Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 3

  1 [नारद]
      कर्णस्य बाहुवीर्येण परश्रयेण दमेन च
      तुतॊष भृगुशार्दूलॊ गुरुशुश्रूषया तथा
  2 तस्मै स विधिवत कृत्स्नं बरह्मास्त्रं स निवर्तनम
      परॊवाचाखिलम अव्यग्रं तपस्वी सुतपस्विने
  3 विदितास्त्रस ततः कर्णॊ रममाणॊ ऽऽशरमे भृगॊः
      चकार वै धनुर्वेदे यत्नम अद्भुतविक्रमः
  4 ततः कदा चिद रामस तु चरन्न आश्रमम अन्तिकात
      कर्णेन सहितॊ धीमान उपवासेन कर्शितः
  5 सुष्वाप जामदग्न्यॊ वै विस्रम्भॊत्पन्न सौहृदः
      कर्णस्यॊत्सङ्ग आधाय शिरॊ कलान्तमना गुरुः
  6 अथ कृमिः शलेष्म मयॊ मांसशॊणितभॊजनः
      दारुणॊ दारुणस्पर्शः कर्णस्याभ्याशम आगमत
  7 स तस्यॊरुम अथासाद्य बिभेद रुधिराशनः
      न चैनम अशकत कषेप्तुं हन्तुं वापि गुरॊर भयात
  8 संदश्यमानॊ ऽपि तथा कृमिणा तेन भारत
      गुरु परबॊध शङ्की च तम उपैक्षत सूत जः
  9 कर्णस तु वेदनां धैर्याद असह्यां विनिगृह्य ताम
      अकम्पन्न अव्यथंश चैव धारयाम आस भार्गवम
  10 यदा तु रिधिरेणाङ्गे परिस्पृष्टॊ भृगूद्वहः
     तदाबुध्यत तेजस्वी संतप्तश चेदम अब्रवीत
 11 अहॊ ऽसम्य अशुचितां पराप्तः किम इदं करियते तवया
     कथयस्व भयं तयक्त्वा याथातथ्यम इदं मम
 12 तस्य कर्णस तदाचष्ट कृमिणा परिभक्षणम
     ददर्श रामस तं चापि कृमिं सूकर संनिभम
 13 अष्ट पादं तीक्ष्णदंष्ट्रं सूचीभिर इव संवृतम
     रॊमभिः संनिरुद्धाङ्गम अलर्कं नाम नामतः
 14 स दृष्टमात्रॊ रामेण कृमिः पराणान अवासृजत
     तस्मिन्न एवासृक संक्लिन्ने तद अद्भुतम इवाभवत
 15 ततॊ ऽनतरिक्षे ददृशे विश्वरूपः करालवान
     राक्षसॊ लॊहितग्रीवः कृष्णाङ्गॊ मेघवाहनः
 16 स राम पराञ्जलिर भूत्वा बभाषे पूर्णमानसः
     सवस्ति ते भृगुशार्दूल गमिष्यामि यथागतम
 17 मॊक्षितॊ नरकाद अस्मि भवता मुनिसत्तम
     भद्रं च ते ऽसु नन्दिश च परियं मे भवता कृतम
 18 तम उवाचं महाबाहुर जामदग्न्यः परतापवान
     कस तवं कस्माच च नरकं परतिपन्नॊ बरवीहि तत
 19 सॊ ऽबरवीद अहम आसं पराग गृत्सॊ नाम महासुरः
     पुरा देवयुगे तात भृगॊस तुल्यवया इव
 20 सॊ ऽहं भृगॊर सुदयितां भार्याम अपहरं बलात
     महर्षेर अभिशापेन कृमिभूतॊ ऽपतं भुवि
 21 अब्रवीत तु स मां करॊधात तव पूर्वपितामहः
     मूत्र शलेष्माशनः पापनिरयं परतिपत्स्यसे
 22 शापस्यान्तॊ भवेद बरह्मन्न इत्य एवं तम अथाब्रुवम
     भविता भार्गवे राम इति माम अब्रवीद भृगुः
 23 सॊ ऽहम एतां गतिं पराप्तॊ यथा न कुशलं तथा
     तवया साधॊ समागम्य विमुक्तः पापयॊनितः
 24 एवम उक्त्वा नमस्कृत्य ययौ रामं महासुरः
     रामः कर्णं तु स करॊदम इदं वचनम अब्रवीत
 25 अति दुःखम इदं मूढ न जातु बराह्मणः सहेत
     कषत्रियस्यैव ते धैर्यं कामया सत्यम उच्यताम
 26 तम उवाच ततः कर्णः शापभीतः परसादयन
     बरह्मक्षत्रान्तरे सूतं जातं मां विद्धि भार्गव
 27 राधेयः कर्ण इति मां परवदन्ति जना भुवि
     परसादं कुरु मे बरह्मन्न अस्त्रलुब्धस्य भार्गव
 28 पिता गुरुर न संदेहॊ वेद विद्या परदः परभुः
     अतॊ भार्गव इत्य उक्तं मया गॊत्रं तवान्तिके
 29 तम उवाच भृगुश्रेष्ठः सरॊषः परहसन्न इव
     भूमौ निपतितं दीनं वेपमान कृताञ्जलिम
 30 यस्मान मिथ्यॊपचरितॊ अस्त्रलॊभाद इह तवया
     तस्माद एतद धि ते मूढ बरह्मास्त्रं परतिभास्यति
 31 अन्यत्र वधकालात ते सदृशेन समेयुषः
     अब्राह्मणे न हि बरह्म धरुवं तिष्ठेत कदा चन
 32 गच्छेदानीं न ते सथानम अनृतस्येह विद्यते
     न तवया सदृशॊ युद्धे भविता कशत्रियॊ भुवि
 33 एवम उक्तस तु रामेण नयायेनॊपजगाम सः
     दुर्यॊधनम उपागम्य कृतास्त्रॊ ऽसमीति चाब्रवीत
  1 [nārada]
      karṇasya bāhuvīryeṇa praśrayeṇa damena ca
      tutoṣa bhṛguśārdūlo guruśuśrūṣayā tathā
  2 tasmai sa vidhivat kṛtsnaṃ brahmāstraṃ sa nivartanam
      provācākhilam avyagraṃ tapasvī sutapasvine
  3 viditāstras tataḥ karṇo ramamāṇo ''śrame bhṛgoḥ
      cakāra vai dhanurvede yatnam adbhutavikramaḥ
  4 tataḥ kadā cid rāmas tu carann āśramam antikāt
      karṇena sahito dhīmān upavāsena karśitaḥ
  5 suṣvāpa jāmadagnyo vai visrambhotpanna sauhṛdaḥ
      karṇasyotsaṅga ādhāya śiro klāntamanā guruḥ
  6 atha kṛmiḥ śleṣma mayo māṃsaśoṇitabhojanaḥ
      dāruṇo dāruṇasparśaḥ karṇasyābhyāśam āgamat
  7 sa tasyorum athāsādya bibheda rudhirāśanaḥ
      na cainam aśakat kṣeptuṃ hantuṃ vāpi guror bhayāt
  8 saṃdaśyamāno 'pi tathā kṛmiṇā tena bhārata
      guru prabodha śaṅkī ca tam upaikṣata sūta jaḥ
  9 karṇas tu vedanāṃ dhairyād asahyāṃ vinigṛhya tām
      akampann avyathaṃś caiva dhārayām āsa bhārgavam
  10 yadā tu ridhireṇāṅge parispṛṣṭo bhṛgūdvahaḥ
     tadābudhyata tejasvī saṃtaptaś cedam abravīt
 11 aho 'smy aśucitāṃ prāptaḥ kim idaṃ kriyate tvayā
     kathayasva bhayaṃ tyaktvā yāthātathyam idaṃ mama
 12 tasya karṇas tadācaṣṭa kṛmiṇā paribhakṣaṇam
     dadarśa rāmas taṃ cāpi kṛmiṃ sūkara saṃnibham
 13 aṣṭa pādaṃ tīkṣṇadaṃṣṭraṃ sūcībhir iva saṃvṛtam
     romabhiḥ saṃniruddhāṅgam alarkaṃ nāma nāmataḥ
 14 sa dṛṣṭamātro rāmeṇa kṛmiḥ prāṇān avāsṛjat
     tasminn evāsṛk saṃklinne tad adbhutam ivābhavat
 15 tato 'ntarikṣe dadṛśe viśvarūpaḥ karālavān
     rākṣaso lohitagrīvaḥ kṛṣṇāṅgo meghavāhanaḥ
 16 sa rāma prāñjalir bhūtvā babhāṣe pūrṇamānasaḥ
     svasti te bhṛguśārdūla gamiṣyāmi yathāgatam
 17 mokṣito narakād asmi bhavatā munisattama
     bhadraṃ ca te 'su nandiś ca priyaṃ me bhavatā kṛtam
 18 tam uvācaṃ mahābāhur jāmadagnyaḥ pratāpavān
     kas tvaṃ kasmāc ca narakaṃ pratipanno bravīhi tat
 19 so 'bravīd aham āsaṃ prāg gṛtso nāma mahāsuraḥ
     purā devayuge tāta bhṛgos tulyavayā iva
 20 so 'haṃ bhṛgor sudayitāṃ bhāryām apaharaṃ balāt
     maharṣer abhiśāpena kṛmibhūto 'pataṃ bhuvi
 21 abravīt tu sa māṃ krodhāt tava pūrvapitāmahaḥ
     mūtra śleṣmāśanaḥ pāpanirayaṃ pratipatsyase
 22 śāpasyānto bhaved brahmann ity evaṃ tam athābruvam
     bhavitā bhārgave rāma iti mām abravīd bhṛguḥ
 23 so 'ham etāṃ gatiṃ prāpto yathā na kuśalaṃ tathā
     tvayā sādho samāgamya vimuktaḥ pāpayonitaḥ
 24 evam uktvā namaskṛtya yayau rāmaṃ mahāsuraḥ
     rāmaḥ karṇaṃ tu sa krodam idaṃ vacanam abravīt
 25 ati duḥkham idaṃ mūḍha na jātu brāhmaṇaḥ sahet
     kṣatriyasyaiva te dhairyaṃ kāmayā satyam ucyatām
 26 tam uvāca tataḥ karṇaḥ śāpabhītaḥ prasādayan
     brahmakṣatrāntare sūtaṃ jātaṃ māṃ viddhi bhārgava
 27 rādheyaḥ karṇa iti māṃ pravadanti janā bhuvi
     prasādaṃ kuru me brahmann astralubdhasya bhārgava
 28 pitā gurur na saṃdeho veda vidyā pradaḥ prabhuḥ
     ato bhārgava ity uktaṃ mayā gotraṃ tavāntike
 29 tam uvāca bhṛguśreṣṭhaḥ saroṣaḥ prahasann iva
     bhūmau nipatitaṃ dīnaṃ vepamāna kṛtāñjalim
 30 yasmān mithyopacarito astralobhād iha tvayā
     tasmād etad dhi te mūḍha brahmāstraṃ pratibhāsyati
 31 anyatra vadhakālāt te sadṛśena sameyuṣaḥ
     abrāhmaṇe na hi brahma dhruvaṃ tiṣṭhet kadā cana
 32 gacchedānīṃ na te sthānam anṛtasyeha vidyate
     na tvayā sadṛśo yuddhe bhavitā kśatriyo bhuvi
 33 evam uktas tu rāmeṇa nyāyenopajagāma saḥ
     duryodhanam upāgamya kṛtāstro 'smīti cābravīt


Next: Chapter 4