Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 14

  1 [वैषम्पायन]
      अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे
      भरातॄणां बरुवतां तांस तान विविधान वेद निश्चयान
  2 महाभिजन संपन्ना शरीमत्य आयतलॊचना
      अभ्यभाषत राजेन्द्रं दरौपदीं यॊषितां वरा
  3 आसीनम ऋषभं राज्ञां भरातृभिः परिवारितम
      सिंहशार्दूलसदृशैर वारणैर इव यूथपम
  4 अभिमानवती नित्यं विशेषेण युधिष्ठिरे
      लालिता सततं राज्ञा धर्मज्ञा धर्मदर्शिनी
  5 आमन्त्र्य विपुलश्रॊणी साम्ना परमवल्गुना
      भर्तारम अभिसंप्रेक्ष्य ततॊ वचनम अब्रवीत
  6 इमे ते भरातरः पार्थ शुष्यन्त सतॊकका इव
      वावाश्यमानास तिष्ठन्ति न चैनान अभिनन्दसे
  7 नन्दयैतान महाराज मत्तान इव महाद्विपान
      उपपन्नेन वाक्येन सततं दुःखभागिनः
  8 कथं दवैतवने राजन पूर्वम उक्त्वा तथा वचः
      भरातॄन एतान सम सहिताञ शीतवातातपार्दितान
  9 वयं दुर्यॊधनं हत्वा मृधे भॊक्ष्याम मेदिनीम
      संपूर्णां सर्वकामानाम आहवे विजयैषिणः
  10 विरथाश च रथान कृत्वा निहत्य च महागजान
     संस्तीर्य च रथैर भूमिं स सादिभिर अरिंदमाः
 11 यजतां विविधैर यज्ञैः समृद्धैर आप्तदक्षिणैः
     वनवास कृतं दुःखं भविष्यति सुखाय नः
 12 इत्य एतान एवम उक्त्वा तवं सवयं धर्मभृतां वर
     कथम अद्य पुनर वीर विनिहंसि मनांस्य उत
 13 न कलीबॊ वसुधां भुङ्क्ते न कलीबॊ धनम अश्नुते
     न कलीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते
 14 नादण्डः कषत्रियॊ भाति नादण्डॊ भूतिम अश्नुते
     नादण्डस्य परजा राज्णः सुखम एधन्ति भारत
 15 मित्रता सर्वभूतेषु दानम अध्ययनं तपः
     बराह्मणस्यैष धर्मः सयान न राज्ञॊ राजसत्तम
 16 असतां परतिषेधश च सतां च परिपालयन
     एष राज्ञां परॊ धर्मः समरे चापलायनम
 17 यस्मिन कषमा च करॊधश च दानादाने भयाभये
     निग्रहानुग्रहौ चॊभौ स वै धर्मविद उच्यते
 18 न शरुतेन न दानेन न सान्त्वेन न चेज्यया
     तवयेयं पृथिवी लब्धा नॊत्कॊचेन तथाप्य उत
 19 यत तद बलम अमित्राणां तथा वीर समुद्यतम
     हस्त्यश्वरथसंपन्नं तरिभिर अङ्गैर महत्तरम
 20 रक्षितं दरॊणकर्णाभ्याम अश्वत्थाम्ना कृपेण च
     तत तवया निहतं वीर तस्माद भुङ्क्ष्व वसुंधराम
 21 जम्बूद्वीपॊ महाराज नानाजनपदायुतः
     तवया पुरुषशार्दूल दण्डेन मृदितः परभॊ
 22 जम्बूद्वीपेन सदृशः करौञ्चद्वीपॊ नराधिप
     अपरेण महामेरॊर दण्डेन मृदितस तवया
 23 करौञ्चद्वीपेन सदृशः शाकद्वीपॊ नराधिप
     पूर्वेण तु महामेरॊर दण्डेन मृदितस तवया
 24 उत्तरेण महामेरॊः शाकद्वीपेन संमितः
     भद्राश्वः पुरुषव्याघ्र दण्डेन मृदितस तवया
 25 दवीपाश च सान्तरद्वीपा नानाजनपदालयाः
     विगाह्य सागरं वीर दण्डेन मृदितास तवया
 26 एतान्य अप्रतिमानि तवं कृत्वा कर्माणि भारत
     न परीयसे महाराज पूज्यमानॊ दविजातिभिः
 27 स तवं भरातॄन इमान दृष्ट्वा परतिनन्दस्व भारत
     ऋषभान इव संमत्तान गजेन्द्रान ऊर्जितान इव
 28 अमर परतिमाः सर्वे शत्रुसाहाः परंतपाः
     एकॊ ऽपि हि सुखायैषां कषमः सयाद इति मे मतिः
 29 किं पुनः पुरुषव्याघ्राः पतयॊ मे नरर्षभाः
     समस्तानीन्द्रियाणीव शरीरस्य विचेष्टने
 30 अनृतं माब्रवीच छवश्रूः सर्वज्ञा सर्वदर्शिनी
     युधिष्ठिरस तवां पाञ्चालि सुखे धास्यत्य अनुत्तमे
 31 हत्वा राजसहस्राणि बहून्य आशु पराक्रमः
     तद वयर्थं संप्रपश्यामि मॊहात तव जनाधिप
 32 येषाम उन्मत्तकॊ जयेष्ठः सर्वे तस्यॊपचारिणः
     तवॊन्मादेन राजेन्द्र सॊन्मादाः सर्वपाण्डवाः
 33 यदि हि सयुर अनुन्मत्ता भरातरस ते जनाधिप
     बद्ध्वा तवां नास्तिकैः सार्धं परशासेयुर वसुंधराम
 34 कुरुते मूढम एवं हि यः शरेयॊ नाधिगच्छति
     धूपैर अञ्जन यॊगैश च नस्य कर्मभिर एव च
     भेषजैः स चिकित्स्यः सयाद य उन्मार्गेण गच्छति
 35 साहं सर्वाधमा लॊके सत्रीणां भरतसत्तम
     तथा विनिकृतामित्रैर याहम इच्छामि जीवितुम
 36 एतेषां यतमानानाम उत्पद्यन्ते तु संपदः
     तवं तु सर्वां महीं लब्ध्वा कुरुषे सवयम आपदम
 37 यथास्तां संमतौ राज्ञां पृथिव्यां राजसत्तमौ
     मान्धाता चाम्बरीषश च तथा राजन विराजसे
 38 परशाधि पृथिवीं देवीं परजा धर्मेण पालयन
     स पर्वत वनद्वीपां मा राजन विमना भव
 39 यजस्व विविधैर यज्ञैर जुह्वन्न अग्नीन परयच्छ च
     पुराणि भॊगान वासांसि दविजातिभ्यॊ नृपॊत्तम
  1 [vaiṣampāyana]
      avyāharati kaunteye dharmarāje yudhiṣṭhire
      bhrātṝṇāṃ bruvatāṃ tāṃs tān vividhān veda niścayān
  2 mahābhijana saṃpannā śrīmaty āyatalocanā
      abhyabhāṣata rājendraṃ draupadīṃ yoṣitāṃ varā
  3 āsīnam ṛṣabhaṃ rājñāṃ bhrātṛbhiḥ parivāritam
      siṃhaśārdūlasadṛśair vāraṇair iva yūthapam
  4 abhimānavatī nityaṃ viśeṣeṇa yudhiṣṭhire
      lālitā satataṃ rājñā dharmajñā dharmadarśinī
  5 āmantrya vipulaśroṇī sāmnā paramavalgunā
      bhartāram abhisaṃprekṣya tato vacanam abravīt
  6 ime te bhrātaraḥ pārtha śuṣyanta stokakā iva
      vāvāśyamānās tiṣṭhanti na cainān abhinandase
  7 nandayaitān mahārāja mattān iva mahādvipān
      upapannena vākyena satataṃ duḥkhabhāginaḥ
  8 kathaṃ dvaitavane rājan pūrvam uktvā tathā vacaḥ
      bhrātṝn etān sma sahitāñ śītavātātapārditān
  9 vayaṃ duryodhanaṃ hatvā mṛdhe bhokṣyāma medinīm
      saṃpūrṇāṃ sarvakāmānām āhave vijayaiṣiṇaḥ
  10 virathāś ca rathān kṛtvā nihatya ca mahāgajān
     saṃstīrya ca rathair bhūmiṃ sa sādibhir ariṃdamāḥ
 11 yajatāṃ vividhair yajñaiḥ samṛddhair āptadakṣiṇaiḥ
     vanavāsa kṛtaṃ duḥkhaṃ bhaviṣyati sukhāya naḥ
 12 ity etān evam uktvā tvaṃ svayaṃ dharmabhṛtāṃ vara
     katham adya punar vīra vinihaṃsi manāṃsy uta
 13 na klībo vasudhāṃ bhuṅkte na klībo dhanam aśnute
     na klībasya gṛhe putrā matsyāḥ paṅka ivāsate
 14 nādaṇḍaḥ kṣatriyo bhāti nādaṇḍo bhūtim aśnute
     nādaṇḍasya prajā rājṇaḥ sukham edhanti bhārata
 15 mitratā sarvabhūteṣu dānam adhyayanaṃ tapaḥ
     brāhmaṇasyaiṣa dharmaḥ syān na rājño rājasattama
 16 asatāṃ pratiṣedhaś ca satāṃ ca paripālayan
     eṣa rājñāṃ paro dharmaḥ samare cāpalāyanam
 17 yasmin kṣamā ca krodhaś ca dānādāne bhayābhaye
     nigrahānugrahau cobhau sa vai dharmavid ucyate
 18 na śrutena na dānena na sāntvena na cejyayā
     tvayeyaṃ pṛthivī labdhā notkocena tathāpy uta
 19 yat tad balam amitrāṇāṃ tathā vīra samudyatam
     hastyaśvarathasaṃpannaṃ tribhir aṅgair mahattaram
 20 rakṣitaṃ droṇakarṇābhyām aśvatthāmnā kṛpeṇa ca
     tat tvayā nihataṃ vīra tasmād bhuṅkṣva vasuṃdharām
 21 jambūdvīpo mahārāja nānājanapadāyutaḥ
     tvayā puruṣaśārdūla daṇḍena mṛditaḥ prabho
 22 jambūdvīpena sadṛśaḥ krauñcadvīpo narādhipa
     apareṇa mahāmeror daṇḍena mṛditas tvayā
 23 krauñcadvīpena sadṛśaḥ śākadvīpo narādhipa
     pūrveṇa tu mahāmeror daṇḍena mṛditas tvayā
 24 uttareṇa mahāmeroḥ śākadvīpena saṃmitaḥ
     bhadrāśvaḥ puruṣavyāghra daṇḍena mṛditas tvayā
 25 dvīpāś ca sāntaradvīpā nānājanapadālayāḥ
     vigāhya sāgaraṃ vīra daṇḍena mṛditās tvayā
 26 etāny apratimāni tvaṃ kṛtvā karmāṇi bhārata
     na prīyase mahārāja pūjyamāno dvijātibhiḥ
 27 sa tvaṃ bhrātṝn imān dṛṣṭvā pratinandasva bhārata
     ṛṣabhān iva saṃmattān gajendrān ūrjitān iva
 28 amara pratimāḥ sarve śatrusāhāḥ paraṃtapāḥ
     eko 'pi hi sukhāyaiṣāṃ kṣamaḥ syād iti me matiḥ
 29 kiṃ punaḥ puruṣavyāghrāḥ patayo me nararṣabhāḥ
     samastānīndriyāṇīva śarīrasya viceṣṭane
 30 anṛtaṃ mābravīc chvaśrūḥ sarvajñā sarvadarśinī
     yudhiṣṭhiras tvāṃ pāñcāli sukhe dhāsyaty anuttame
 31 hatvā rājasahasrāṇi bahūny āśu parākramaḥ
     tad vyarthaṃ saṃprapaśyāmi mohāt tava janādhipa
 32 yeṣām unmattako jyeṣṭhaḥ sarve tasyopacāriṇaḥ
     tavonmādena rājendra sonmādāḥ sarvapāṇḍavāḥ
 33 yadi hi syur anunmattā bhrātaras te janādhipa
     baddhvā tvāṃ nāstikaiḥ sārdhaṃ praśāseyur vasuṃdharām
 34 kurute mūḍham evaṃ hi yaḥ śreyo nādhigacchati
     dhūpair añjana yogaiś ca nasya karmabhir eva ca
     bheṣajaiḥ sa cikitsyaḥ syād ya unmārgeṇa gacchati
 35 sāhaṃ sarvādhamā loke strīṇāṃ bharatasattama
     tathā vinikṛtāmitrair yāham icchāmi jīvitum
 36 eteṣāṃ yatamānānām utpadyante tu saṃpadaḥ
     tvaṃ tu sarvāṃ mahīṃ labdhvā kuruṣe svayam āpadam
 37 yathāstāṃ saṃmatau rājñāṃ pṛthivyāṃ rājasattamau
     māndhātā cāmbarīṣaś ca tathā rājan virājase
 38 praśādhi pṛthivīṃ devīṃ prajā dharmeṇa pālayan
     sa parvata vanadvīpāṃ mā rājan vimanā bhava
 39 yajasva vividhair yajñair juhvann agnīn prayaccha ca
     purāṇi bhogān vāsāṃsi dvijātibhyo nṛpottama


Next: Chapter 15