Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 2

  1 [वैषम्पायन]
      स एवम उक्तस तु मुनिर नारदॊ वदतां वरः
      कथयाम आस तत सर्वं यथा शप्तः ससूतजः
  2 एवम एतन महाबाहॊ यथा वदसि भारत
      न कर्णार्जुनयॊः किं चिद अविषह्यं भवेद रणे
  3 गुह्यम एतत तु देवानां कथयिष्यामि ते नृप
      तन निबॊध महाराज यथावृत्तम इदं पुरा
  4 कषत्रं सवर्गं कथं गच्छेच छस्त्र पूतम इति परभॊ
      संघर्षजननस तस्मात कन्या गर्भॊ विनिर्मितः
  5 स बालस तेजसा युक्तः सूतपुत्रत्वम आगतः
      चकाराङ्गिरसां शरेष्ठे धनुर्वेदं गुरौ तव
  6 सबलं भीमसेनस्य फल्गुनस्य च लाघवम
      बुद्धिं च तव राजेन्द्र यमयॊर विनयं तथा
  7 सख्यं च वासुदेवेन बाल्ये गाण्डिवधन्वनः
      परजानाम अनुरागं च चिन्तयानॊ वयदह्यत
  8 स सख्यम अगमद बाल्ये राज्ञा दुर्यॊधनेन वै
      युष्माभिर नित्यसंद्विष्टॊ दैवाच चापि सवभावतः
  9 विद्याधिकम अथालक्ष्य धनुर्वेदे धनंजयम
      दरॊणं रहस्य उपागम्य कर्णॊ वचनम अब्रवीत
  10 बरह्मास्तं वेत्तुम इच्छामि स रहस्यनिवर्तनम
     अर्जुनेन समॊ युद्धे भवेयम इति मे मतिः
 11 समः पुत्रेषु च सनेहः शिष्येषु च तव धरुवम
     तवत्प्रसादान न मां बरूयुर अकृतास्त्रं विचक्षणाः
 12 दरॊणस तथॊक्तः कर्णेन सापेक्षः फल्गुनं परति
     दौरात्म्यं चापि कर्णस्य विदित्वा तम उवाच ह
 13 बरह्मास्तं बराह्मणॊ विद्याद यथावच चरितव्रतः
     कषत्रियॊ वा तपस्वी यॊ नान्यॊ विद्यात कथं चन
 14 इत्य उक्तॊ ऽङगिरसां शरेष्ठम आमन्त्र्य परतिपूज्य च
     जगाम सहसा रामं महेन्द्रं पर्वतं परति
 15 स तु रामम उपागम्य शिरसाभिप्रणम्य च
     बराह्मणॊ भार्गवॊ ऽसमीति गौरवेणाभ्यगच्छत
 16 रामस तं परतिजग्राह पृष्ट्वा गॊत्रादि सर्वशः
     उष्यतां सवागतं चेति परीतिमांश चाभवद भृशम
 17 तत्र कर्णस्य वसतॊ महेन्द्रे पर्वतॊत्तमे
     गन्धर्वै राक्षसैर यक्षैर देवैश चासीत समागमः
 18 स तत्रेष्व अस्त्रम अकरॊद भृगुश्रेष्ठाद यथाविधि
     परियश चाभवद अत्यर्थं देवगन्धर्वरक्षसाम
 19 स कदा चित समुद्रान्ते विचरन्न आश्रमान्तिके
     एकः खड्गधनुः पाणिः परिचक्राम सूत जः
 20 सॊ ऽगनिहॊत्रप्रसक्तस्य कस्य चिद बरह्मवादिनः
     जघानाज्ञानतः पार्थ हॊमधेनुं यदृच्छया
 21 तद अज्ञानकृतं मत्वा बराह्मणाय नयवेदयत
     कर्णः परसादयंश चैनम इदम इत्य अब्रवीद वचः
 22 अबुद्धि पूर्वं भगवन धेनुर एषा हता तव
     मया तत्र परसादं मे कुरुष्वेति पुनः पुनः
 23 तं स विप्रॊ ऽबरवीत करुद्धॊ वाचा निर्भर्त्सयन्न इव
     दुराचार वधार्हस तवं फलं पराप्नुहि दुर्मते
 24 येन विस्पर्धसे नित्यं यदर्थं घटसे ऽनिशम
     युध्यतस तेन ते पापभूमिश चक्रं गरसिष्यति
 25 ततश चक्रे मही गरस्ते मूर्धानं ते विचेतसः
     पातयिष्यति विक्रम्य शत्रुर गच्छ नराधम
 26 यथेयं गौर हता मूढ परमत्तेन तवया मम
     परमत्तस्यैवम एवान्यः शिरस ते पातयिष्यति
 27 ततः परसादयाम आस पुनस तं दविजसत्तमम
     गॊभिर धनैश च रत्नैश च स चैनं पुनर अब्रवीत
 28 नेदं मद वयाहृतं कुर्यात सर्वलॊकॊ ऽपि वै मृषा
     गच्छ वा तिष्ठ वा यद वा कार्यं ते तत समाचर
 29 इत्य उक्तॊ बराह्मणेनाथ कर्णॊ दैन्याद अधॊमुखः
     रामम अभ्यागमद भीतस तद एव मनसा समरन
  1 [vaiṣampāyana]
      sa evam uktas tu munir nārado vadatāṃ varaḥ
      kathayām āsa tat sarvaṃ yathā śaptaḥ sasūtajaḥ
  2 evam etan mahābāho yathā vadasi bhārata
      na karṇārjunayoḥ kiṃ cid aviṣahyaṃ bhaved raṇe
  3 guhyam etat tu devānāṃ kathayiṣyāmi te nṛpa
      tan nibodha mahārāja yathāvṛttam idaṃ purā
  4 kṣatraṃ svargaṃ kathaṃ gacchec chastra pūtam iti prabho
      saṃgharṣajananas tasmāt kanyā garbho vinirmitaḥ
  5 sa bālas tejasā yuktaḥ sūtaputratvam āgataḥ
      cakārāṅgirasāṃ śreṣṭhe dhanurvedaṃ gurau tava
  6 sabalaṃ bhīmasenasya phalgunasya ca lāghavam
      buddhiṃ ca tava rājendra yamayor vinayaṃ tathā
  7 sakhyaṃ ca vāsudevena bālye gāṇḍivadhanvanaḥ
      prajānām anurāgaṃ ca cintayāno vyadahyata
  8 sa sakhyam agamad bālye rājñā duryodhanena vai
      yuṣmābhir nityasaṃdviṣṭo daivāc cāpi svabhāvataḥ
  9 vidyādhikam athālakṣya dhanurvede dhanaṃjayam
      droṇaṃ rahasy upāgamya karṇo vacanam abravīt
  10 brahmāstaṃ vettum icchāmi sa rahasyanivartanam
     arjunena samo yuddhe bhaveyam iti me matiḥ
 11 samaḥ putreṣu ca snehaḥ śiṣyeṣu ca tava dhruvam
     tvatprasādān na māṃ brūyur akṛtāstraṃ vicakṣaṇāḥ
 12 droṇas tathoktaḥ karṇena sāpekṣaḥ phalgunaṃ prati
     daurātmyaṃ cāpi karṇasya viditvā tam uvāca ha
 13 brahmāstaṃ brāhmaṇo vidyād yathāvac caritavrataḥ
     kṣatriyo vā tapasvī yo nānyo vidyāt kathaṃ cana
 14 ity ukto 'ṅgirasāṃ śreṣṭham āmantrya pratipūjya ca
     jagāma sahasā rāmaṃ mahendraṃ parvataṃ prati
 15 sa tu rāmam upāgamya śirasābhipraṇamya ca
     brāhmaṇo bhārgavo 'smīti gauraveṇābhyagacchata
 16 rāmas taṃ pratijagrāha pṛṣṭvā gotrādi sarvaśaḥ
     uṣyatāṃ svāgataṃ ceti prītimāṃś cābhavad bhṛśam
 17 tatra karṇasya vasato mahendre parvatottame
     gandharvai rākṣasair yakṣair devaiś cāsīt samāgamaḥ
 18 sa tatreṣv astram akarod bhṛguśreṣṭhād yathāvidhi
     priyaś cābhavad atyarthaṃ devagandharvarakṣasām
 19 sa kadā cit samudrānte vicarann āśramāntike
     ekaḥ khaḍgadhanuḥ pāṇiḥ paricakrāma sūta jaḥ
 20 so 'gnihotraprasaktasya kasya cid brahmavādinaḥ
     jaghānājñānataḥ pārtha homadhenuṃ yadṛcchayā
 21 tad ajñānakṛtaṃ matvā brāhmaṇāya nyavedayat
     karṇaḥ prasādayaṃś cainam idam ity abravīd vacaḥ
 22 abuddhi pūrvaṃ bhagavan dhenur eṣā hatā tava
     mayā tatra prasādaṃ me kuruṣveti punaḥ punaḥ
 23 taṃ sa vipro 'bravīt kruddho vācā nirbhartsayann iva
     durācāra vadhārhas tvaṃ phalaṃ prāpnuhi durmate
 24 yena vispardhase nityaṃ yadarthaṃ ghaṭase 'niśam
     yudhyatas tena te pāpabhūmiś cakraṃ grasiṣyati
 25 tataś cakre mahī graste mūrdhānaṃ te vicetasaḥ
     pātayiṣyati vikramya śatrur gaccha narādhama
 26 yatheyaṃ gaur hatā mūḍha pramattena tvayā mama
     pramattasyaivam evānyaḥ śiras te pātayiṣyati
 27 tataḥ prasādayām āsa punas taṃ dvijasattamam
     gobhir dhanaiś ca ratnaiś ca sa cainaṃ punar abravīt
 28 nedaṃ mad vyāhṛtaṃ kuryāt sarvaloko 'pi vai mṛṣā
     gaccha vā tiṣṭha vā yad vā kāryaṃ te tat samācara
 29 ity ukto brāhmaṇenātha karṇo dainyād adhomukhaḥ
     rāmam abhyāgamad bhītas tad eva manasā smaran


Next: Chapter 3