Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 26

  1 [वैषम्पायन]
      दवैपायन वचॊ शरुत्वा कुपिते च धनंजये
      वयासम आमन्त्र्य कौन्तेयः परत्युवाच युधिष्ठिरः
  2 न पार्थिवम इदं राज्यं न च भॊगाः पृथग्विधाः
      परीणयन्ति मनॊ मे ऽदय शॊकॊ मां नर्दयत्य अयम
  3 शरुत्वा च वीर हीनानाम अपुत्राणां च यॊषिताम
      परिदेवयमानानां शान्तिं नॊपलभे मुने
  4 इत्य उक्तः परत्युवाचेदं वयासॊ यॊगविदां वरः
      युधिष्ठिरं महाप्राज्ञं धर्मज्ञॊ वेद पारगः
  5 न कर्मणा लभ्यते चिन्तया वा; नाप्य अस्य दाता पुरुषस्य कश चित
      पर्याय यॊगाद विहितं विधात्रा; कालेन सर्वं लभते मनुष्यः
  6 न बुद्धिशास्त्राध्ययनेन शक्यं; पराप्तुं विशेषैर मनुजैर अकाले
      मूर्खॊ ऽपि पराप्नॊति कदा चिद अर्थान; कालॊ हि कार्यं परति निर्विशेषः
  7 नाभूति काले च फलं ददाति; शिल्पं न मन्त्राश च तथौषधानि
      तान्य एव कालेन समाहितानि; सिध्यन्ति चेध्यन्ति च भूतकाले
  8 कालेन शीघ्राः परविवान्ति वाताः; कालेन वृष्टिर जलदान उपैति
      कालेन पद्मॊत्पलवज जलं च; कालेन पुष्यन्ति नगा वनेषु
  9 कालेन कृष्णाश च सिताश च रात्र्यः; कालेन चन्द्रः परिपूर्णबिम्बः
      नाकालतः पुष्पफलं नगानां; नाकालवेगाः सरितॊ वहन्ति
  10 नाकालमत्ताः खग पन्नगाश च; मृगद्विपाः शैलमहाग्रहाश च
     नाकालतः सत्रीषु भवन्ति गर्भा; नायान्त्य अकाले शिशिरॊष्ण वर्षाः
 11 नाकालतॊ मरियते जायते वा; नाकालतॊ वयाहरते च बालः
     नाकालतॊ यौवनम अभ्युपैति; नाकालतॊ रॊहति बीजम उप्तम
 12 नाकालतॊ भानुर उपैति यॊगं; नाकालतॊ ऽसतं गिरिम अभ्युपैति
     नाकालतॊ वर्धते हीयते च; चन्द्रः समुद्रश च महॊर्मिमाली
 13 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
     गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर
 14 सर्वान एवैष पर्यायॊ मर्त्यान सपृशति दुस्तरः
     कालेन परिपक्वा हि मरियन्ते सर्वमानवाः
 15 घनन्ति चान्यान नरा राजंस तान अप्य अन्ये नरास तथा
     संज्ञैषा लौकिकी राजन न हिनस्ति न हन्यते
 16 हन्तीति मन्यते कश चिन न हन्तीत्य अपि चापरे
     सवभावतस तु नियतौ भूतानां परभवाप्ययौ
 17 नष्टे धने वा दारे वा पुत्रे पितरि वा मृते
     अहॊ कष्टम इति धयायञ शॊकस्यापचितिं चरेत
 18 स किं शॊचसि मूढः सञ शॊच्यः किम अनुशॊचसि
     पश्य दुःखेषु दुःखानि भयेषु च भयान्य अपि
 19 आत्मापि चायं न मम सर्वापि पृथिवी मम
     यथा मम तथान्येषाम इति पश्यन न मुह्यति
 20 शॊकस्थान सहस्राणि हर्षस्थान शतानि च
     दिवसे दिवसे मूढम आविशन्ति न पण्डितम
 21 एवम एतानि कालेन परिय दवेष्याणि भागशः
     जीवेषु परिवर्तन्ते दुःखानि च सुखानि च
 22 दुःखम एवास्ति न सुखं तस्मात तद उपलभ्यते
     तृष्णार्ति परभवं दुःखं दुःखार्ति परभवं सुखम
 23 सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम
     न नित्यं लभते दुःखं न नित्यं लभते सुखम
 24 सुखम अन्ते हि दुःखानां दुःखम अन्ते सुखस्य च
     तस्माद एतद दवयं जह्याद य इच्छेच छाश्वतं सुखम
 25 यन्निमित्तं भवेच छॊकस तापॊ वा दुःखमूर्छितः
     आयसॊ वापि यन मूलस तद एकाङ्गम अपि तयजेत
 26 सुखं वा यदि वा दुःखं परियं वा यदि वाप्रियम
     पराप्तं पराप्तम उपासीत हृदयेनापराजितः
 27 ईषद अप्य अङ्गदाराणां पुत्राणां वा चराप्रियम
     ततॊ जञास्यसि कः कस्य केन वा कथम एव वा
 28 ये च मूढतमा लॊके ये च बुद्धेः परं गताः
     त एव सुखम एधन्ते मध्यः कलेशेन युज्यते
 29 इत्य अब्रवीन महाप्राज्ञॊ युधिष्ठिर स सेनजित
     परावरज्ञॊ लॊकस्य धर्मवित सुखदुःखवित
 30 सुखी परस्य यॊ दुःखे न जातु स सुखी भवेत
     दुःखानां हि कषयॊ नास्ति जायते हय अपरात परम
 31 सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च
     पर्यायशः सर्वम इह सपृशन्ति; तस्माद धीरॊ नैव हृष्येन न कुप्येत
 32 दीक्षां यज्ञे पालनं युद्धम आहुर; यॊगं राष्ट्रे दण्डनीत्या च सम्यक
     वित्तत्यागं दक्षिणानां च यज्ञे; सम्यग जञानं पावनानीति विद्यात
 33 रक्षन राष्ट्रं बुद्धिपूर्वं नयेन; संत्यक्तात्मा यज्ञशीलॊ महात्मा
     सर्वाँल लॊकान धर्ममूर्त्या चरंश चाप्य; ऊर्ध्वं देहान मॊदते देवलॊके
 34 जित्वा संग्रामान पालयित्वा च राष्ट्रं; सॊमं पीत्वा वर्धयित्वा परजाश च
     युक्त्या दण्डं धारयित्वा परजानां; युद्धे कषीणॊ मॊदते देवलॊके
 35 सम्यग वेदान पराप्य शास्त्राण्य अधीत्य; सम्यग राष्ट्रं पालयित्वा च राजा
     चातुर्वर्ण्यं सथापयित्वा सवधर्मे; पूतात्मा वै मॊदते देवलॊके
 36 यस्य वृत्तं नमस्यन्ति सवर्गस्थस्यापि मानवाः
     पौरजानपदामात्याः स राजा राजसत्तमः
  1 [vaiṣampāyana]
      dvaipāyana vaco śrutvā kupite ca dhanaṃjaye
      vyāsam āmantrya kaunteyaḥ pratyuvāca yudhiṣṭhiraḥ
  2 na pārthivam idaṃ rājyaṃ na ca bhogāḥ pṛthagvidhāḥ
      prīṇayanti mano me 'dya śoko māṃ nardayaty ayam
  3 śrutvā ca vīra hīnānām aputrāṇāṃ ca yoṣitām
      paridevayamānānāṃ śāntiṃ nopalabhe mune
  4 ity uktaḥ pratyuvācedaṃ vyāso yogavidāṃ varaḥ
      yudhiṣṭhiraṃ mahāprājñaṃ dharmajño veda pāragaḥ
  5 na karmaṇā labhyate cintayā vā; nāpy asya dātā puruṣasya kaś cit
      paryāya yogād vihitaṃ vidhātrā; kālena sarvaṃ labhate manuṣyaḥ
  6 na buddhiśāstrādhyayanena śakyaṃ; prāptuṃ viśeṣair manujair akāle
      mūrkho 'pi prāpnoti kadā cid arthān; kālo hi kāryaṃ prati nirviśeṣaḥ
  7 nābhūti kāle ca phalaṃ dadāti; śilpaṃ na mantrāś ca tathauṣadhāni
      tāny eva kālena samāhitāni; sidhyanti cedhyanti ca bhūtakāle
  8 kālena śīghrāḥ pravivānti vātāḥ; kālena vṛṣṭir jaladān upaiti
      kālena padmotpalavaj jalaṃ ca; kālena puṣyanti nagā vaneṣu
  9 kālena kṛṣṇāś ca sitāś ca rātryaḥ; kālena candraḥ paripūrṇabimbaḥ
      nākālataḥ puṣpaphalaṃ nagānāṃ; nākālavegāḥ sarito vahanti
  10 nākālamattāḥ khaga pannagāś ca; mṛgadvipāḥ śailamahāgrahāś ca
     nākālataḥ strīṣu bhavanti garbhā; nāyānty akāle śiśiroṣṇa varṣāḥ
 11 nākālato mriyate jāyate vā; nākālato vyāharate ca bālaḥ
     nākālato yauvanam abhyupaiti; nākālato rohati bījam uptam
 12 nākālato bhānur upaiti yogaṃ; nākālato 'staṃ girim abhyupaiti
     nākālato vardhate hīyate ca; candraḥ samudraś ca mahormimālī
 13 atrāpy udāharantīmam itihāsaṃ purātanam
     gītaṃ rājñā senajitā duḥkhārtena yudhiṣṭhira
 14 sarvān evaiṣa paryāyo martyān spṛśati dustaraḥ
     kālena paripakvā hi mriyante sarvamānavāḥ
 15 ghnanti cānyān narā rājaṃs tān apy anye narās tathā
     saṃjñaiṣā laukikī rājan na hinasti na hanyate
 16 hantīti manyate kaś cin na hantīty api cāpare
     svabhāvatas tu niyatau bhūtānāṃ prabhavāpyayau
 17 naṣṭe dhane vā dāre vā putre pitari vā mṛte
     aho kaṣṭam iti dhyāyañ śokasyāpacitiṃ caret
 18 sa kiṃ śocasi mūḍhaḥ sañ śocyaḥ kim anuśocasi
     paśya duḥkheṣu duḥkhāni bhayeṣu ca bhayāny api
 19 ātmāpi cāyaṃ na mama sarvāpi pṛthivī mama
     yathā mama tathānyeṣām iti paśyan na muhyati
 20 śokasthāna sahasrāṇi harṣasthāna śatāni ca
     divase divase mūḍham āviśanti na paṇḍitam
 21 evam etāni kālena priya dveṣyāṇi bhāgaśaḥ
     jīveṣu parivartante duḥkhāni ca sukhāni ca
 22 duḥkham evāsti na sukhaṃ tasmāt tad upalabhyate
     tṛṣṇārti prabhavaṃ duḥkhaṃ duḥkhārti prabhavaṃ sukham
 23 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham
     na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham
 24 sukham ante hi duḥkhānāṃ duḥkham ante sukhasya ca
     tasmād etad dvayaṃ jahyād ya icchec chāśvataṃ sukham
 25 yannimittaṃ bhavec chokas tāpo vā duḥkhamūrchitaḥ
     āyaso vāpi yan mūlas tad ekāṅgam api tyajet
 26 sukhaṃ vā yadi vā duḥkhaṃ priyaṃ vā yadi vāpriyam
     prāptaṃ prāptam upāsīta hṛdayenāparājitaḥ
 27 īṣad apy aṅgadārāṇāṃ putrāṇāṃ vā carāpriyam
     tato jñāsyasi kaḥ kasya kena vā katham eva vā
 28 ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ
     ta eva sukham edhante madhyaḥ kleśena yujyate
 29 ity abravīn mahāprājño yudhiṣṭhira sa senajit
     parāvarajño lokasya dharmavit sukhaduḥkhavit
 30 sukhī parasya yo duḥkhe na jātu sa sukhī bhavet
     duḥkhānāṃ hi kṣayo nāsti jāyate hy aparāt param
 31 sukhaṃ ca duḥkhaṃ ca bhavābhavau ca; lābhālābhau maraṇaṃ jīvitaṃ ca
     paryāyaśaḥ sarvam iha spṛśanti; tasmād dhīro naiva hṛṣyen na kupyet
 32 dīkṣāṃ yajñe pālanaṃ yuddham āhur; yogaṃ rāṣṭre daṇḍanītyā ca samyak
     vittatyāgaṃ dakṣiṇānāṃ ca yajñe; samyag jñānaṃ pāvanānīti vidyāt
 33 rakṣan rāṣṭraṃ buddhipūrvaṃ nayena; saṃtyaktātmā yajñaśīlo mahātmā
     sarvāṁl lokān dharmamūrtyā caraṃś cāpy; ūrdhvaṃ dehān modate devaloke
 34 jitvā saṃgrāmān pālayitvā ca rāṣṭraṃ; somaṃ pītvā vardhayitvā prajāś ca
     yuktyā daṇḍaṃ dhārayitvā prajānāṃ; yuddhe kṣīṇo modate devaloke
 35 samyag vedān prāpya śāstrāṇy adhītya; samyag rāṣṭraṃ pālayitvā ca rājā
     cāturvarṇyaṃ sthāpayitvā svadharme; pūtātmā vai modate devaloke
 36 yasya vṛttaṃ namasyanti svargasthasyāpi mānavāḥ
     paurajānapadāmātyāḥ sa rājā rājasattamaḥ


Next: Chapter 27