Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 19

  1 [युधिस्ठिर]
      वेदाहं तात शास्त्राणि अपराणि पराणि च
      उभयं वेद वचनं कुरु कर्म तयजेति च
  2 आकुलानि च शास्त्राणि हेतुभिश चित्रितानि च
      निश्चयश चैव यन मात्रॊ वेदाहं तं यथाविधि
  3 तवं तु केवलम अस्त्रज्ञॊ वीरव्रतम अनुष्ठितः
      शास्त्रार्थं तत्त्वतॊ गन्तुं न समर्थः कथं चन
  4 शास्त्रार्थसूक्ष्म दर्शी यॊ धर्मनिश्चय कॊविदः
      तेनाप्य एवं न वाच्यॊ ऽहं यदि धर्मं परपश्यसि
  5 भरातृसौहृदम आस्थाय यद उक्तं वचनं तवया
      नयाय्यं युक्तं च कौन्तेय परीतॊ ऽहं तेन ते ऽरजुन
  6 युद्धधर्मेषु सर्वेषु करियाणां नैपुणेषु च
      न तवया सदृशः कश चित तरिषु लॊकेषु विद्यते
  7 धर्मसूक्ष्मं तु यद वाक्यं तत्र दुष्प्रतरं तवया
      धनंजय न मे बुद्धिम अभिशङ्कितुम अर्हसि
  8 युद्धशास्त्रविद एव तवं न वृद्धाः सेवितास तवया
      समास विस्तर विदां न तेषां वेत्षि निश्चयम
  9 तपस तयागॊ विधिर इति निश्चयस तापधीमताम
      परं परं जयाय एषां सैषा नैःश्रेयसी गतिः
  10 न तव एतन मन्यसे पार्थ न जयायॊ ऽसति धनाद इति
     अत्र ते वर्तयिष्यामि यथा नैतत परधानतः
 11 तपःस्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः
     ऋषयस तपसा युक्ता येषां लॊकाः सनातनाः
 12 अजातश्मश्रवॊ धीरास तथान्ये वनवासिनः
     अनन्ता अधना एव सवाध्यायेन दिवं गताः
 13 उत्तरेण तु पन्थानम आर्या विषयनिग्रहात
     अबुद्धि जं तमस तयक्त्वा लॊकांस तयागवतां गताः
 14 दक्षिणेन तु पन्थानं यं भास्वन्तं परपश्यसि
     एते करियावतां लॊका ये शमशानानि भेजिरे
 15 अनिर्देश्या गतिः सा तु यां परपश्यन्ति मॊक्षिणः
     तस्मात तयागः परधानेष्टः स तु दुःखः परवेदितुम
 16 अनुसृत्य तु शास्त्राणि कवयः समवस्थिताः
     अपीह सयाद अपीह सयात सारासार दिदृष्कया
 17 वेदवादान अतिक्रम्य शास्त्राण्य आरण्यकानि च
     विपाट्य कदली सकन्धं सारं ददृशिरे न ते
 18 अथैकान्त वयुदासेन शरीरे पञ्च भौतिके
     इच्छा दवेषसमायुक्तम आत्मानं पराहुर इङ्गितैः
 19 अग्राह्यश चक्षुषा सॊ ऽपि अनिर्देश्यं च तद गिरा
     कर्महेतुपुरस्कारं भूतेषु परिवर्तते
 20 कल्याण गॊचरं कृत्वा मनस तृष्णां निगृह्य च
     कर्म संततिम उत्सृज्य सयान निरालम्बनः सुखी
 21 अस्मिन्न एवं सूक्ष्मगम्ये मार्गे सद्भिर निषेविते
     कथम अर्थम अनर्थाढ्यम अर्जुन तवं परशंससि
 22 पूर्वशास्त्रविदॊ हय एवं जनाः पश्यन्ति भारत
     करियासु निरता नित्यं दाने यज्ञे च कर्मणि
 23 भवन्ति सुदुरावर्ता हेतुमन्तॊ ऽपि पण्डिताः
     दृढपूर्वश्रुता मूढा नैतद अस्तीति वादिनः
 24 अमृतस्यावमन्तारॊ वक्तारॊ जनसंसदि
     चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः
 25 यान वयं नाभिजानीमः कस ताञ जञातुम इहार्हति
     एवं पराज्ञान सतश चापि महतः शास्त्रवित्तमान
 26 तपसा महद आप्नॊति बुद्ध्या वै विन्दते महत
     तयागेन सुखम आप्नॊति सदा कौन्तेय धर्मवित
  1 [yudhisṭhira]
      vedāhaṃ tāta śāstrāṇi aparāṇi parāṇi ca
      ubhayaṃ veda vacanaṃ kuru karma tyajeti ca
  2 ākulāni ca śāstrāṇi hetubhiś citritāni ca
      niścayaś caiva yan mātro vedāhaṃ taṃ yathāvidhi
  3 tvaṃ tu kevalam astrajño vīravratam anuṣṭhitaḥ
      śāstrārthaṃ tattvato gantuṃ na samarthaḥ kathaṃ cana
  4 śāstrārthasūkṣma darśī yo dharmaniścaya kovidaḥ
      tenāpy evaṃ na vācyo 'haṃ yadi dharmaṃ prapaśyasi
  5 bhrātṛsauhṛdam āsthāya yad uktaṃ vacanaṃ tvayā
      nyāyyaṃ yuktaṃ ca kaunteya prīto 'haṃ tena te 'rjuna
  6 yuddhadharmeṣu sarveṣu kriyāṇāṃ naipuṇeṣu ca
      na tvayā sadṛśaḥ kaś cit triṣu lokeṣu vidyate
  7 dharmasūkṣmaṃ tu yad vākyaṃ tatra duṣprataraṃ tvayā
      dhanaṃjaya na me buddhim abhiśaṅkitum arhasi
  8 yuddhaśāstravid eva tvaṃ na vṛddhāḥ sevitās tvayā
      samāsa vistara vidāṃ na teṣāṃ vetṣi niścayam
  9 tapas tyāgo vidhir iti niścayas tāpadhīmatām
      paraṃ paraṃ jyāya eṣāṃ saiṣā naiḥśreyasī gatiḥ
  10 na tv etan manyase pārtha na jyāyo 'sti dhanād iti
     atra te vartayiṣyāmi yathā naitat pradhānataḥ
 11 tapaḥsvādhyāyaśīlā hi dṛśyante dhārmikā janāḥ
     ṛṣayas tapasā yuktā yeṣāṃ lokāḥ sanātanāḥ
 12 ajātaśmaśravo dhīrās tathānye vanavāsinaḥ
     anantā adhanā eva svādhyāyena divaṃ gatāḥ
 13 uttareṇa tu panthānam āryā viṣayanigrahāt
     abuddhi jaṃ tamas tyaktvā lokāṃs tyāgavatāṃ gatāḥ
 14 dakṣiṇena tu panthānaṃ yaṃ bhāsvantaṃ prapaśyasi
     ete kriyāvatāṃ lokā ye śmaśānāni bhejire
 15 anirdeśyā gatiḥ sā tu yāṃ prapaśyanti mokṣiṇaḥ
     tasmāt tyāgaḥ pradhāneṣṭaḥ sa tu duḥkhaḥ praveditum
 16 anusṛtya tu śāstrāṇi kavayaḥ samavasthitāḥ
     apīha syād apīha syāt sārāsāra didṛṣkayā
 17 vedavādān atikramya śāstrāṇy āraṇyakāni ca
     vipāṭya kadalī skandhaṃ sāraṃ dadṛśire na te
 18 athaikānta vyudāsena śarīre pañca bhautike
     icchā dveṣasamāyuktam ātmānaṃ prāhur iṅgitaiḥ
 19 agrāhyaś cakṣuṣā so 'pi anirdeśyaṃ ca tad girā
     karmahetupuraskāraṃ bhūteṣu parivartate
 20 kalyāṇa gocaraṃ kṛtvā manas tṛṣṇāṃ nigṛhya ca
     karma saṃtatim utsṛjya syān nirālambanaḥ sukhī
 21 asminn evaṃ sūkṣmagamye mārge sadbhir niṣevite
     katham artham anarthāḍhyam arjuna tvaṃ praśaṃsasi
 22 pūrvaśāstravido hy evaṃ janāḥ paśyanti bhārata
     kriyāsu niratā nityaṃ dāne yajñe ca karmaṇi
 23 bhavanti sudurāvartā hetumanto 'pi paṇḍitāḥ
     dṛḍhapūrvaśrutā mūḍhā naitad astīti vādinaḥ
 24 amṛtasyāvamantāro vaktāro janasaṃsadi
     caranti vasudhāṃ kṛtsnāṃ vāvadūkā bahuśrutāḥ
 25 yān vayaṃ nābhijānīmaḥ kas tāñ jñātum ihārhati
     evaṃ prājñān sataś cāpi mahataḥ śāstravittamān
 26 tapasā mahad āpnoti buddhyā vai vindate mahat
     tyāgena sukham āpnoti sadā kaunteya dharmavit


Next: Chapter 20