेधया
 23 शौर्यं बलं च सत्त्वं च पिता तव सदाब्रवीत
     माहात्म्यं बलम औदार्यं तव कुन्त्य अन्वयाचत
 24 नित्यं सवाहा सवधा नित्यम उभे मानुषदैवते
     पुत्रेष्व आशासते नित्यं पितरॊ दैवतानि च
 25 दानम अध्ययनं यज्ञः परजानां परिपालनम
     धर्मम एतम अधर्मं वा जन्मनैवाभ्यजायिथाः
 26 काले धुरि नियुक्तानां वहतां भार आहिते
     सीदताम अपि कौन्तेय न कीर्तिर अवसीदति
 27 समन्ततॊ विनियतॊ वहत्य अस्खलितॊ हि यः
     निर्दॊषकर्मवचनात सिद्धिः कर्मण एव सा
 28 नैकान्त विनिपातेन विचचारेह कश चन
     धर्मी गृही वा राजा वा बरह्म चार्य अथ वा पुनः
 29 अल्पं तु साधु भूयिष्ठं यत कर्मॊदारम एव तत
     कृतम एवाकृताच छरेयॊ न पापीयॊ ऽसत्य अकर्मणः
 30 यदा कुलीनॊ धर्मज्ञः पराप्नॊत्य ऐश्वर्यम उत्तमम
     यॊगक्षेमस तदा राजन कुशलायैव कल्पते
 31 दानेनान्यं बलेनान्यम अन्यं सूनृतया गिरा
     सर्वतः परिगृह्णीयाद राज्यं पराप्येह धार्मिकः
 32 यं हि वैद्याः कुले जाता अवृत्ति भयपीडिताः
     पराप्य तृप्ताः परतिष्ठन्ति धर्मः कॊ ऽभयधिकस ततः
 33 किं नव अतः परमं सवर्ग्यं का नव अतः परीतिर उत्तमा
     किं नव अतः परमैश्वर्यं बरूहि मे यदि मन्यसे
 34 यस्मिन परतिष्ठिताः सम्यक कषेमं विन्दन्ति तत्क्षणम
     सस्वर्गजित तमॊ ऽसमाकं सत्यम एतद बरवीमि ते
 35 तवम एव परीतिमांस तस्मात कुरूणां कुरुसत्तम
     भव राजा जय सवर्गं सतॊ रक्षासतॊ जहि
 36 अनु तवा तात जीवन्तु सुहृदः साधुभिः सह
     पर्जन्यम इव भूतानि सवादु दरुमम इवाण्ड जाः
 37 धृष्टं शूरं परहर्तारम अनृशंसं जितेन्द्रियम
     वत्सलं संविभक्तारम अनु जीवन्तु तवां जनाः
  1 yayā vṛttyā mahīpālo vivardhayati mānavān
      puṇyāṃś ca lokāñ jayati tan me brūhi pitā maha
  2 dānaśīlo bhaved rājā yajñaśīlaś ca bhārata
      upavāsatapaḥ śīlaḥ prajānāṃ pālane rataḥ
  3 sarāś caiva prajā nityaṃ rājā dharmeṇa pālayet
      utthānenāpramādena pūjayec caiva dhārmikān
  4 rājñā hi pūjito dharmas tataḥ sarvatra pūjyate
      yad yad ācarate rājā tat prajānāṃ hi rocate
  5 nityam udyatadaṇḍaś ca bhaven mṛtyur ivāriṣu
      nihanyāt sarvato dasyūn na kāmāt kasya cit kṣamet
  6 yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ
      caturthaṃ tasya dharmasya rājā bhārata vindati
  7 yad adhīte yad yajate yad dadāti yad arcati
      rājā caturtha bhāk tasya prajā dharmeṇa pālayan
  8 yad rāṣṭre 'kuśalaṃ kiṃ cid rājño 'rakṣayataḥ prajāḥ
      caturthaṃ tasya pāpasya rājā bhārata vindati
  9 apy āhuḥ sarvam eveti bhūyo 'rdham iti niścayaḥ
      karmaṇaḥ pṛthivīpāla nṛśaṃso 'nṛtavāg api
      tādṛśāt kilbiṣād rājā śṛṇu yena pramucyate
  10 pratyāhartum aśakyaṃ syād dhanaṃ corair hṛtaṃ yadi
     svakośāt tat pradeyaṃ syād aśaktenopajīvatā
 11 sarvavarṇaiḥ sadā rakṣyaṃ brahma svaṃ brāhmaṇās tathā
     na stheyaṃ viṣaye teṣu yo 'pakuryād dvijātiṣu
 12 brahma sve rakṣyamāṇe hi sarvaṃ bhavati rakṣitam
     teṣāṃ prasāde nirvṛtte kṛtakṛtyo bhaven nṛpaḥ
 13 parjanyam iva bhūtāni mahādrumam iva dvijāḥ
     narās tam upajīvanti nṛpaṃ sarvārthasādhakam
 14 na hi kāmātmanā rājñā satataṃ śaṭhabuddhinā
     nṛśaṃsenāti lubdhena śakyāḥ pālayituṃ prajāḥ
 15 nāhaṃ rājyasukhānveṣī rājyam icchāmy api kṣaṇam
     dharmārthaṃ rocaye rājyaṃ dharmaś cātra na vidyate
 16 tad alaṃ mama rājyena yatra dharmo na vidyate
     vanam eva gamiṣyāmi tasmād dharmacikīrṣayā
 17 tatra medhyeṣv araṇyeṣu nyastadaṇḍo jitendriyaḥ
     dharmam ārādhayiṣyāmi munir mūlaphalāśanaḥ
 18 vedāhaṃ tava yā buddhir ānṛśaṃsya guṇaiva sā
     na ca śuddhānṛśaṃsyena śakyaṃ mahad upāsitum
 19 api tu tvā mṛduṃ dāntam aty āryam ati dhārmikam
     klībaṃ dharmaghṛṇāyuktaṃ na loko bahu manyate
 20 rājadharmān avekṣasva pitṛpaitāmahocitān
     naitad rājñām atho vṛttaṃ yathā tvaṃ sthātum icchasi
 21 na hi vaiklavya saṃsṛṣṭam ānṛśaṃsyam ihāsthitaḥ
     prajāpālanasaṃbhūtaṃ prāptā dharmaphalaṃ hy asi
 22 na hy etām āśiṣaṃ pāṇḍur na ca kunty anvayācata
     na caitāṃ prajñatāṃ tāta yayā carasi medhayā
 23 śauryaṃ balaṃ ca sattvaṃ ca pitā tava sadābravīt
     māhātmyaṃ balam audāryaṃ tava kunty anvayācata
 24 nityaṃ svāhā svadhā nityam ubhe mānuṣadaivate
     putreṣv āśāsate nityaṃ pitaro daivatāni ca
 25 dānam adhyayanaṃ yajñaḥ prajānāṃ paripālanam
     dharmam etam adharmaṃ vā janmanaivābhyajāyithāḥ
 26 kāle dhuri niyuktānāṃ vahatāṃ bhāra āhite
     sīdatām api kaunteya na kīrtir avasīdati
 27 samantato viniyato vahaty askhalito hi yaḥ
     nirdoṣakarmavacanāt siddhiḥ karmaṇa eva sā
 28 naikānta vinipātena vicacāreha kaś cana
     dharmī gṛhī vā rājā vā brahma cāry atha vā punaḥ
 29 alpaṃ tu sādhu bhūyiṣṭhaṃ yat karmodāram eva tat
     kṛtam evākṛtāc chreyo na pāpīyo 'sty akarmaṇaḥ
 30 yadā kulīno dharmajñaḥ prāpnoty aiśvaryam uttamam
     yogakṣemas tadā rājan kuśalāyaiva kalpate
 31 dānenānyaṃ balenānyam anyaṃ sūnṛtayā girā
     sarvataḥ parigṛhṇīyād rājyaṃ prāpyeha dhārmikaḥ
 32 yaṃ hi vaidyāḥ kule jātā avṛtti bhayapīḍitāḥ
     prāpya tṛptāḥ pratiṣṭhanti dharmaḥ ko 'bhyadhikas tataḥ
 33 kiṃ nv ataḥ paramaṃ svargyaṃ kā nv ataḥ prītir uttamā
     kiṃ nv ataḥ paramaiśvaryaṃ brūhi me yadi manyase
 34 yasmin pratiṣṭhitāḥ samyak kṣemaṃ vindanti tatkṣaṇam
     sasvargajit tamo 'smākaṃ satyam etad bravīmi te
 35 tvam eva prītimāṃs tasmāt kurūṇāṃ kurusattama
     bhava rājā jaya svargaṃ sato rakṣāsato jahi
 36 anu tvā tāta jīvantu suhṛdaḥ sādhubhiḥ saha
     parjanyam iva bhūtāni svādu drumam ivāṇḍa jāḥ
 37 dhṛṣṭaṃ śūraṃ prahartāram anṛśaṃsaṃ jitendriyam
     vatsalaṃ saṃvibhaktāram anu jīvantu tvāṃ janāḥ


Next: Chapter 77