Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 15

  1 [वैषम्पायन]
      याज्ञसेन्या वचॊ शरुत्वा पुनर एवार्जुनॊ ऽबरवीत
      अनुमान्य महाबाहुं जयेष्ठं भरातरम ईश्वरम
  2 दण्डः शास्ति परजाः सर्वा दण्ड एवाभिरक्षति
      दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर बुधाः
  3 धर्मं संरक्षते दण्डस तथेवार्थं नराधिप
      कामं संरक्षते दण्डस तरिवर्गॊ दण्ड उच्यते
  4 दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते
      एतद विद्वन्न उपादत्स्व सवभावं पश्य लौकिकम
  5 राजदण्डभयाद एके पापाः पापं न कुर्वते
      यमदण्डभयाद एके परलॊकभयाद अपि
  6 परस्परभयाद एके पापाः पापं न कुर्वते
      एवं सांसिद्धिके लॊके सर्वं दण्डे परतिष्ठितम
  7 दण्डस्यैव भयाद एके न खादन्ति परस्परम
      अन्धे तमसि मज्जेयुर यदि दण्डॊ न पालयेत
  8 यस्माद अदान्तान दमयत्य अशिष्टान दण्डयत्य अपि
      दमनाद दण्डनाच चैव तस्माद दण्डं विदुर बुधाः
  9 वाचि दण्डॊ बराह्मणानां कषत्रियाणां भुजार्पणम
      दानदण्डः समृतॊ वैश्यॊ निर्दण्डः शूद्र उच्यते
  10 असंमॊहाय मर्त्यानाम अर्थसंरक्षणाय च
     मर्यादा सथापिता लॊके दण्डसंज्ञा विशां पते
 11 यत्र शयामॊ लॊहिताक्षॊ दण्डश चरति सूनृतः
     परजास तत्र न मुह्यन्ति नेता चेत साधु पश्यति
 12 बरह्म चारी गृहस्थश च वानप्रस्थॊ ऽथ भिक्षुकः
     दण्डस्यैव भयाद एते मनुष्या वर्त्मनि सथिताः
 13 नाभीतॊ यजते राजन नाभीतॊ दातुम इच्छति
     नाभीतः पुरुषः कश चित समये सथातुम इच्छति
 14 नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम
     नाहत्वा मत्स्यघातीव पराप्नॊति महतीं शरियम
 15 नाघ्नतः कीर्तिर अस्तीह न वित्तं न पुनः परजाः
     इन्द्रॊ वृत्रवधेनैव महेन्द्रः समपद्यत
 16 य एव देवा हन्तारस ताँल लॊकॊ ऽरचयते भृशम
     हन्ता रुद्रस तथा सकन्दः शक्रॊ ऽगनिर वरुणॊ यमः
 17 हन्ता कालस तथा वायुर मृत्युर वैश्रवणॊ रविः
     वसवॊ मरुतः साध्या विश्वे देवाश च भारत
 18 एतान देवान नमस्यन्ति परताप परणता जनाः
     न बरह्माणं न धातारं न पूषाणं कथं चन
 19 मध्यस्थान सर्वभूतेषु दान्ताञ शम परायणान
     यजन्ते मानवाः के चित परशान्ताः सर्वकर्मसु
 20 न हि पश्यामि जीवन्तं लॊके कं चिद अहिंसया
     सत्त्वैः सत्त्वानि जीवन्ति दुर्बलैर बलवत्तराः
 21 नकुलॊ मूषकान अत्ति बिडालॊ नकुलं तथा
     बिडालम अत्ति शवा राजञ शवानं वयालमृगस तथा
 22 तान अत्ति पुरुषः सर्वान पश्य धर्मॊ यथागतः
     पराणस्यान्नम इदं सर्वं जङ्गमं सथावरं च यत
 23 विधानं देव विहितं तत्र विद्वान न मुह्यते
     यथा सृष्टॊ ऽसि राजेन्द्र तथा भवितुम अर्हसि
 24 विनीतक्रॊधहर्षा हि मन्दा वनम उपाश्रिताः
     विना वधं न कुर्वन्ति तापसाः पराणयापनम
 25 उदके बहवः पराणाः पृथिव्यां च फलेषु च
     न च कश चिन न तान हन्ति किम अन्यत पराणयापनात
 26 सूक्ष्मयॊनीनि भूतानि तर्क गम्यानि कानि चित
     पक्ष्मणॊ ऽपि निपातेन येषां सयात सकन्धपर्ययः
 27 गरामान निष्क्रम्य मुनयॊ विगतक्रॊधमत्सराः
     वने कुटुम्ब धर्माणॊ दृश्यन्ते परिमॊहिताः
 28 भूमिं भित्त्वौषधीश छित्त्वा वृक्षादीन अण्डजान पशून
     मनुष्यास तन्वते यज्ञांस ते सवर्गं पराप्नुवन्ति च
 29 दण्डनीत्यां परणीतायां सर्वे सिध्यन्त्य उपक्रमाः
     कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः
 30 दण्डश चेन न भवेल लॊके वयनशिष्यन्न इमाः परजाः
     शूले मत्स्यान इवापक्ष्यन दुर्बलान बलवत्तराः
 31 सत्यं चेदं बरह्मणा पूर्वम उक्तं; दण्डः परजा रक्षति साधु नीतः
     पश्याग्नयश च परतिशाम्यन्त्य अभीताः; संतर्जिता दण्डभयाज जवलन्ति
 32 अन्धं तम इवेदं सयान न परज्ञायेत किं चन
     दण्डश चेन न भवेल लॊके विभजन साध्वसाधुनी
 33 ये ऽपि संभिन्नमर्यादा नास्तिका वेद निन्दकाः
     ते ऽपि भॊगाय कल्पन्ते दण्डेनॊपनिपीडिताः
 34 सर्वॊ दण्डजितॊ लॊकॊ दुर्लभॊ हि शुचिर नरः
     दण्डस्य हि भयाद भीतॊ भॊगायेह परकल्पते
 35 चातुर्वर्ण्याप्रमॊहाय सुनीत नयनाय च
     दण्डॊ विधात्रा विहितॊ धर्मार्थाव्व अभिरक्षितुम
 36 यदि दण्डान न बिभ्येयुर वयांसि शवापदानि च
     अद्युः पशून मनुष्यांश च यज्ञार्थानि हवींषि च
 37 न बरह्मचर्य अधीयीत कल्याणी गौर न दुह्यते
     न कन्यॊद्वहनं गच्छेद यदि दण्डॊ न पालयेत
 38 विश्वलॊपः परवर्तेत भिद्येरन सर्वसेतवः
     ममत्वं न परजानीयुर यदि दण्डॊ न पालयेत
 39 न संवत्सरसत्राणि तिष्ठेयुर अकुतॊभयाः
     विधिवद दक्षिणावन्ति यदि दण्डॊ न पालयेत
 40 चरेयुर नाश्रमे धर्मं यथॊक्तं विधिम आश्रिताः
     न विद्यां पराप्नुयात कश चिद यदि दण्डॊ न पालयेत
 41 न चॊष्ट्रा न बलीवर्दा नाश्वाश्वतर गर्दभाः
     युक्ता वहेयुर यानानि यदि दण्डॊ न पालयेत
 42 न परेष्या वचनं कुर्युर न बालॊ जातु कर्हि चित
     तिष्ठेत पितृमते धर्मे यदि दण्डॊ न पालयेत
 43 दण्डे सथिताः परजाः सर्वा भयं दण्डं विदुर बुधाः
     दण्डे सवर्गॊ मनुष्याणां लॊकॊ ऽयं च परतिष्ठितः
 44 न तत्र कूटं पापं वा वञ्चना वापि दृष्यते
     यत्र दण्डः सुविहितश चरत्य अरिविनाशनः
 45 हविः शवा परपिबेद धृष्टॊ दण्डश चेन नॊद्यतॊ भवेत
     हरेत काकः पुरॊडाशं यदि दण्डॊ न पालयेत
 46 यद इदं धर्मतॊ राज्यं विहितं यद्य अधर्मतः
     कार्यस तत्र न शॊकॊ वै भुङ्क्ष्व भॊगान यजस्व च
 47 सुखेन धर्मं शरीमन्तश चरन्ति शुचि वाससः
     संवसन्तः परियैर दारैर भुञ्जानाश चान्नम उत्तमम
 48 अर्थे सर्वे समारम्भाः समायत्ता न संशयः
     स च दण्डे समायत्तः पश्य दण्डस्य गौरवम
 49 लॊकयात्रार्थम एवेह धर्मप्रवचनं कृतम
     अहिंसा साधु हिंसेति शरेयान धर्मपरिग्रहः
 50 नात्यन्त गुणवान कश चिन न चाप्य अत्यन्तनिर्गुणः
     उभयं सर्वकार्येषु दृश्यते साध्व असाधु च
 51 पशूनां वृषणं छित्त्वा ततॊ भिन्दन्ति नस्तकान
     कृषन्ति बहवॊ भारान बध्नन्ति दमयन्ति च
 52 एवं पर्याकुले लॊके विपथे जर्जरीकृते
     तैस तैर नयायैर महाराज पुराणं धर्मम आचर
 53 जय देहि परजा रक्ष धर्मं समनुपालय
     अमित्राञ जहि कौन्तेय मित्राणि परिपालय
 54 मा च ते निघ्नतः शत्रून मन्युर भवतु भारत
     न तत्र किल्बिषं किं चित कर्तुं भवति भारत
 55 आततायी हि यॊ हन्याद आततायिनम आगतम
     न तेन भरूणहा स सयान मन्युस तं मन्युम ऋच्छति
 56 अवध्यः सर्वभूतानाम अन्तरात्मा न संशयः
     अवध्ये चात्मनि कथं वध्यॊ भवति केन चित
 57 यथा हि पुरुषः शालां पुनः संप्रविशेन नवाम
     एवं जीवः शरीराणि तानि तानि परपद्यते
 58 देहान पुराणान उत्सृज्य नवान संप्रतिपद्यते
     एवं मृत्युमुखं पराहुर ये जनास तत्त्वदर्शिनः
  1 [vaiṣampāyana]
      yājñasenyā vaco śrutvā punar evārjuno 'bravīt
      anumānya mahābāhuṃ jyeṣṭhaṃ bhrātaram īśvaram
  2 daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati
      daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ
  3 dharmaṃ saṃrakṣate daṇḍas tathevārthaṃ narādhipa
      kāmaṃ saṃrakṣate daṇḍas trivargo daṇḍa ucyate
  4 daṇḍena rakṣyate dhānyaṃ dhanaṃ daṇḍena rakṣyate
      etad vidvann upādatsva svabhāvaṃ paśya laukikam
  5 rājadaṇḍabhayād eke pāpāḥ pāpaṃ na kurvate
      yamadaṇḍabhayād eke paralokabhayād api
  6 parasparabhayād eke pāpāḥ pāpaṃ na kurvate
      evaṃ sāṃsiddhike loke sarvaṃ daṇḍe pratiṣṭhitam
  7 daṇḍasyaiva bhayād eke na khādanti parasparam
      andhe tamasi majjeyur yadi daṇḍo na pālayet
  8 yasmād adāntān damayaty aśiṣṭān daṇḍayaty api
      damanād daṇḍanāc caiva tasmād daṇḍaṃ vidur budhāḥ
  9 vāci daṇḍo brāhmaṇānāṃ kṣatriyāṇāṃ bhujārpaṇam
      dānadaṇḍaḥ smṛto vaiśyo nirdaṇḍaḥ śūdra ucyate
  10 asaṃmohāya martyānām arthasaṃrakṣaṇāya ca
     maryādā sthāpitā loke daṇḍasaṃjñā viśāṃ pate
 11 yatra śyāmo lohitākṣo daṇḍaś carati sūnṛtaḥ
     prajās tatra na muhyanti netā cet sādhu paśyati
 12 brahma cārī gṛhasthaś ca vānaprastho 'tha bhikṣukaḥ
     daṇḍasyaiva bhayād ete manuṣyā vartmani sthitāḥ
 13 nābhīto yajate rājan nābhīto dātum icchati
     nābhītaḥ puruṣaḥ kaś cit samaye sthātum icchati
 14 nācchittvā paramarmāṇi nākṛtvā karma dāruṇam
     nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam
 15 nāghnataḥ kīrtir astīha na vittaṃ na punaḥ prajāḥ
     indro vṛtravadhenaiva mahendraḥ samapadyata
 16 ya eva devā hantāras tāṁl loko 'rcayate bhṛśam
     hantā rudras tathā skandaḥ śakro 'gnir varuṇo yamaḥ
 17 hantā kālas tathā vāyur mṛtyur vaiśravaṇo raviḥ
     vasavo marutaḥ sādhyā viśve devāś ca bhārata
 18 etān devān namasyanti pratāpa praṇatā janāḥ
     na brahmāṇaṃ na dhātāraṃ na pūṣāṇaṃ kathaṃ cana
 19 madhyasthān sarvabhūteṣu dāntāñ śama parāyaṇān
     yajante mānavāḥ ke cit praśāntāḥ sarvakarmasu
 20 na hi paśyāmi jīvantaṃ loke kaṃ cid ahiṃsayā
     sattvaiḥ sattvāni jīvanti durbalair balavattarāḥ
 21 nakulo mūṣakān atti biḍālo nakulaṃ tathā
     biḍālam atti śvā rājañ śvānaṃ vyālamṛgas tathā
 22 tān atti puruṣaḥ sarvān paśya dharmo yathāgataḥ
     prāṇasyānnam idaṃ sarvaṃ jaṅgamaṃ sthāvaraṃ ca yat
 23 vidhānaṃ deva vihitaṃ tatra vidvān na muhyate
     yathā sṛṣṭo 'si rājendra tathā bhavitum arhasi
 24 vinītakrodhaharṣā hi mandā vanam upāśritāḥ
     vinā vadhaṃ na kurvanti tāpasāḥ prāṇayāpanam
 25 udake bahavaḥ prāṇāḥ pṛthivyāṃ ca phaleṣu ca
     na ca kaś cin na tān hanti kim anyat prāṇayāpanāt
 26 sūkṣmayonīni bhūtāni tarka gamyāni kāni cit
     pakṣmaṇo 'pi nipātena yeṣāṃ syāt skandhaparyayaḥ
 27 grāmān niṣkramya munayo vigatakrodhamatsarāḥ
     vane kuṭumba dharmāṇo dṛśyante parimohitāḥ
 28 bhūmiṃ bhittvauṣadhīś chittvā vṛkṣādīn aṇḍajān paśūn
     manuṣyās tanvate yajñāṃs te svargaṃ prāpnuvanti ca
 29 daṇḍanītyāṃ praṇītāyāṃ sarve sidhyanty upakramāḥ
     kaunteya sarvabhūtānāṃ tatra me nāsti saṃśayaḥ
 30 daṇḍaś cen na bhavel loke vyanaśiṣyann imāḥ prajāḥ
     śūle matsyān ivāpakṣyan durbalān balavattarāḥ
 31 satyaṃ cedaṃ brahmaṇā pūrvam uktaṃ; daṇḍaḥ prajā rakṣati sādhu nītaḥ
     paśyāgnayaś ca pratiśāmyanty abhītāḥ; saṃtarjitā daṇḍabhayāj jvalanti
 32 andhaṃ tama ivedaṃ syān na prajñāyeta kiṃ cana
     daṇḍaś cen na bhavel loke vibhajan sādhvasādhunī
 33 ye 'pi saṃbhinnamaryādā nāstikā veda nindakāḥ
     te 'pi bhogāya kalpante daṇḍenopanipīḍitāḥ
 34 sarvo daṇḍajito loko durlabho hi śucir naraḥ
     daṇḍasya hi bhayād bhīto bhogāyeha prakalpate
 35 cāturvarṇyāpramohāya sunīta nayanāya ca
     daṇḍo vidhātrā vihito dharmārthāvv abhirakṣitum
 36 yadi daṇḍān na bibhyeyur vayāṃsi śvāpadāni ca
     adyuḥ paśūn manuṣyāṃś ca yajñārthāni havīṃṣi ca
 37 na brahmacary adhīyīta kalyāṇī gaur na duhyate
     na kanyodvahanaṃ gacched yadi daṇḍo na pālayet
 38 viśvalopaḥ pravarteta bhidyeran sarvasetavaḥ
     mamatvaṃ na prajānīyur yadi daṇḍo na pālayet
 39 na saṃvatsarasatrāṇi tiṣṭheyur akutobhayāḥ
     vidhivad dakṣiṇāvanti yadi daṇḍo na pālayet
 40 careyur nāśrame dharmaṃ yathoktaṃ vidhim āśritāḥ
     na vidyāṃ prāpnuyāt kaś cid yadi daṇḍo na pālayet
 41 na coṣṭrā na balīvardā nāśvāśvatara gardabhāḥ
     yuktā vaheyur yānāni yadi daṇḍo na pālayet
 42 na preṣyā vacanaṃ kuryur na bālo jātu karhi cit
     tiṣṭhet pitṛmate dharme yadi daṇḍo na pālayet
 43 daṇḍe sthitāḥ prajāḥ sarvā bhayaṃ daṇḍaṃ vidur budhāḥ
     daṇḍe svargo manuṣyāṇāṃ loko 'yaṃ ca pratiṣṭhitaḥ
 44 na tatra kūṭaṃ pāpaṃ vā vañcanā vāpi dṛṣyate
     yatra daṇḍaḥ suvihitaś caraty arivināśanaḥ
 45 haviḥ śvā prapibed dhṛṣṭo daṇḍaś cen nodyato bhavet
     haret kākaḥ puroḍāśaṃ yadi daṇḍo na pālayet
 46 yad idaṃ dharmato rājyaṃ vihitaṃ yady adharmataḥ
     kāryas tatra na śoko vai bhuṅkṣva bhogān yajasva ca
 47 sukhena dharmaṃ śrīmantaś caranti śuci vāsasaḥ
     saṃvasantaḥ priyair dārair bhuñjānāś cānnam uttamam
 48 arthe sarve samārambhāḥ samāyattā na saṃśayaḥ
     sa ca daṇḍe samāyattaḥ paśya daṇḍasya gauravam
 49 lokayātrārtham eveha dharmapravacanaṃ kṛtam
     ahiṃsā sādhu hiṃseti śreyān dharmaparigrahaḥ
 50 nātyanta guṇavān kaś cin na cāpy atyantanirguṇaḥ
     ubhayaṃ sarvakāryeṣu dṛśyate sādhv asādhu ca
 51 paśūnāṃ vṛṣaṇaṃ chittvā tato bhindanti nastakān
     kṛṣanti bahavo bhārān badhnanti damayanti ca
 52 evaṃ paryākule loke vipathe jarjarīkṛte
     tais tair nyāyair mahārāja purāṇaṃ dharmam ācara
 53 jaya dehi prajā rakṣa dharmaṃ samanupālaya
     amitrāñ jahi kaunteya mitrāṇi paripālaya
 54 mā ca te nighnataḥ śatrūn manyur bhavatu bhārata
     na tatra kilbiṣaṃ kiṃ cit kartuṃ bhavati bhārata
 55 ātatāyī hi yo hanyād ātatāyinam āgatam
     na tena bhrūṇahā sa syān manyus taṃ manyum ṛcchati
 56 avadhyaḥ sarvabhūtānām antarātmā na saṃśayaḥ
     avadhye cātmani kathaṃ vadhyo bhavati kena cit
 57 yathā hi puruṣaḥ śālāṃ punaḥ saṃpraviśen navām
     evaṃ jīvaḥ śarīrāṇi tāni tāni prapadyate
 58 dehān purāṇān utsṛjya navān saṃpratipadyate
     evaṃ mṛtyumukhaṃ prāhur ye janās tattvadarśinaḥ


Next: Chapter 16