Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 68

  1 किम आहुर दैवतं विप्रा राजानं भरतर्षभ
      मनुष्याणाम अधिपतिं तन मे बरूहि पिता मह
  2 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      बृहस्पतिं वसु मना यथा पप्रच्छ भारत
  3 राजा वसु मना नाम कौसल्यॊ धीमतां वरः
      महर्षिं परिपप्रच्छ कृतप्रज्ञॊ बृहस्पतिम
  4 सर्वं वैनयिकं कृत्वा विनयज्ञॊ बृहस्पतेः
      दक्षिणानन्तरॊ भूत्वा परणम्य विधिपूर्वकम
  5 विधिं पप्रच्छ राज्यस्य सर्वभूतहिते रतः
      परजानां हितम अन्विच्छन धर्ममूलं विशां पते
  6 केन भूतानि वर्धन्ते कषयं गच्छन्ति केन च
      कम अर्चन्तॊ महाप्राज्ञ सुखम अत्यन्तम आप्नुयुः
  7 इति पृष्टॊ महाराज्ञा कौसल्येनामितौजसा
      राजसत्कारम अव्यग्रः शशंसास्मै बृहस्पतिः
  8 राजमूलॊ महाराज धर्मॊ लॊकस्य लक्ष्यते
      परजा राजभयाद एव न खादन्ति परस्परम
  9 राजा हय एवाखिलं लॊकं समुदीर्णं समुत्सुकम
      परसादयति धर्मेण परसाद्य च विराजते
  10 यथा हय अनुदये राजन भूतानि शशिसूर्ययॊः
     अन्धे तमसि मज्जेयुर अपश्यन्तः परस्परम
 11 यथा हय अनुदके मत्स्या निराक्रन्दे विहंगमाः
     विहरेयुर यथाकामम अभिसृत्य पुनः पुनः
 12 विमथ्यातिक्रमेरंश च विषह्यापि परस्परम
     अभावम अचिरेणैव गच्छेयुर नात्र संशयः
 13 एवम एव विना राज्ञा विनश्येयुर इमाः परजाः
     अन्धे तमसि मज्जेयुर अगॊपाः पशवॊ यथा
 14 हरेयुर बलवन्तॊ हि दुर बलानां परिग्रहान
     हन्युर वयायच्छमानांश च यदि राजा न पालयेत
 15 यानं वस्त्रम अलं कारान रत्नानि विविधानि च
     हरेयुः सहसा पापा यदि राजा न पालयेत
 16 ममेदम इति लॊके ऽसमिन न भवेत संपरिग्रहः
     विश्वलॊपः परवर्तेत यदि राजा न पालयेत
 17 मातरं पितरं वृद्धम आचार्यम अतिथिं गुरुम
     कलिश्नीयुर अपि हिंस्युर वा यदि राजा न पालयेत
 18 पतेद बहुविधं शस्त्रं बहुधा धर्मचारिषु
     अधर्मः परगृहीतः सयाद यदि राजा न पालयेत
 19 वधबन्धपरिक्लेशॊ नित्यम अर्थवतां भवेत
     ममत्वं च न विन्देयुर यदि राजा न पालयेत
 20 अन्तश चाकाशम एव सयाल लॊकॊ ऽयं दस्यु साद भवेत
     पतेच च नरकं घॊरं यदि राजा न पालयेत
 21 न यॊनिपॊषॊ वर्तेत न कृषिर न वणिक पथः
     मज्जेद धर्मस तरयी न सयाद यदि राजा न पालयेत
 22 न यज्ञाः संप्रवर्तेरन विधिवत सवाप्तदक्षिणाः
     न विवाहाः समाजा वा यदि राजा न पालयेत
 23 न वृषाः संप्रवर्तेरन न मथ्येरंश च गर्गराः
     घॊषाः परणाशं गच्छेयुर यदि राजा न पालयेत
 24 तरस्तम उद्विग्नहृदयं हाहाभूतम अचेतनम
     कषणेन विनशेत सर्वं यदि राजा न पालयेत
 25 न संवत्सरसत्राणि तिष्ठेयुर अकुतॊभयाः
     विधिवद दक्षिणा वन्ति यदि राजा न पालयेत
 26 बराह्मणाश चतुरॊ वेदान नाधीयेरंस तपस्विनः
     विद्या सनातास तपः सनाता यदि राजा न पालयेत
 27 हस्तॊ हस्तं स मुष्णीयाद भिद्येरन सर्वसेतवः
     भयार्तं विद्रवेत सर्वं यदि राजा न पालयेत
 28 न लभेद धर्मसंश्लेषं हतविप्रहतॊ जनः
     कर्ता सवेच्छेन्द्रियॊ गच्छेद यदि राजा न पालयेत
 29 अनयाः संप्रवर्तेरन भवेद वै वर्णसंकरः
     दुर भिक्षम आविशेद राष्ट्रं यदि राजा न पालयेत
 30 विवृत्य हि यथाकामं गृहद्वाराणि शेरते
     मनुष्या रक्षिता राज्ञा समन्ताद अकुतॊभयाः
 31 नाक्रुष्टं सहते कश चित कुतॊ हस्तस्य लङ्घनम
     यदि राजा मनुष्येषु तराता भवति धार्मिकः
 32 सत्रियश चापुरुषा मार्गं सर्वालं कारभूषिताः
     निर्भयाः परतिपद्यन्ते यदा रक्षति भूमिपः
 33 धर्मम एव परपद्यन्ते न हिंसन्ति परस्परम
     अनुगृह्णन्ति चान्यॊन्यं यदा रक्षति भूमिपः
 34 यजन्ते च तरयॊ वर्णा महायज्ञैः पृथग्विधैः
     युक्ताश चाधीयते शास्त्रं यदा रक्षति भूमिपः
 35 वार्ता मूलॊ हय अयं लॊकस तरय्या वै धार्यते सदा
     तत सर्वं वर्तते सम्यग यदा रक्षति भूमिपः
 36 यदा राजा धुरं शरेष्ठाम आदाय वहति परजाः
     महता बलयॊगेन तदा लॊकः परसीदति
 37 यस्याभावे च भूतानाम अभावः सयात समन्ततः
     भावे च भावॊ नित्यः सयात कस तं न परतिपूजयेत
 38 तस्य यॊ वहते भारं सर्वलॊकसुखावहम
     तिष्ठेत परियहिते राज्ञ उभौ लॊकौ हि यॊ जयेत
 39 यस तस्य पुरुषः पापं मनसाप्य अनुचिन्तयेत
     असंशयम इह कलिष्टः परेत्यापि नरकं पतेत
 40 न हि जात्व अवमन्तव्यॊ मनुष्य इति भूमिपः
     महती देवता हय एषा नररूपेण तिष्ठति
 41 कुरुते पञ्चरूपाणि कालयुक्तानि यः सदा
     भवत्य अग्निस तथादित्यॊ मृत्युर वैश्रवणॊ यमः
 42 यदा हय आसीद अतः पापान दहत्य उग्रेण तेजसा
     मिथ्यॊपचरितॊ राजा तदा भवति पावकः
 43 यदा पश्यति चारेण सर्वभूतानि भूमिपः
     कषेमं च कृत्वा वरजति तदा भवति भास्करः
 44 अशुचींश च यदा करुद्धः कषिणॊति शतशॊ नरान
     सपुत्रपौत्रान सामात्यांस तदा भवति सॊ ऽनतकः
 45 यदा तव अधार्मिकान सर्वांस तीक्ष्णैर दण्डैर नियच्छति
     धार्मिकांश चानुगृह्णाति भवत्य अथ यमस तदा
 46 यदा तु धनधाराभिस तर्पयत्य उपकारिणः
     आच्छिनत्ति च रत्नानि विविधान्य अपकारिणाम
 47 शरियं ददाति कस्मै चित कस्माच चिद अपकर्षति
     तदा वैश्रवणॊ राजँल लॊके भवति भूमिपः
 48 नास्यापवादे सथातव्यं दक्षेणाक्लिष्ट कर्मणा
     धर्म्यम आकाङ्क्षता लाभम ईश्वरस्यानसूयता
 49 न हि राज्ञः परतीपानि कुर्वन सुखम अवाप्नुयात
     पुत्रॊ भराता वयस्यॊ वा यद्य अप्य आत्मसमॊ भवेत
 50 कुर्यात कृष्ण गतिः शेषं जवलितॊ ऽनिलसारथिः
     न तु राज्ञाभिपन्नस्य शेषं कव चन विद्यते
 51 तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत
     मृत्यॊर इव जुगुप्सेत राजस्वहरणान नरः
 52 नश्येद अभिमृशन सद्यॊ मृगः कूटम इव सपृशन
     आत्मस्वम इव संरक्षेद राजस्वम इह बुद्धिमान
 53 महान्तं नरकं घॊरम अप्रतिष्ठम अचेतसः
     पतन्ति चिररत्राय राजवित्तापहारिणः
 54 राजा भॊजॊ विराट सम्राट कषत्रियॊ भूपतिर नृपः
     य एवं सतूयते शब्दैः कस तं नार्चितुम इच्छति
 55 तस्माद बुभूषुर नियतॊ जितात्मा संयतेन्द्रियः
     मेधा वि समृतिमान दक्षः संश्रयेत महीपतिम
 56 कृतज्ञं पराज्ञम अक्षुद्रं दृढभक्तिं जितेन्द्रियम
     धर्मनित्यं सथितं सथित्यां मन्त्रिणं पूजयेन नृपः
 57 दृठ भक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम
     शूरम अक्षुद्र कर्माणं निषिद्ध जनम आश्रयेत
 58 राजा परगल्भं पुरुषं करॊति; राजा कृशं बृंहयते मनुष्यम
     राजाभिपन्नस्य कुतः सुखानि; राजाभ्युपेतं सुखिनं करॊति
 59 राजा परजानां हृदयं गरीयॊ; गतिः परतिष्ठा सुखम उत्तमं च
     यम आश्रिता लॊकम इमं परं च; जयन्ति सम्यक पुरुषा नरेन्द्रम
 60 नराधिपश चाप्य अनुशिष्य मेदिनीं; दमेन सत्येन च सौहृदेन
     महद्भिर इष्ट्वा करतुभिर महायशास; तरिविष्टपे सथानम उपैति सत्कृतम
 61 स एवम उक्तॊ गुरुणा कौसल्यॊ राजसत्तमः
     परयत्नात कृतवान वीरः परजानां परिपालनम
  1 kim āhur daivataṃ viprā rājānaṃ bharatarṣabha
      manuṣyāṇām adhipatiṃ tan me brūhi pitā maha
  2 atrāpy udāharantīmam itihāsaṃ purātanam
      bṛhaspatiṃ vasu manā yathā papraccha bhārata
  3 rājā vasu manā nāma kausalyo dhīmatāṃ varaḥ
      maharṣiṃ paripapraccha kṛtaprajño bṛhaspatim
  4 sarvaṃ vainayikaṃ kṛtvā vinayajño bṛhaspateḥ
      dakṣiṇānantaro bhūtvā praṇamya vidhipūrvakam
  5 vidhiṃ papraccha rājyasya sarvabhūtahite rataḥ
      prajānāṃ hitam anvicchan dharmamūlaṃ viśāṃ pate
  6 kena bhūtāni vardhante kṣayaṃ gacchanti kena ca
      kam arcanto mahāprājña sukham atyantam āpnuyuḥ
  7 iti pṛṣṭo mahārājñā kausalyenāmitaujasā
      rājasatkāram avyagraḥ śaśaṃsāsmai bṛhaspatiḥ
  8 rājamūlo mahārāja dharmo lokasya lakṣyate
      prajā rājabhayād eva na khādanti parasparam
  9 rājā hy evākhilaṃ lokaṃ samudīrṇaṃ samutsukam
      prasādayati dharmeṇa prasādya ca virājate
  10 yathā hy anudaye rājan bhūtāni śaśisūryayoḥ
     andhe tamasi majjeyur apaśyantaḥ parasparam
 11 yathā hy anudake matsyā nirākrande vihaṃgamāḥ
     vihareyur yathākāmam abhisṛtya punaḥ punaḥ
 12 vimathyātikrameraṃś ca viṣahyāpi parasparam
     abhāvam acireṇaiva gaccheyur nātra saṃśayaḥ
 13 evam eva vinā rājñā vinaśyeyur imāḥ prajāḥ
     andhe tamasi majjeyur agopāḥ paśavo yathā
 14 hareyur balavanto hi dur balānāṃ parigrahān
     hanyur vyāyacchamānāṃś ca yadi rājā na pālayet
 15 yānaṃ vastram alaṃ kārān ratnāni vividhāni ca
     hareyuḥ sahasā pāpā yadi rājā na pālayet
 16 mamedam iti loke 'smin na bhavet saṃparigrahaḥ
     viśvalopaḥ pravarteta yadi rājā na pālayet
 17 mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum
     kliśnīyur api hiṃsyur vā yadi rājā na pālayet
 18 pated bahuvidhaṃ śastraṃ bahudhā dharmacāriṣu
     adharmaḥ pragṛhītaḥ syād yadi rājā na pālayet
 19 vadhabandhaparikleśo nityam arthavatāṃ bhavet
     mamatvaṃ ca na vindeyur yadi rājā na pālayet
 20 antaś cākāśam eva syāl loko 'yaṃ dasyu sād bhavet
     patec ca narakaṃ ghoraṃ yadi rājā na pālayet
 21 na yonipoṣo varteta na kṛṣir na vaṇik pathaḥ
     majjed dharmas trayī na syād yadi rājā na pālayet
 22 na yajñāḥ saṃpravarteran vidhivat svāptadakṣiṇāḥ
     na vivāhāḥ samājā vā yadi rājā na pālayet
 23 na vṛṣāḥ saṃpravarteran na mathyeraṃś ca gargarāḥ
     ghoṣāḥ praṇāśaṃ gaccheyur yadi rājā na pālayet
 24 trastam udvignahṛdayaṃ hāhābhūtam acetanam
     kṣaṇena vinaśet sarvaṃ yadi rājā na pālayet
 25 na saṃvatsarasatrāṇi tiṣṭheyur akutobhayāḥ
     vidhivad dakṣiṇā vanti yadi rājā na pālayet
 26 brāhmaṇāś caturo vedān nādhīyeraṃs tapasvinaḥ
     vidyā snātās tapaḥ snātā yadi rājā na pālayet
 27 hasto hastaṃ sa muṣṇīyād bhidyeran sarvasetavaḥ
     bhayārtaṃ vidravet sarvaṃ yadi rājā na pālayet
 28 na labhed dharmasaṃśleṣaṃ hataviprahato janaḥ
     kartā svecchendriyo gacched yadi rājā na pālayet
 29 anayāḥ saṃpravarteran bhaved vai varṇasaṃkaraḥ
     dur bhikṣam āviśed rāṣṭraṃ yadi rājā na pālayet
 30 vivṛtya hi yathākāmaṃ gṛhadvārāṇi śerate
     manuṣyā rakṣitā rājñā samantād akutobhayāḥ
 31 nākruṣṭaṃ sahate kaś cit kuto hastasya laṅghanam
     yadi rājā manuṣyeṣu trātā bhavati dhārmikaḥ
 32 striyaś cāpuruṣā mārgaṃ sarvālaṃ kārabhūṣitāḥ
     nirbhayāḥ pratipadyante yadā rakṣati bhūmipaḥ
 33 dharmam eva prapadyante na hiṃsanti parasparam
     anugṛhṇanti cānyonyaṃ yadā rakṣati bhūmipaḥ
 34 yajante ca trayo varṇā mahāyajñaiḥ pṛthagvidhaiḥ
     yuktāś cādhīyate śāstraṃ yadā rakṣati bhūmipaḥ
 35 vārtā mūlo hy ayaṃ lokas trayyā vai dhāryate sadā
     tat sarvaṃ vartate samyag yadā rakṣati bhūmipaḥ
 36 yadā rājā dhuraṃ śreṣṭhām ādāya vahati prajāḥ
     mahatā balayogena tadā lokaḥ prasīdati
 37 yasyābhāve ca bhūtānām abhāvaḥ syāt samantataḥ
     bhāve ca bhāvo nityaḥ syāt kas taṃ na pratipūjayet
 38 tasya yo vahate bhāraṃ sarvalokasukhāvaham
     tiṣṭhet priyahite rājña ubhau lokau hi yo jayet
 39 yas tasya puruṣaḥ pāpaṃ manasāpy anucintayet
     asaṃśayam iha kliṣṭaḥ pretyāpi narakaṃ patet
 40 na hi jātv avamantavyo manuṣya iti bhūmipaḥ
     mahatī devatā hy eṣā nararūpeṇa tiṣṭhati
 41 kurute pañcarūpāṇi kālayuktāni yaḥ sadā
     bhavaty agnis tathādityo mṛtyur vaiśravaṇo yamaḥ
 42 yadā hy āsīd ataḥ pāpān dahaty ugreṇa tejasā
     mithyopacarito rājā tadā bhavati pāvakaḥ
 43 yadā paśyati cāreṇa sarvabhūtāni bhūmipaḥ
     kṣemaṃ ca kṛtvā vrajati tadā bhavati bhāskaraḥ
 44 aśucīṃś ca yadā kruddhaḥ kṣiṇoti śataśo narān
     saputrapautrān sāmātyāṃs tadā bhavati so 'ntakaḥ
 45 yadā tv adhārmikān sarvāṃs tīkṣṇair daṇḍair niyacchati
     dhārmikāṃś cānugṛhṇāti bhavaty atha yamas tadā
 46 yadā tu dhanadhārābhis tarpayaty upakāriṇaḥ
     ācchinatti ca ratnāni vividhāny apakāriṇām
 47 śriyaṃ dadāti kasmai cit kasmāc cid apakarṣati
     tadā vaiśravaṇo rājaṁl loke bhavati bhūmipaḥ
 48 nāsyāpavāde sthātavyaṃ dakṣeṇākliṣṭa karmaṇā
     dharmyam ākāṅkṣatā lābham īśvarasyānasūyatā
 49 na hi rājñaḥ pratīpāni kurvan sukham avāpnuyāt
     putro bhrātā vayasyo vā yady apy ātmasamo bhavet
 50 kuryāt kṛṣṇa gatiḥ śeṣaṃ jvalito 'nilasārathiḥ
     na tu rājñābhipannasya śeṣaṃ kva cana vidyate
 51 tasya sarvāṇi rakṣyāṇi dūrataḥ parivarjayet
     mṛtyor iva jugupseta rājasvaharaṇān naraḥ
 52 naśyed abhimṛśan sadyo mṛgaḥ kūṭam iva spṛśan
     ātmasvam iva saṃrakṣed rājasvam iha buddhimān
 53 mahāntaṃ narakaṃ ghoram apratiṣṭham acetasaḥ
     patanti ciraratrāya rājavittāpahāriṇaḥ
 54 rājā bhojo virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ
     ya evaṃ stūyate śabdaiḥ kas taṃ nārcitum icchati
 55 tasmād bubhūṣur niyato jitātmā saṃyatendriyaḥ
     medhā vi smṛtimān dakṣaḥ saṃśrayeta mahīpatim
 56 kṛtajñaṃ prājñam akṣudraṃ dṛḍhabhaktiṃ jitendriyam
     dharmanityaṃ sthitaṃ sthityāṃ mantriṇaṃ pūjayen nṛpaḥ
 57 dṛṭha bhaktiṃ kṛtaprajñaṃ dharmajñaṃ saṃyatendriyam
     śūram akṣudra karmāṇaṃ niṣiddha janam āśrayet
 58 rājā pragalbhaṃ puruṣaṃ karoti; rājā kṛśaṃ bṛṃhayate manuṣyam
     rājābhipannasya kutaḥ sukhāni; rājābhyupetaṃ sukhinaṃ karoti
 59 rājā prajānāṃ hṛdayaṃ garīyo; gatiḥ pratiṣṭhā sukham uttamaṃ ca
     yam āśritā lokam imaṃ paraṃ ca; jayanti samyak puruṣā narendram
 60 narādhipaś cāpy anuśiṣya medinīṃ; damena satyena ca sauhṛdena
     mahadbhir iṣṭvā kratubhir mahāyaśās; triviṣṭape sthānam upaiti satkṛtam
 61 sa evam ukto guruṇā kausalyo rājasattamaḥ
     prayatnāt kṛtavān vīraḥ prajānāṃ paripālanam


Next: Chapter 69