Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 17

  1 [युधिस्ठिर]
      असंतॊषः परमादश च मदॊ रागॊ ऽपरशान्तता
      बलं मॊहॊ ऽभिमानश च उद्वेगश चापि सर्वशः
  2 एभिः पाप्मभिर आविष्टॊ राज्यं तवम अभिकाङ्क्षसि
      निरामिषॊ विनिर्मुक्तः परशान्तः सुसुखी भव
  3 य इमाम अखिलां भूमिं शिष्याद एकॊ महीपतिः
      तस्याप्य उदरम एवैकं किम इदं तवं परशंससि
  4 नाह्ना पूरयितुं शक्या न मासेन नरर्षभ
      अपूर्यां पूरयन्न इच्छाम आयुषापि न शक्नुयात
  5 यथेद्धः परज्वलत्य अग्निर असमिद्धः परशाम्यति
      अल्पाहारतया तव अग्निं शमयौदर्यम उत्थितम
      जयॊदरं पृथिव्या ते शरेयॊ निर्जितया जितम
  6 मानुषान कामभॊगांस तवम ऐश्वर्यं च परशंससि
      अभॊगिनॊ ऽबलाश चैव यान्ति सथानम अनुत्तमम
  7 यॊगक्षेमौ च राष्ट्रस्य धर्माधर्मौ तवयि सथितौ
      मुच्यस्व महतॊ भारात तयागम एवाभिसंश्रय
  8 एकॊदर कृते वयाघ्रः करॊति विघसं बहु
      तम अन्ये ऽपय उपजीवन्ति मन्दवेगं चरा मृगाः
  9 विषयान परतिसंहृत्य संन्यासं कुरुते यतिः
      न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा
  10 पत्राहारैर अश्मकुट्टैर दन्तॊलूखलिकैस तथा
     अब्भक्षैर वायुभक्षैश च तैर अयं नरकॊ जितः
 11 यश चेमां वसुधां कृत्स्नां परशासेद अखिलां नृपः
     तुल्याश्म काञ्चनॊ यश च स कृतार्थॊ न पार्थिवः
 12 संकल्पेषु निरारम्भॊ निराशॊ निर्ममॊ भव
     विशॊकं सथानम आतिष्ठ इह चामुत्र चाव्ययम
 13 निरामिषा न शॊचन्ति शॊचसि तवं किम आमिषम
     परित्यज्यामिषं सर्वं मृषावादात परमॊक्ष्यसे
 14 पन्थानौ पितृयानश च देव यानश च विश्रुतौ
     ईजानाः पितृयानेन देव यानेन मॊक्षिणः
 15 तपसा बरह्मचर्येण सवाध्यायेन च पाविताः
     विमुच्य देहान वै भान्ति मृत्यॊर अविषयं गताः
 16 आमिषं बन्धनं लॊके कर्मेहॊक्तं तथामिषम
     ताभ्यां विमुक्तः पाशाभ्यां पदम आप्नॊति तत्परम
 17 अपि गाथाम इमां गीतां जनकेन वदन्त्य उत
     निर्द्वन्द्वेन विमुक्तेन मॊक्षं समनुपश्यता
 18 अनन्तं बत मे वित्तं यस्य मे नास्ति किं चन
     मिथिलायां परदीप्तायां न मे दह्यति किं चन
 19 परज्ञा परसादम आरुह्य न शॊच्याञ शॊचतॊ जनान
     जगतीस्थान इवाद्रिस्थॊ मन्दबुद्धीन अवेक्षते
 20 दृश्यं पश्यति यः पश्यन स चक्षुष्मान स बुद्धिमान
     अज्ञातानां च विज्ञानात संबॊधाद बुद्धिर उच्यते
 21 यस तु वाचं विजानाति बहुमानम इयात स वै
     बरह्म भावप्रसूतानां वैद्यानां भावितात्मनाम
 22 यदा भूतपृथग्भावम एकस्थम अनुपश्यति
     तत एव च विस्तारं बरह्म संपद्यते तदा
 23 ते जनानां गतिं यान्ति नाविद्वांसॊ ऽलपचेतसः
     नाबुद्धयॊ नातपसः सर्वं बुद्धौ परतिष्ठितम
  1 [yudhisṭhira]
      asaṃtoṣaḥ pramādaś ca mado rāgo 'praśāntatā
      balaṃ moho 'bhimānaś ca udvegaś cāpi sarvaśaḥ
  2 ebhiḥ pāpmabhir āviṣṭo rājyaṃ tvam abhikāṅkṣasi
      nirāmiṣo vinirmuktaḥ praśāntaḥ susukhī bhava
  3 ya imām akhilāṃ bhūmiṃ śiṣyād eko mahīpatiḥ
      tasyāpy udaram evaikaṃ kim idaṃ tvaṃ praśaṃsasi
  4 nāhnā pūrayituṃ śakyā na māsena nararṣabha
      apūryāṃ pūrayann icchām āyuṣāpi na śaknuyāt
  5 yatheddhaḥ prajvalaty agnir asamiddhaḥ praśāmyati
      alpāhāratayā tv agniṃ śamayaudaryam utthitam
      jayodaraṃ pṛthivyā te śreyo nirjitayā jitam
  6 mānuṣān kāmabhogāṃs tvam aiśvaryaṃ ca praśaṃsasi
      abhogino 'balāś caiva yānti sthānam anuttamam
  7 yogakṣemau ca rāṣṭrasya dharmādharmau tvayi sthitau
      mucyasva mahato bhārāt tyāgam evābhisaṃśraya
  8 ekodara kṛte vyāghraḥ karoti vighasaṃ bahu
      tam anye 'py upajīvanti mandavegaṃ carā mṛgāḥ
  9 viṣayān pratisaṃhṛtya saṃnyāsaṃ kurute yatiḥ
      na ca tuṣyanti rājānaḥ paśya buddhyantaraṃ yathā
  10 patrāhārair aśmakuṭṭair dantolūkhalikais tathā
     abbhakṣair vāyubhakṣaiś ca tair ayaṃ narako jitaḥ
 11 yaś cemāṃ vasudhāṃ kṛtsnāṃ praśāsed akhilāṃ nṛpaḥ
     tulyāśma kāñcano yaś ca sa kṛtārtho na pārthivaḥ
 12 saṃkalpeṣu nirārambho nirāśo nirmamo bhava
     viśokaṃ sthānam ātiṣṭha iha cāmutra cāvyayam
 13 nirāmiṣā na śocanti śocasi tvaṃ kim āmiṣam
     parityajyāmiṣaṃ sarvaṃ mṛṣāvādāt pramokṣyase
 14 panthānau pitṛyānaś ca deva yānaś ca viśrutau
     ījānāḥ pitṛyānena deva yānena mokṣiṇaḥ
 15 tapasā brahmacaryeṇa svādhyāyena ca pāvitāḥ
     vimucya dehān vai bhānti mṛtyor aviṣayaṃ gatāḥ
 16 āmiṣaṃ bandhanaṃ loke karmehoktaṃ tathāmiṣam
     tābhyāṃ vimuktaḥ pāśābhyāṃ padam āpnoti tatparam
 17 api gāthām imāṃ gītāṃ janakena vadanty uta
     nirdvandvena vimuktena mokṣaṃ samanupaśyatā
 18 anantaṃ bata me vittaṃ yasya me nāsti kiṃ cana
     mithilāyāṃ pradīptāyāṃ na me dahyati kiṃ cana
 19 prajñā prasādam āruhya na śocyāñ śocato janān
     jagatīsthān ivādristho mandabuddhīn avekṣate
 20 dṛśyaṃ paśyati yaḥ paśyan sa cakṣuṣmān sa buddhimān
     ajñātānāṃ ca vijñānāt saṃbodhād buddhir ucyate
 21 yas tu vācaṃ vijānāti bahumānam iyāt sa vai
     brahma bhāvaprasūtānāṃ vaidyānāṃ bhāvitātmanām
 22 yadā bhūtapṛthagbhāvam ekastham anupaśyati
     tata eva ca vistāraṃ brahma saṃpadyate tadā
 23 te janānāṃ gatiṃ yānti nāvidvāṃso 'lpacetasaḥ
     nābuddhayo nātapasaḥ sarvaṃ buddhau pratiṣṭhitam


Next: Chapter 18