Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 69

  1 पार्थिवेन विशेषेण किं कार्यम अवशिष्यते
      कथं रक्ष्यॊ जनपदः कथं रक्ष्याश च शत्रवः
  2 कथं चारं परयुञ्जीत वर्णान विश्वासयेत कथम
      कथं भृत्यान कथं दारान कथं पुत्रांश च भारत
  3 राजवृत्तं महाराज शृणुष्वावहितॊ ऽखिलम
      यत कार्यं पार्थिवेनादौ पार्थिव परकृतेन वा
  4 आत्मा जेयः सदा राज्ञा ततॊ जेयाश च शत्रवः
      अजितात्मा नरपतिर विजयेत कथं रिपून
  5 एतावान आत्मविजयः पञ्चवर्ग विनिग्रहः
      जितेन्द्रियॊ नरपतिर बाधितुं शक्नुयाद अरीन
  6 नयसेत गुल्मान दुर्गेषु संधौ च कुरुनन्दन
      नगरॊपवने चैव पुरॊद्यानेषु चैव ह
  7 संस्थानेषु च सर्वेषु पुरेषु नगरस्य च
      मध्ये च नरशार्दूल तथा राजनिवेशने
  8 परणिधींश च ततः कुर्याज जडान्धबधिराकृतीन
      पुंसः परीक्षितान पराज्ञान कषुत्पिपासातप कषमान
  9 अमात्येषु च सर्वेषु मित्रेषु तरिविधेषु च
      पुत्रेषु च महाराज परणिदध्यात समाहितः
  10 पुरे जनपदे चैव तथा सामन्तराजसु
     यथा न विद्युर अन्यॊन्यं परणिधेयास तथा हि ते
 11 चारांश च विद्यात परहितान परेण भरतर्षभ
     आपणेषु विहारेषु समवायेषु भिक्षुषु
 12 आरामेषु तथॊद्याने पण्डितानां समागमे
     वेशेषु चत्वरे चैव सभास्व आवसथेषु च
 13 एवं विहन्याच चारेण परचारं विचक्षणः
     चारेण विहतं सर्वं हतं भवति पाण्डव
 14 यदा तु हीनं नृपतिर विद्याद आत्मानम आत्मना
     अमात्यैः सह संमन्त्र्य कुर्यात संधिं बलीयसा
 15 अज्ञायमानॊ हीनत्वे कुर्यात संधिं परेण वै
     लिप्सुर वा कं चिद एवार्थं तवरमाणॊ विचक्षणः
 16 गुणवन्तॊ महॊत्साहा धर्मज्ञाः साधवश च ये
     संदधीत नृपस तैश च राष्ट्रं धर्मेण पालयन
 17 उच्छिद्यमानम आत्मानं जञात्वा राजा महामतिः
     पूर्वापकारिणॊ हन्याल लॊकद्विष्टांश च सर्वशः
 18 यॊ नॊपकर्तुं शक्नॊति नापकर्तुं महीपतिः
     अशक्यरूपश चॊद्धर्तुम उपेक्ष्यस तादृशॊ भवेत
 19 यात्रां यायाद अविज्ञातम अनाक्रन्दम अनन्तरम
     वयासक्तं च परमत्तं च दुर बलं च विचक्षणः
 20 यात्राम आज्ञापयेद वीरः कल्य पुष्टबली सुखी
     पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा
 21 न च वश्यॊ भवेद अस्य नृपॊ यद्य अपि वीर्यवान
     हीनश च बलवीर्याभ्यां कर्शयंस तं परावसेत
 22 राष्ट्रं च पीडयेत तस्य शस्त्राग्निविषमूर्छनैः
     अमात्यवल्लभानां च विवादांस तस्य कारयेत
     वर्जनीयं सदा युद्धं राज्यकामेन धीमता
 23 उपायैस तरिभिर आदानम अर्थस्याह बृहस्पतिः
     सान्त्वेनानुप्रदानेन भेदेन च नराधिप
     यम अर्थं शक्नुयात पराप्तुं तेन तुष्येद धि पण्डितः
 24 आददीत बलिं चैव परजाभ्यः कुरुनन्दन
     षड भागम अमितप्रज्ञस तासाम एवाभिगुप्तये
 25 दश धर्मगतेभ्यॊ यद वसु बह्व अल्पम एव च
     तन नाददीत सहसा पौराणां रक्षणाय वै
 26 यथा पुत्रास तथा पौरा दरष्टव्यास ते न संशयः
     भक्तिश चैषां परकर्तव्या वयवहारे परदर्शिते
 27 सुतं च सथापयेद राजा राज्ञं सर्वार्थदर्शिनम
     वयवहारेषु सततं तत्र राज्यं वयवस्थितम
 28 आकरे लवणे शुल्के तरे नागवने तथा
     नयसेद अमात्यान नृपतिः सवाप्तान वा पुरुषान हितान
 29 सम्यग दण्डधरॊ नित्यं राजा धर्मम अवाप्नुयात
     नृपस्य सततं दण्डः सम्यग धर्मे परशस्यते
 30 वेदवेदाङ्गवित पराज्ञः सुतपस्वी नृपॊ भवेत
     दानशीलश च सततं यज्ञशीलश च भारत
 31 एते गुणाः समस्ताः सयुर नृपस्य सततं सथिराः
     करिया लॊपे तु नृपतेः कुतः सवर्गः कुतॊ यशः
 32 यदा तु पीडितॊ राजा भवेद राज्ञा बलीयसा
     तरिधा तव आक्रन्द्य मित्राणि विधानम उपकल्पयेत
 33 घॊषान नयसेत मार्गेषु गरामान उत्थापयेद अपि
     परवेशयेच च तान सर्वाञ शाखा नगरकेष्व अपि
 34 ये गुप्ताश चैव दुर्गाश च देशास तेषु परवेशयेत
     धनिनॊ बलमुख्यांश च सान्त्वयित्वा पुनः पुनः
 35 सस्याभिहारं कुर्याच च सवयम एव नराधिपः
     असंभवे परवेशस्य दाहयेद अग्निना भृशम
 36 कषेत्रस्थेषु च सस्येषु शत्रॊर उपजपेन नरान
     विनाशयेद वा सर्वस्वं बलेनाथ सवकेन वै
 37 नदीषु मार्गेषु सदा संक्रमान अवसादयेत
     जलं निस्रावयेत सर्वम अनिस्राव्यं च दूषयेत
 38 तदात्वेनायतीभिश च विवदन भूम्यनन्तरम
     परतीघातः परस्याजौ मित्र काले ऽपय उपस्थिते
 39 दुर्गाणां चाभितॊ राजा मूलछेदं परकारयेत
     सर्वेषां कषुद्रवृक्षाणां चैत्यवृक्षान विवर्जयेत
 40 परवृद्धानां च वृक्षाणां शाखाः परच्छेदयेत तथा
     चैत्यानां सर्वथा वर्ज्यम अपि पत्रस्य पातनम
 41 परकण्ठीः कारयेत सम्यग आकाशजननीस तथा
     आपूरयेच च परिखाः सथाणुनक्र झषाकुलाः
 42 कडङ्ग दवारकाणि सयुर उच्छ्वासार्थे पुरस्य ह
     तेषां च दवारवद गुप्तिः कार्या सर्वात्मना भवेत
 43 दवारेषु च गुरूण्य एव यन्त्राणि सथापयेत सदा
     आरॊपयेच छतघ्नीश च सवाधीनानि च कारयेत
 44 काष्ठानि चाभिहार्याणि तथा कूपांश च खानयेत
     संशॊधयेत तथा कूपान कृतान पूर्वं पयॊ ऽरथिभिः
 45 तृणछन्नानि वेश्मानि पङ्केनापि परलेपयेत
     निर्हरेच च तृणं मासे चैत्रे वह्नि भयात पुरः
 46 नक्तम एव च भक्तानि पाचयेत नराधिपः
     न दिवाग्निर जवलेद गेहे वर्जयित्वाग्निहॊत्रिकम
 47 कर्मारारिष्ट शालासु जवलेद अग्निः समाहितः
     गृहाणि च परविश्याथ विधेयः सयाद धुताशनः
 48 महादण्डश च तस्य सयाद यस्याग्निर वै दिवा भवेत
     परघॊषयेद अथैवं च रक्षणार्थं पुरस्य वै
 49 भिक्षुकांश चाक्रिकांश चैव कषीबॊन्मत्तान कुशीलवान
     बाह्यान कुर्यान नरश्रेष्ठ दॊषाय सयुर हि ते ऽनयथा
 50 चत्वरेषु च तीर्थेषु सभास्व आवसथेषु च
     यथार्ह वर्णं परणिधिं कुर्यात सर्वत्र पार्थिवः
 51 विशालान राजमार्गांश च कारयेत नराधिपः
     परपाश च विपणीश चैव यथॊद्देशं समादिशेत
 52 भाण्डागारायुधागारान धान्यागारांश च सर्वशः
     अश्वागारान गजागारान बलाधिकरणानि च
 53 परिखाश चैव कौरव्य परतॊलीः संकटानि च
     न जातु कश चित पश्येत तु गुह्यम एतद युधिष्ठिर
 54 अथ संनिचयं कुर्याद राजा परबलार्दितः
     तैलं मधु घृतं सस्यम औषधानि च सर्वशः
 55 अङ्गारकुश मुञ्जानां पलाशशरपर्णिनाम
     यवसेन्धन दिग्धानां कारयेत च संचयान
 56 आयुधानां च सर्वेषां शक्त्यृष्टि परासवर्मणाम
     संचयान एवमादीनां कारयेत नराधिपः
 57 औषधानि च सर्वाणि मूलानि च फलानि च
     चतुर्विधांश च वैद्यान वै संगृह्णीयाद विशेषतः
 58 नटाश च नर्तकाश चैव मल्ला माया विनस तथा
     शॊभयेयुः पुरवरं मॊदयेयुश च सर्वशः
 59 यतः शङ्का भवेच चापि भृत्यतॊ वापि मन्त्रितः
     पौरेभ्यॊ नृपतेर वापि सवाधीनान कारयेत तान
 60 कृते कर्मणि राजेन्द्र पूजयेद धनसंचयैः
     मानेन च यथार्हेण सान्त्वेन विविधेन च
 61 निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन
     गतानृण्यॊ भवेद राजा यथाशास्त्रेषु दर्शितम
 62 राज्ञा सप्तैव रक्ष्याणि तानि चापि निबॊध मे
     आत्मामात्यश च कॊशश च दण्डॊ मित्राणि चैव हि
 63 तथा जनपदश चैव पुरं च कुरुनन्दन
     एतत सप्तात्मकं राज्यं परिपाल्यं परयत्नतः
 64 षाड्गुण्यं च तरिवर्गं च तरिवर्गम अपरं तथा
     यॊ वेत्ति पुरुषव्याघ्र स भुनक्ति महीम इमाम
 65 षाड्गुण्यम इति यत परॊक्तं तन निबॊध युधिष्ठिर
     संधायासनम इत्य एव यात्रा संधानम एव च
 66 विगृह्यासनम इत्य एव यात्रां संपरिगृह्य च
     दवैधी भावस तथान्येषां संश्रयॊ ऽथ परस्य च
 67 तरिवर्गश चापि यः परॊक्तस तम इहैकमनाः शृणु
     कषयः सथानं च वृद्धिश च तरिवर्गम अपरं तथा
 68 धर्मश चार्थश च कामश च सेवितव्यॊ ऽथ कालतः
     धर्मेण हि महीपालश चिरं पालयते महीम
 69 अस्मिन्न अर्थे च यौ शलॊकौ गीताव अङ्गिरसा सवयम
     यादवी पुत्र भद्रं ते शरॊतुम अर्हसि ताव अपि
 70 कृत्वा सर्वाणि कार्याणि सम्यक संपाल्य मेदिनीम
     पालयित्वा तथा पौरान परत्र सुखम एधते
 71 किं तस्य तपसा राज्ञः किं च तस्याध्वरैर अपि
     अपालिताः परजा यस्य सर्वा धर्मविनाकृताः
  1 pārthivena viśeṣeṇa kiṃ kāryam avaśiṣyate
      kathaṃ rakṣyo janapadaḥ kathaṃ rakṣyāś ca śatravaḥ
  2 kathaṃ cāraṃ prayuñjīta varṇān viśvāsayet katham
      kathaṃ bhṛtyān kathaṃ dārān kathaṃ putrāṃś ca bhārata
  3 rājavṛttaṃ mahārāja śṛṇuṣvāvahito 'khilam
      yat kāryaṃ pārthivenādau pārthiva prakṛtena vā
  4 ātmā jeyaḥ sadā rājñā tato jeyāś ca śatravaḥ
      ajitātmā narapatir vijayeta kathaṃ ripūn
  5 etāvān ātmavijayaḥ pañcavarga vinigrahaḥ
      jitendriyo narapatir bādhituṃ śaknuyād arīn
  6 nyaseta gulmān durgeṣu saṃdhau ca kurunandana
      nagaropavane caiva purodyāneṣu caiva ha
  7 saṃsthāneṣu ca sarveṣu pureṣu nagarasya ca
      madhye ca naraśārdūla tathā rājaniveśane
  8 praṇidhīṃś ca tataḥ kuryāj jaḍāndhabadhirākṛtīn
      puṃsaḥ parīkṣitān prājñān kṣutpipāsātapa kṣamān
  9 amātyeṣu ca sarveṣu mitreṣu trividheṣu ca
      putreṣu ca mahārāja praṇidadhyāt samāhitaḥ
  10 pure janapade caiva tathā sāmantarājasu
     yathā na vidyur anyonyaṃ praṇidheyās tathā hi te
 11 cārāṃś ca vidyāt prahitān pareṇa bharatarṣabha
     āpaṇeṣu vihāreṣu samavāyeṣu bhikṣuṣu
 12 ārāmeṣu tathodyāne paṇḍitānāṃ samāgame
     veśeṣu catvare caiva sabhāsv āvasatheṣu ca
 13 evaṃ vihanyāc cāreṇa paracāraṃ vicakṣaṇaḥ
     cāreṇa vihataṃ sarvaṃ hataṃ bhavati pāṇḍava
 14 yadā tu hīnaṃ nṛpatir vidyād ātmānam ātmanā
     amātyaiḥ saha saṃmantrya kuryāt saṃdhiṃ balīyasā
 15 ajñāyamāno hīnatve kuryāt saṃdhiṃ pareṇa vai
     lipsur vā kaṃ cid evārthaṃ tvaramāṇo vicakṣaṇaḥ
 16 guṇavanto mahotsāhā dharmajñāḥ sādhavaś ca ye
     saṃdadhīta nṛpas taiś ca rāṣṭraṃ dharmeṇa pālayan
 17 ucchidyamānam ātmānaṃ jñātvā rājā mahāmatiḥ
     pūrvāpakāriṇo hanyāl lokadviṣṭāṃś ca sarvaśaḥ
 18 yo nopakartuṃ śaknoti nāpakartuṃ mahīpatiḥ
     aśakyarūpaś coddhartum upekṣyas tādṛśo bhavet
 19 yātrāṃ yāyād avijñātam anākrandam anantaram
     vyāsaktaṃ ca pramattaṃ ca dur balaṃ ca vicakṣaṇaḥ
 20 yātrām ājñāpayed vīraḥ kalya puṣṭabalī sukhī
     pūrvaṃ kṛtvā vidhānaṃ ca yātrāyāṃ nagare tathā
 21 na ca vaśyo bhaved asya nṛpo yady api vīryavān
     hīnaś ca balavīryābhyāṃ karśayaṃs taṃ parāvaset
 22 rāṣṭraṃ ca pīḍayet tasya śastrāgniviṣamūrchanaiḥ
     amātyavallabhānāṃ ca vivādāṃs tasya kārayet
     varjanīyaṃ sadā yuddhaṃ rājyakāmena dhīmatā
 23 upāyais tribhir ādānam arthasyāha bṛhaspatiḥ
     sāntvenānupradānena bhedena ca narādhipa
     yam arthaṃ śaknuyāt prāptuṃ tena tuṣyed dhi paṇḍitaḥ
 24 ādadīta baliṃ caiva prajābhyaḥ kurunandana
     ṣaḍ bhāgam amitaprajñas tāsām evābhiguptaye
 25 daśa dharmagatebhyo yad vasu bahv alpam eva ca
     tan nādadīta sahasā paurāṇāṃ rakṣaṇāya vai
 26 yathā putrās tathā paurā draṣṭavyās te na saṃśayaḥ
     bhaktiś caiṣāṃ prakartavyā vyavahāre pradarśite
 27 sutaṃ ca sthāpayed rājā rājñaṃ sarvārthadarśinam
     vyavahāreṣu satataṃ tatra rājyaṃ vyavasthitam
 28 ākare lavaṇe śulke tare nāgavane tathā
     nyased amātyān nṛpatiḥ svāptān vā puruṣān hitān
 29 samyag daṇḍadharo nityaṃ rājā dharmam avāpnuyāt
     nṛpasya satataṃ daṇḍaḥ samyag dharme praśasyate
 30 vedavedāṅgavit prājñaḥ sutapasvī nṛpo bhavet
     dānaśīlaś ca satataṃ yajñaśīlaś ca bhārata
 31 ete guṇāḥ samastāḥ syur nṛpasya satataṃ sthirāḥ
     kriyā lope tu nṛpateḥ kutaḥ svargaḥ kuto yaśaḥ
 32 yadā tu pīḍito rājā bhaved rājñā balīyasā
     tridhā tv ākrandya mitrāṇi vidhānam upakalpayet
 33 ghoṣān nyaseta mārgeṣu grāmān utthāpayed api
     praveśayec ca tān sarvāñ śākhā nagarakeṣv api
 34 ye guptāś caiva durgāś ca deśās teṣu praveśayet
     dhanino balamukhyāṃś ca sāntvayitvā punaḥ punaḥ
 35 sasyābhihāraṃ kuryāc ca svayam eva narādhipaḥ
     asaṃbhave praveśasya dāhayed agninā bhṛśam
 36 kṣetrastheṣu ca sasyeṣu śatror upajapen narān
     vināśayed vā sarvasvaṃ balenātha svakena vai
 37 nadīṣu mārgeṣu sadā saṃkramān avasādayet
     jalaṃ nisrāvayet sarvam anisrāvyaṃ ca dūṣayet
 38 tadātvenāyatībhiś ca vivadan bhūmyanantaram
     pratīghātaḥ parasyājau mitra kāle 'py upasthite
 39 durgāṇāṃ cābhito rājā mūlachedaṃ prakārayet
     sarveṣāṃ kṣudravṛkṣāṇāṃ caityavṛkṣān vivarjayet
 40 pravṛddhānāṃ ca vṛkṣāṇāṃ śākhāḥ pracchedayet tathā
     caityānāṃ sarvathā varjyam api patrasya pātanam
 41 prakaṇṭhīḥ kārayet samyag ākāśajananīs tathā
     āpūrayec ca parikhāḥ sthāṇunakra jhaṣākulāḥ
 42 kaḍaṅga dvārakāṇi syur ucchvāsārthe purasya ha
     teṣāṃ ca dvāravad guptiḥ kāryā sarvātmanā bhavet
 43 dvāreṣu ca gurūṇy eva yantrāṇi sthāpayet sadā
     āropayec chataghnīś ca svādhīnāni ca kārayet
 44 kāṣṭhāni cābhihāryāṇi tathā kūpāṃś ca khānayet
     saṃśodhayet tathā kūpān kṛtān pūrvaṃ payo 'rthibhiḥ
 45 tṛṇachannāni veśmāni paṅkenāpi pralepayet
     nirharec ca tṛṇaṃ māse caitre vahni bhayāt puraḥ
 46 naktam eva ca bhaktāni pācayeta narādhipaḥ
     na divāgnir jvaled gehe varjayitvāgnihotrikam
 47 karmārāriṣṭa śālāsu jvaled agniḥ samāhitaḥ
     gṛhāṇi ca praviśyātha vidheyaḥ syād dhutāśanaḥ
 48 mahādaṇḍaś ca tasya syād yasyāgnir vai divā bhavet
     praghoṣayed athaivaṃ ca rakṣaṇārthaṃ purasya vai
 49 bhikṣukāṃś cākrikāṃś caiva kṣībonmattān kuśīlavān
     bāhyān kuryān naraśreṣṭha doṣāya syur hi te 'nyathā
 50 catvareṣu ca tīrtheṣu sabhāsv āvasatheṣu ca
     yathārha varṇaṃ praṇidhiṃ kuryāt sarvatra pārthivaḥ
 51 viśālān rājamārgāṃś ca kārayeta narādhipaḥ
     prapāś ca vipaṇīś caiva yathoddeśaṃ samādiśet
 52 bhāṇḍāgārāyudhāgārān dhānyāgārāṃś ca sarvaśaḥ
     aśvāgārān gajāgārān balādhikaraṇāni ca
 53 parikhāś caiva kauravya pratolīḥ saṃkaṭāni ca
     na jātu kaś cit paśyet tu guhyam etad yudhiṣṭhira
 54 atha saṃnicayaṃ kuryād rājā parabalārditaḥ
     tailaṃ madhu ghṛtaṃ sasyam auṣadhāni ca sarvaśaḥ
 55 aṅgārakuśa muñjānāṃ palāśaśaraparṇinām
     yavasendhana digdhānāṃ kārayeta ca saṃcayān
 56 āyudhānāṃ ca sarveṣāṃ śaktyṛṣṭi prāsavarmaṇām
     saṃcayān evamādīnāṃ kārayeta narādhipaḥ
 57 auṣadhāni ca sarvāṇi mūlāni ca phalāni ca
     caturvidhāṃś ca vaidyān vai saṃgṛhṇīyād viśeṣataḥ
 58 naṭāś ca nartakāś caiva mallā māyā vinas tathā
     śobhayeyuḥ puravaraṃ modayeyuś ca sarvaśaḥ
 59 yataḥ śaṅkā bhavec cāpi bhṛtyato vāpi mantritaḥ
     paurebhyo nṛpater vāpi svādhīnān kārayeta tān
 60 kṛte karmaṇi rājendra pūjayed dhanasaṃcayaiḥ
     mānena ca yathārheṇa sāntvena vividhena ca
 61 nirvedayitvā tu paraṃ hatvā vā kurunandana
     gatānṛṇyo bhaved rājā yathāśāstreṣu darśitam
 62 rājñā saptaiva rakṣyāṇi tāni cāpi nibodha me
     ātmāmātyaś ca kośaś ca daṇḍo mitrāṇi caiva hi
 63 tathā janapadaś caiva puraṃ ca kurunandana
     etat saptātmakaṃ rājyaṃ paripālyaṃ prayatnataḥ
 64 ṣāḍguṇyaṃ ca trivargaṃ ca trivargam aparaṃ tathā
     yo vetti puruṣavyāghra sa bhunakti mahīm imām
 65 ṣāḍguṇyam iti yat proktaṃ tan nibodha yudhiṣṭhira
     saṃdhāyāsanam ity eva yātrā saṃdhānam eva ca
 66 vigṛhyāsanam ity eva yātrāṃ saṃparigṛhya ca
     dvaidhī bhāvas tathānyeṣāṃ saṃśrayo 'tha parasya ca
 67 trivargaś cāpi yaḥ proktas tam ihaikamanāḥ śṛṇu
     kṣayaḥ sthānaṃ ca vṛddhiś ca trivargam aparaṃ tathā
 68 dharmaś cārthaś ca kāmaś ca sevitavyo 'tha kālataḥ
     dharmeṇa hi mahīpālaś ciraṃ pālayate mahīm
 69 asminn arthe ca yau ślokau gītāv aṅgirasā svayam
     yādavī putra bhadraṃ te śrotum arhasi tāv api
 70 kṛtvā sarvāṇi kāryāṇi samyak saṃpālya medinīm
     pālayitvā tathā paurān paratra sukham edhate
 71 kiṃ tasya tapasā rājñaḥ kiṃ ca tasyādhvarair api
     apālitāḥ prajā yasya sarvā dharmavinākṛtāḥ


Next: Chapter 70