Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 54

  1 [जनमेजय]
      धर्मात्मनि महासत्त्वे सत्यसंधे जितात्मनि
      देवव्रते महाभागे शरतल्पगते ऽचयुते
  2 शयाने वीरशयने भीष्मे शंतनुनन्दने
      गाङ्गेये पुरुषव्याघ्रे पाण्डवैः पर्युपस्थिते
  3 काः कथाः समवर्तन्त तस्मिन वीर समागमे
      हतेषु सर्वसैन्येषु तन मे शंस महामुने
  4 [वैष]
      शरतल्पगते भीष्मे कौरवाणां धुरंधरे
      आजग्मुर ऋषयः सिद्धा नारदप्रमुखा नृप
  5 हतशिष्टाश च राजानॊ युधिष्ठिरपुरॊगमाः
      धृतराष्ट्रश च कृष्णश च भीमार्जुनयमास तथा
  6 ते ऽभिगम्य महात्मानॊ भरतानां पिता महम
      अन्वशॊचन्त गाङ्गेयम आदित्यं पतितं यथा
  7 मुहूर्तम इव च धयात्वा नारदॊ देव दर्शनः
      उवाच पाण्डवान सर्वान हतशिष्टांश च पार्थिवान
  8 पराप्तकालं च आचक्षे भीष्मॊ ऽयम अनुयुज्यताम
      अस्तम एति हि गाङ्गेयॊ भानुमान इव भारत
  9 अयं पराणान उत्सिसृक्षुस तं सर्वे ऽभयेत्य पृच्छत
      कृत्स्नान हि विविधान धर्मांश चातुर्वर्ण्यस्य वेत्त्य अयम
  10 एष वृद्धः पुरा लॊकान संप्राप्नॊति तनुत्यजाम
     तं शीघ्रम अनुयुञ्जध्वं संशयान मनसि सथितान
 11 एवम उक्ता नारदेन भीष्मम ईयुर नराधिपाः
     परष्टुं चाशक्नुवन्तस ते वीक्षां चक्रुः परस्परम
 12 अथॊवाच हृषीकेशं पाण्डुपुत्रॊ युधिष्ठिरः
     नान्यस तवद देवकीपुत्र शक्तः परष्टुं पिता महम
 13 परव्याहरय दुर्धर्ष तवम अग्रे मधुसूदन
     तवं हि नस तात सर्वेषां सर्वधर्मविद उत्तमः
 14 एवम उक्तः पाण्डवेन भगवान केशवस तदा
     अभिगम्य दुराधर्षं परव्याहरयद अच्युतः
 15 कच चित सुखेन रजनी वयुष्टा ते राजसत्तम
     विस्पष्ट लक्षणा बुद्धिः कच चिच चॊपस्थिता तव
 16 कच चिज जञाननि सर्वाणि परतिभान्ति च ते ऽनघ
     न गलायते च हृदयं न च ते वयाकुलं मनः
 17 दाहॊ मॊहः शरमश चैव कलमॊ गलानिस तथा रुजा
     तव परसादाद गॊविन्द सद्यॊ वयपगतानघ
 18 यच च भूतं भविष्यच च भवच च परमद्युते
     तत सर्वम अनुपश्यामि पाणौ फलम इवाहितम
 19 वेदॊक्ताश चैव ये धर्मा वेदान्तनिहिताश च ये
     तान सर्वान संप्रपश्यामि वरदानात तवाच्युत
 20 शिष्टैश च धर्मॊ यः परॊक्तः स च मे हृदि वर्तते
     देशजातिकुलानां च धर्मज्ञॊ ऽसमि जनार्दन
 21 चतुर्ष्व आश्रमधर्मेषु यॊ ऽरथः स च हृदि सथितः
     राजधर्मांश च सकलान अवगच्छामि केशव
 22 यत्र यत्र च वक्तव्यं तद वक्ष्यामि जनार्दन
     तव परसादाद धि शुभा मनॊ मे बुद्धिर आविशत
 23 युवेव चास्मि संवृत्तस तवद अनुध्यान बृंहितः
     वक्तुं शरेयः समर्थॊ ऽसमि तवत्प्रसादाज जनार्दन
 24 सवयं किमर्थं तुभवाञ शरेयॊ न पराह पाण्डवम
     किं ते विवक्षितं चात्र तद आशु वद माधव
 25 यशसः शरेयसश चैव मूलं मां विद्धि कौरव
     मत्तः सर्वे ऽभिनिर्वृत्ता भावाः सदसद आत्मकाः
 26 शीतांशुश चन्द्र इत्य उक्ते कॊ लॊके विस्मयिष्यति
     तथैव यशसा पूर्णे मयि कॊ विस्मयिष्यति
 27 आधेयं तु मया भूयॊ यशस तव महाद्युते
     ततॊ मे विपुला बुद्धिस तवयि भीष्म समाहिता
 28 यावद धि पृतिवी पाल पृथिवी सथास्यते धरुवा
     तावत तवाक्षया कीर्तिर लॊकान अनु चरिष्यति
 29 यच च तवं वक्ष्यसे भीष्म पाण्डवायानुपृच्छते
     वेद परवादा इव ते सथास्यन्ति वसुधातले
 30 यश चैतेन परमाणेन यॊक्ष्यत्य आत्मानम आत्मना
     सफलं सर्वपुण्यानां परेत्य चानुभविष्यति
 31 एतस्मात कारणाद भीष्म मतिर दिव्या महाहिते
     दत्ता यशॊ विप्रथेत कथं भूयस तवेति ह
 32 यावद धि परथते लॊके पुरुषस्य यशॊ भुवि
     तावत तस्याक्षयं सथानं भवतीति विनिश्चितम
 33 राजानॊ हतशिष्टास तवां राजन्न अभित आसते
     धर्मान अनुयुयुक्षन्तस तेभ्यः परब्रूहि भारत
 34 भवान हि वयसा वृद्धः शरुताचार समन्वितः
     कुशलॊ राजधर्माणां पूर्वेषाम अपराश च ये
 35 जन्मप्रभृति ते कश चिद वृजिनं न ददर्श ह
     जञातारम अनुधर्माणां तवां विदुः सर्वपार्थिवाः
 36 तेभ्यः पितेव पुत्रेभ्यॊ राजन बरूहि परं नयम
     ऋषयश च हि देवाश च तवया नित्यम उपासिताः
 37 तस्माद वक्तव्यम एवेह तवया पश्याम्य अशेषतः
     धर्माञ शुश्रूषमाणेभ्यः पृष्टेन च सता पुनः
 38 वक्तव्यं विदुषा चेति धर्मम आहुर मनीषिणः
     अप्रतिब्रुवतः कष्टॊ दॊषॊ हि भवति परभॊ
 39 तस्मात पुत्रैश च पौत्रैश च धर्मान पृष्टः सनातनान
     विद्वाञ जिज्ञासमानैस तवं परब्रूहि भरतर्षभ
  1 [janamejaya]
      dharmātmani mahāsattve satyasaṃdhe jitātmani
      devavrate mahābhāge śaratalpagate 'cyute
  2 śayāne vīraśayane bhīṣme śaṃtanunandane
      gāṅgeye puruṣavyāghre pāṇḍavaiḥ paryupasthite
  3 kāḥ kathāḥ samavartanta tasmin vīra samāgame
      hateṣu sarvasainyeṣu tan me śaṃsa mahāmune
  4 [vaiṣ]
      śaratalpagate bhīṣme kauravāṇāṃ dhuraṃdhare
      ājagmur ṛṣayaḥ siddhā nāradapramukhā nṛpa
  5 hataśiṣṭāś ca rājāno yudhiṣṭhirapurogamāḥ
      dhṛtarāṣṭraś ca kṛṣṇaś ca bhīmārjunayamās tathā
  6 te 'bhigamya mahātmāno bharatānāṃ pitā maham
      anvaśocanta gāṅgeyam ādityaṃ patitaṃ yathā
  7 muhūrtam iva ca dhyātvā nārado deva darśanaḥ
      uvāca pāṇḍavān sarvān hataśiṣṭāṃś ca pārthivān
  8 prāptakālaṃ ca ācakṣe bhīṣmo 'yam anuyujyatām
      astam eti hi gāṅgeyo bhānumān iva bhārata
  9 ayaṃ prāṇān utsisṛkṣus taṃ sarve 'bhyetya pṛcchata
      kṛtsnān hi vividhān dharmāṃś cāturvarṇyasya vetty ayam
  10 eṣa vṛddhaḥ purā lokān saṃprāpnoti tanutyajām
     taṃ śīghram anuyuñjadhvaṃ saṃśayān manasi sthitān
 11 evam uktā nāradena bhīṣmam īyur narādhipāḥ
     praṣṭuṃ cāśaknuvantas te vīkṣāṃ cakruḥ parasparam
 12 athovāca hṛṣīkeśaṃ pāṇḍuputro yudhiṣṭhiraḥ
     nānyas tvad devakīputra śaktaḥ praṣṭuṃ pitā maham
 13 pravyāharaya durdharṣa tvam agre madhusūdana
     tvaṃ hi nas tāta sarveṣāṃ sarvadharmavid uttamaḥ
 14 evam uktaḥ pāṇḍavena bhagavān keśavas tadā
     abhigamya durādharṣaṃ pravyāharayad acyutaḥ
 15 kac cit sukhena rajanī vyuṣṭā te rājasattama
     vispaṣṭa lakṣaṇā buddhiḥ kac cic copasthitā tava
 16 kac cij jñānani sarvāṇi pratibhānti ca te 'nagha
     na glāyate ca hṛdayaṃ na ca te vyākulaṃ manaḥ
 17 dāho mohaḥ śramaś caiva klamo glānis tathā rujā
     tava prasādād govinda sadyo vyapagatānagha
 18 yac ca bhūtaṃ bhaviṣyac ca bhavac ca paramadyute
     tat sarvam anupaśyāmi pāṇau phalam ivāhitam
 19 vedoktāś caiva ye dharmā vedāntanihitāś ca ye
     tān sarvān saṃprapaśyāmi varadānāt tavācyuta
 20 śiṣṭaiś ca dharmo yaḥ proktaḥ sa ca me hṛdi vartate
     deśajātikulānāṃ ca dharmajño 'smi janārdana
 21 caturṣv āśramadharmeṣu yo 'rthaḥ sa ca hṛdi sthitaḥ
     rājadharmāṃś ca sakalān avagacchāmi keśava
 22 yatra yatra ca vaktavyaṃ tad vakṣyāmi janārdana
     tava prasādād dhi śubhā mano me buddhir āviśat
 23 yuveva cāsmi saṃvṛttas tvad anudhyāna bṛṃhitaḥ
     vaktuṃ śreyaḥ samartho 'smi tvatprasādāj janārdana
 24 svayaṃ kimarthaṃ tubhavāñ śreyo na prāha pāṇḍavam
     kiṃ te vivakṣitaṃ cātra tad āśu vada mādhava
 25 yaśasaḥ śreyasaś caiva mūlaṃ māṃ viddhi kaurava
     mattaḥ sarve 'bhinirvṛttā bhāvāḥ sadasad ātmakāḥ
 26 śītāṃśuś candra ity ukte ko loke vismayiṣyati
     tathaiva yaśasā pūrṇe mayi ko vismayiṣyati
 27 ādheyaṃ tu mayā bhūyo yaśas tava mahādyute
     tato me vipulā buddhis tvayi bhīṣma samāhitā
 28 yāvad dhi pṛtivī pāla pṛthivī sthāsyate dhruvā
     tāvat tavākṣayā kīrtir lokān anu cariṣyati
 29 yac ca tvaṃ vakṣyase bhīṣma pāṇḍavāyānupṛcchate
     veda pravādā iva te sthāsyanti vasudhātale
 30 yaś caitena pramāṇena yokṣyaty ātmānam ātmanā
     saphalaṃ sarvapuṇyānāṃ pretya cānubhaviṣyati
 31 etasmāt kāraṇād bhīṣma matir divyā mahāhite
     dattā yaśo vipratheta kathaṃ bhūyas taveti ha
 32 yāvad dhi prathate loke puruṣasya yaśo bhuvi
     tāvat tasyākṣayaṃ sthānaṃ bhavatīti viniścitam
 33 rājāno hataśiṣṭās tvāṃ rājann abhita āsate
     dharmān anuyuyukṣantas tebhyaḥ prabrūhi bhārata
 34 bhavān hi vayasā vṛddhaḥ śrutācāra samanvitaḥ
     kuśalo rājadharmāṇāṃ pūrveṣām aparāś ca ye
 35 janmaprabhṛti te kaś cid vṛjinaṃ na dadarśa ha
     jñātāram anudharmāṇāṃ tvāṃ viduḥ sarvapārthivāḥ
 36 tebhyaḥ piteva putrebhyo rājan brūhi paraṃ nayam
     ṛṣayaś ca hi devāś ca tvayā nityam upāsitāḥ
 37 tasmād vaktavyam eveha tvayā paśyāmy aśeṣataḥ
     dharmāñ śuśrūṣamāṇebhyaḥ pṛṣṭena ca satā punaḥ
 38 vaktavyaṃ viduṣā ceti dharmam āhur manīṣiṇaḥ
     apratibruvataḥ kaṣṭo doṣo hi bhavati prabho
 39 tasmāt putraiś ca pautraiś ca dharmān pṛṣṭaḥ sanātanān
     vidvāñ jijñāsamānais tvaṃ prabrūhi bharatarṣabha


Next: Chapter 55